ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Sutta Pitaka Vol 31 : Abhi. Yamakaṃ (2)

     [1435]    Yo   cakkhundriyaṃ   parijānittha   so   domanassindriyaṃ
pajahissatīti:    no   .   yo   vā   pana   domanassindriyaṃ   pajahissati
so cakkhundriyaṃ parijānitthāti: no.
     [1436]  Yo  cakkhundriyaṃ  parijānittha  so anaññātaññassāmītindriyaṃ
bhāvessatīti:    no    .   yo   vā   pana   anaññātaññassāmītindriyaṃ
bhāvessati so cakkhundriyaṃ parijānitthāti: no.
     [1437]  Yo  cakkhundriyaṃ  parijānittha  so aññindriyaṃ bhāvessatīti:
no   .   yo   vā   pana   aññindriyaṃ   bhāvessati   so  cakkhundriyaṃ
parijānitthāti: no.
     [1438]   Yo   cakkhundriyaṃ   parijānittha   so   aññātāvindriyaṃ
sacchikarissatīti:   no   .   yo  vā  pana  aññātāvindriyaṃ  sacchikarissati
So cakkhundriyaṃ parijānitthāti: no.
     [1439]  Yo  domanassindriyaṃ  pajahittha so anaññātaññassāmītindriyaṃ
bhāvessatīti:    no    .   yo   vā   pana   anaññātaññassāmītindriyaṃ
bhāvessati so domanassindriyaṃ pajahitthāti: no.
     [1440]    Yo    domanassindriyaṃ    pajahittha   so   aññindriyaṃ
bhāvessatīti:    dve    puggalā   domanassindriyaṃ   pajahittha   no   ca
aññindriyaṃ     bhāvessanti    anāgāmī    domanassindriyañca    pajahittha
aññindriyañca   bhāvessati   .   yo   vā  pana  aññindriyaṃ  bhāvessati
so     domanassindriyaṃ     pajahitthāti:    cha    puggalā    aññindriyaṃ
bhāvessanti   no   ca  domanassindriyaṃ  pajahittha  anāgāmī  aññindriyañca
bhāvessati domanassindriyañca pajahittha.
     [1441]   Yo   domanassindriyaṃ   pajahittha   so  aññātāvindriyaṃ
sacchikarissatīti:     arahā     domanassindriyaṃ     pajahittha    no    ca
aññātāvindriyaṃ    sacchikarissati    dve    puggalā    domanassindriyañca
pajahittha    aññātāvindriyañca    sacchikarissanti    .   yo   vā   pana
aññātāvindriyaṃ    sacchikarissati    so    domanassindriyaṃ    pajahitthāti:
cha   puggalā   aññātāvindriyaṃ   sacchikarissanti   no  ca  domanassindriyaṃ
pajahittha     dve     puggalā     aññātāvindriyañca     sacchikarissanti
domanassindriyañca pajahittha.
     [1442]   Yo  anaññātaññassāmītindriyaṃ  bhāvittha  so  aññindriyaṃ
Bhāvessatīti:       dve       puggalā       anaññātaññassāmītindriyaṃ
bhāvittha    no    ca    aññindriyaṃ    bhāvessanti    pañca    puggalā
anaññātaññassāmītindriyañca    bhāvittha   aññindriyañca   bhāvessanti  .
Yo   vā   pana   aññindriyaṃ   bhāvessati  so  anaññātaññassāmītindriyaṃ
bhāvitthāti:    dve    puggalā    aññindriyaṃ   bhāvessanti   no   ca
anaññātaññassāmītindriyaṃ    bhāvittha    pañca    puggalā    aññindriyañca
bhāvessanti anaññātaññassāmītindriyañca bhāvittha.
     [1443]     Yo     anaññātaññassāmītindriyaṃ    bhāvittha    so
aññātāvindriyaṃ     sacchikarissatīti:    arahā    anaññātaññassāmītindriyaṃ
bhāvittha    no    ca    aññātāvindriyaṃ    sacchikarissati   cha   puggalā
anaññātaññassāmītindriyañca         bhāvittha         aññātāvindriyañca
sacchikarissanti    .    yo   vā   pana   aññātāvindriyaṃ   sacchikarissati
so     anaññātaññassāmītindriyaṃ     bhāvitthāti:     dve     puggalā
aññātāvindriyaṃ    sacchikarissanti    no    ca   anaññātaññassāmītindriyaṃ
bhāvittha      cha      puggalā     aññātāvindriyañca     sacchikarissanti
anaññātaññassāmītindriyañca bhāvittha.
     [1444]    Yo    aññindriyaṃ   bhāvittha   so   aññātāvindriyaṃ
sacchikarissatīti:   no   .   yo  vā  pana  aññātāvindriyaṃ  sacchikarissati
so aññindriyaṃ bhāvitthāti: no.



             The Pali Tipitaka in Roman Character Volume 39 page 549-551. https://84000.org/tipitaka/read/roman_read.php?B=39&A=11011              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=39&A=11011              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=1435&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=39&siri=31              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=1435              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]