ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Sutta Pitaka Vol 31 : Abhi. Yamakaṃ (2)

     [282]   Yassa  kusalā  dhammā  uppajjanti  tassa  akusalā  dhammā
nirujjhantīti:   no   .   yassa   vā   pana   akusalā  dhammā  nirujjhanti
tassa kusalā dhammā uppajjantīti: no.
     [283]   Yassa   kusalā   dhammā   uppajjanti   tassa  abyākatā
dhammā   nirujjhantīti:   no   .   yassa   vā   pana  abyākatā  dhammā
nirujjhanti tassa kusalā dhammā uppajjantīti: no.
     [284]   Yassa   akusalā   dhammā   uppajjanti  tassa  abyākatā
dhammā   nirujjhantīti:   no   .   yassa   vā   pana  abyākatā  dhammā
nirujjhanti tassa akusalā dhammā uppajjantīti: no.
     [285]   Yattha  kusalā  dhammā  uppajjanti  tattha  akusalā  dhammā
nirujjhantīti:   āmantā   .  yattha  vā  pana  akusalā  dhammā  nirujjhanti
Tattha kusalā dhammā uppajjantīti: āmantā.
     [286]   Yattha   kusalā   dhammā   uppajjanti   tattha  abyākatā
dhammā   nirujjhantīti:   āmantā  .  yattha  vā  pana  abyākatā  dhammā
nirujjhanti   tattha   kusalā   dhammā   uppajjantīti:   asaññasatte   tattha
abyākatā   dhammā  nirujjhanti  no  ca  tattha  kusalā  dhammā  uppajjanti
catuvokāre   pañcavokāre   tattha   abyākatā   ca   dhammā  nirujjhanti
kusalā ca dhammā uppajjanti.
     [287]   Yattha   akusalā   dhammā   uppajjanti  tattha  abyākatā
dhammā   nirujjhantīti:   āmantā  .  yattha  vā  pana  abyākatā  dhammā
nirujjhanti   tattha   akusalā   dhammā   uppajjantīti:   asaññasatte  tattha
abyākatā    dhammā    nirujjhanti   no   ca   tattha   akusalā   dhammā
uppajjanti    catuvokāre    pañcavokāre    tattha    abyākatā    ca
dhammā nirujjhanti akusalā ca dhammā uppajjanti.
     [288]   Yassa   yattha   kusalā   dhammā  uppajjanti  tassa  tattha
akusalā   dhammā   nirujjhantīti:  no  .  yassa  vā  pana  yattha  akusalā
dhammā nirujjhanti tassa tattha kusalā dhammā uppajjantīti: no.
     [289]   Yassa   yattha   kusalā   dhammā  uppajjanti  tassa  tattha
abyākatā    dhammā    nirujjhantīti:    no    .    yassa   vā   pana
yattha   abyākatā   dhammā   nirujjhanti   tassa   tattha   kusalā   dhammā
uppajjantīti: no.
     [290]   Yassa   yattha   akusalā  dhammā  uppajjanti  tassa  tattha
abyākatā   dhammā   nirujjhantīti:   no   .   yassa   vā   pana  yattha
abyākatā    dhammā    nirujjhanti    tassa    tattha    akusalā   dhammā
uppajjantīti: no.
     [291]   Yassa   kusalā   dhammā   na  uppajjanti  tassa  akusalā
dhammā   na   nirujjhantīti:   akusalānaṃ   bhaṅgakkhaṇe  tesaṃ  kusalā  dhammā
na    uppajjanti   no   ca   tesaṃ   akusalā   dhammā   na   nirujjhanti
kusalavippayuttacittassa         uppādakkhaṇe        akusalavippayuttacittassa
bhaṅgakkhaṇe    nirodhasamāpannānaṃ    asaññasattānaṃ    tesaṃ    kusalā   ca
dhammā  na  uppajjanti  akusalā  ca  dhammā  na  nirujjhanti  .  yassa  vā
pana  akusalā  dhammā  na  nirujjhanti  tassa  kusalā  dhammā na uppajjantīti:
kusalānaṃ   uppādakkhaṇe   tesaṃ   akusalā  dhammā  na  nirujjhanti  no  ca
tesaṃ   kusalā   dhammā  na  uppajjanti  akusalavippayuttacittassa  bhaṅgakkhaṇe
kusalavippayuttacittassa    uppādakkhaṇe    nirodhasamāpannānaṃ   asaññasattānaṃ
tesaṃ akusalā ca dhammā na nirujjhanti kusalā ca dhammā na uppajjanti.
     [292]   Yassa   kusalā  dhammā  na  uppajjanti  tassa  abyākatā
dhammā  na  nirujjhantīti:  sabbesaṃ  cavantānaṃ  pavatte  cittassa  bhaṅgakkhaṇe
tesaṃ   kusalā  dhammā  na  uppajjanti  no  ca  tesaṃ  abyākatā  dhammā
na   nirujjhanti   sabbesaṃ   upapajjantānaṃ   pavatte   kusalavippayuttacittassa
uppādakkhaṇe      arūpe      kusalākusalānaṃ      bhaṅgakkhaṇe     tesaṃ
Kusalā  ca  dhammā  na  uppajjanti  abyākatā  ca  dhammā  na nirujjhanti.
Yassa   vā  pana  abyākatā  dhammā  na  nirujjhanti  tassa  kusalā  dhammā
na   uppajjantīti:   kusalānaṃ   uppādakkhaṇe   tesaṃ   abyākatā  dhammā
na   nirujjhanti   no   ca  tesaṃ  kusalā  dhammā  na  uppajjanti  sabbesaṃ
upapajjantānaṃ    pavatte    kusalavippayuttacittassa   uppādakkhaṇe   arūpe
kusalākusalānaṃ   bhaṅgakkhaṇe   tesaṃ   abyākatā  ca  dhammā  na  nirujjhanti
kusalā ca dhammā na uppajjanti.
     [293]   Yassa  akusalā  dhammā  na  uppajjanti  tassa  abyākatā
dhammā    na    nirujjhantīti:    sabbesaṃ   cavantānaṃ   pavatte   cittassa
bhaṅgakkhaṇe   tesaṃ   akusalā   dhammā   na   uppajjanti   no  ca  tesaṃ
abyākatā   dhammā   na   nirujjhanti   sabbesaṃ   upapajjantānaṃ   pavatte
akusalavippayuttacittassa   uppādakkhaṇe   arūpe   kusalākusalānaṃ  bhaṅgakkhaṇe
tesaṃ   akusalā   ca   dhammā   na   uppajjanti   abyākatā  ca  dhammā
na  nirujjhanti  .  yassa  vā  pana  abyākatā  dhammā  na  nirujjhanti tassa
akusalā   dhammā   na   uppajjantīti:   akusalānaṃ   uppādakkhaṇe   tesaṃ
abyākatā   dhammā   na   nirujjhanti   no   ca   tesaṃ  akusalā  dhammā
na   uppajjanti   sabbesaṃ   upapajjantānaṃ  pavatte  akusalavippayuttacittassa
uppādakkhaṇe   arūpe   kusalākusalānaṃ   bhaṅgakkhaṇe  tesaṃ  abyākatā  ca
dhammā na nirujjhanti akusalā ca dhammā na uppajjanti.
     [294]  Yattha  kusalā  dhammā  na  uppajjanti  tattha akusalā dhammā
Na   nirujjhantīti:   āmantā   .   yattha   vā   pana   akusalā  dhammā
na nirujjhanti tattha kusalā dhammā na uppajjantīti: āmantā.
     [295]   Yattha   kusalā  dhammā  na  uppajjanti  tattha  abyākatā
dhammā   na   nirujjhantīti:   nirujjhanti   .   yattha  vā  pana  abyākatā
dhammā na nirujjhanti tattha kusalā dhammā na uppajjantīti: natthi.
     [296]   Yattha  akusalā  dhammā  na  uppajjanti  tattha  abyākatā
dhammā   na   nirujjhantīti:   nirujjhanti   .   yattha  vā  pana  abyākatā
dhammā na nirujjhanti tattha akusalā dhammā na uppajjantīti: natthi.
     [297]  Yassa  yattha  kusalā dhammā na uppajjanti tassa tattha akusalā
dhammā   na   nirujjhantīti:   akusalānaṃ   bhaṅgakkhaṇe   tesaṃ  tattha  kusalā
dhammā  na  uppajjanti  no  ca  tesaṃ  tattha  akusalā dhammā na  nirujjhanti
kusalavippayuttacittassa         uppādakkhaṇe        akusalavippayuttacittassa
bhaṅgakkhaṇe    asaññasattānaṃ    tesaṃ    tattha    kusalā    ca    dhammā
na   uppajjanti   akusalā  ca  dhammā  na  nirujjhanti  .  yassa  vā  pana
yattha   akusalā   dhammā   na   nirujjhanti   tassa   tattha  kusalā  dhammā
na   uppajjantīti:   kusalānaṃ  uppādakkhaṇe  tesaṃ  tattha  akusalā  dhammā
na   nirujjhanti   no   ca   tesaṃ   tattha  kusalā  dhammā  na  uppajjanti
akusalavippayuttacittassa          bhaṅgakkhaṇe         kusalavippayuttacittassa
uppādakkhaṇe    asaññasattānaṃ    tesaṃ    tattha   akusalā   ca   dhammā
na nirujjhanti kusalā ca dhammā na uppajjanti.
     [298]   Yassa  yattha  kusalā  dhammā  na  uppajjanti  tassa  tattha
abyākatā    dhammā   na   nirujjhantīti:   sabbesaṃ   cavantānaṃ   pavatte
cittassa  bhaṅgakkhaṇe  tesaṃ  tattha  kusalā  dhammā  na  uppajjanti  no  ca
tesaṃ   tattha   abyākatā   dhammā  na  nirujjhanti  sabbesaṃ  upapajjantānaṃ
pavatte    kusalavippayuttacittassa    uppādakkhaṇe   arūpe   kusalākusalānaṃ
bhaṅgakkhaṇe  tesaṃ  tattha  kusalā  ca  dhammā  na  uppajjanti  abyākatā ca
dhammā   na   nirujjhanti   .   yassa  vā  pana  yattha  abyākatā  dhammā
na   nirujjhanti   tassa   tattha  kusalā  dhammā  na  uppajjantīti:  kusalānaṃ
uppādakkhaṇe   tesaṃ   tattha   abyākatā  dhammā  na  nirujjhanti  no  ca
tesaṃ   tattha   kusalā   dhammā   na   uppajjanti  sabbesaṃ  upapajjantānaṃ
pavatte    kusalavippayuttacittassa    uppādakkhaṇe   arūpe   kusalākusalānaṃ
bhaṅgakkhaṇe  tesaṃ  tattha  abyākatā  ca  dhammā  na  nirujjhanti  kusalā  ca
dhammā na uppajjanti.
     [299]  Yassa  yattha  akusalā  dhammā  na  uppajjanti  tassa  tattha
abyākatā    dhammā   na   nirujjhantīti:   sabbesaṃ   cavantānaṃ   pavatte
cittassa   bhaṅgakkhaṇe   tesaṃ   tattha   akusalā   dhammā   na  uppajjanti
no   ca   tesaṃ   tattha   abyākatā   dhammā   na   nirujjhanti  sabbesaṃ
upapajjantānaṃ    pavatte   akusalavippayuttacittassa   uppādakkhaṇe   arūpe
kusalākusalānaṃ   *-   bhaṅgakkhaṇe   tesaṃ   tattha   akusalā   ca   dhammā
na  uppajjanti  abyākatā  ca  dhammā  na  nirujjhanti  .  yassa  vā  pana
@Footnote:* mīkār—kṛ´์ khagœ kusasākusalānaṃ peḌna kusalākusalānaṃ
Yattha   abyākatā   dhammā   na  nirujjhanti  tassa  tattha  akusalā  dhammā
na   uppajjantīti:   akusalānaṃ   uppādakkhaṇe   tesaṃ   tattha  abyākatā
dhammā    na    nirujjhanti   no   ca   tesaṃ   tattha   akusalā   dhammā
na   uppajjanti   sabbesaṃ   upapajjantānaṃ  pavatte  akusalavippayuttacittassa
uppādakkhaṇe    arūpe    kusalākusalānaṃ    bhaṅgakkhaṇe    tesaṃ    tattha
abyākatā ca dhammā na nirujjhanti akusalā ca dhammā na uppajjanti.
                                 ------------
     [300]   Yassa  kusalā  dhammā  uppajjittha  tassa  akusalā  dhammā
nirujjhitthāti:    āmantā    .   yassa   vā   pana   akusalā   dhammā
nirujjhittha tassa kusalā dhammā uppajjitthāti: āmantā.
     [301]   Yassa   kusalā   dhammā   uppajjittha   tassa  abyākatā
dhammā   nirujjhitthāti:  āmantā  .  yassa  vā  pana  abyākatā  dhammā
nirujjhittha tassa kusalā dhammā uppajjitthāti: āmantā.
     [302]   Yassa   akusalā   dhammā   uppajjittha  tassa  abyākatā
dhammā   nirujjhitthāti:  āmantā  .  yassa  vā  pana  abyākatā  dhammā
nirujjhittha tassa akusalā dhammā uppajjitthāti: āmantā.
     [303]   Yattha  kusalā  dhammā  uppajjittha  tattha  akusalā  dhammā
nirujjhitthāti:    āmantā    .   yattha   vā   pana   akusalā   dhammā
nirujjhittha tattha kusalā dhammā uppajjitthāti: āmantā.
     [304]   Yattha   kusalā   dhammā   uppajjittha   tattha  abyākatā
Dhammā   nirujjhitthāti:  āmantā  .  yattha  vā  pana  abyākatā  dhammā
nirujjhittha    tattha    kusalā    dhammā    uppajjitthāti:    asaññasatte
tattha   abyākatā   dhammā   nirujjhittha   no   ca  tattha  kusalā  dhammā
uppajjittha   catuvokāre   pañcavokāre   tattha   abyākatā  ca  dhammā
nirujjhittha kusalā ca dhammā uppajjittha.
     [305]   Yattha   akusalā   dhammā   uppajjittha  tattha  abyākatā
dhammā   nirujjhitthāti:  āmantā  .  yattha  vā  pana  abyākatā  dhammā
nirujjhittha    tattha    akusalā    dhammā    uppajjitthāti:   asaññasatte
tattha   abyākatā   dhammā   nirujjhittha   no  ca  tattha  akusalā  dhammā
uppajjittha   catuvokāre   pañcavokāre   tattha   abyākatā  ca  dhammā
nirujjhittha akusalā ca dhammā uppajjittha.
     [306]   Yassa   yattha   kusalā   dhammā  uppajjittha  tassa  tattha
akusalā   dhammā   nirujjhitthāti:   āmantā   .  yassa  vā  pana  yattha
akusalā   dhammā   nirujjhittha  tassa  tattha  kusalā  dhammā  uppajjitthāti:
suddhāvāsānaṃ   dutiye  akusale  citte  vattamāne  tesaṃ  tattha  akusalā
dhammā   nirujjhittha   no   ca   tesaṃ   tattha  kusalā  dhammā  uppajjittha
itaresaṃ   catuvokārānaṃ  pañcavokārānaṃ  tesaṃ  tattha  akusalā  ca  dhammā
nirujjhittha kusalā ca dhammā uppajjittha.
     [307]   Yassa   yattha   kusalā   dhammā  uppajjittha  tassa  tattha
abyākatā   dhammā   nirujjhitthāti:  āmantā  .  yassa  vā  pana  yattha
Abyākatā    dhammā    nirujjhittha    tassa    tattha    kusalā    dhammā
uppajjitthāti:   suddhāvāsānaṃ   dutiye  citte  vattamāne  asaññasattānaṃ
tesaṃ   tattha  abyākatā  dhammā  nirujjhittha  no  ca  tesaṃ  tattha  kusalā
dhammā    uppajjittha    itaresaṃ   catuvokārānaṃ   pañcavokārānaṃ   tesaṃ
tattha abyākatā ca dhammā nirujjhittha kusalā ca dhammā uppajjittha.
     [308]   Yassa   yattha   akusalā  dhammā  uppajjittha  tassa  tattha
abyākatā   dhammā   nirujjhitthāti:  āmantā  .  yassa  vā  pana  yattha
abyākatā    dhammā    nirujjhittha    tassa    tattha    akusalā   dhammā
uppajjitthāti:   suddhāvāsānaṃ   dutiye  citte  vattamāne  asaññasattānaṃ
tesaṃ  tattha  abyākatā  dhammā  nirujjhittha  no  ca  tesaṃ  tattha  akusalā
dhammā   uppajjittha   itaresaṃ  catuvokārānaṃ  pañcavokārānaṃ  tesaṃ  tattha
abyākatā ca dhammā nirujjhittha akusalā ca dhammā uppajjittha.
     [309]  Yassa  kusalā  dhammā  na  uppajjittha  tassa akusalā dhammā
na  nirujjhitthāti:  natthi  .  yassa  vā  pana  akusalā  dhammā na nirujjhittha
tassa kusalā dhammā na uppajjitthāti: natthi.
     [310]   Yassa   kusalā  dhammā  na  uppajjittha  tassa  abyākatā
dhammā   na  nirujjhitthāti:  natthi  .  yassa  vā  pana  abyākatā  dhammā
na nirujjhittha tassa kusalā dhammā na uppajjitthāti: natthi.
     [311]   Yassa  akusalā  dhammā  na  uppajjittha  tassa  abyākatā
dhammā   na  nirujjhitthāti:  natthi  .  yassa  vā  pana  abyākatā  dhammā
Na nirujjhittha tassa akusalā dhammā na uppajjitthāti: natthi.
     [312]  Yattha  kusalā  dhammā  na  uppajjittha  tattha akusalā dhammā
na   nirujjhitthāti:   āmantā   .   yattha   vā   pana  akusalā  dhammā
na nirujjhittha tattha kusalā dhammā na uppajjitthāti: āmantā.
     [313]   Yattha   kusalā  dhammā  na  uppajjittha  tattha  abyākatā
dhammā   na   nirujjhitthāti:   nirujjhittha   .  yattha  vā  pana  abyākatā
dhammā na nirujjhittha tattha kusalā dhammā na uppajjitthāti: natthi.
     [314]   Yattha  akusalā  dhammā  na  uppajjittha  tattha  abyākatā
dhammā   na   nirujjhitthāti:   nirujjhittha   .  yattha  vā  pana  abyākatā
dhammā na nirujjhittha tattha akusalā dhammā na uppajjitthāti: natthi.
     [315]   Yassa  yattha  kusalā  dhammā  na  uppajjittha  tassa  tattha
akusalā   dhammā   na   nirujjhitthāti:   suddhāvāsānaṃ   dutiye   akusale
citte   vattamāne  tesaṃ  tattha  kusalā  dhammā  na  uppajjittha  no  ca
tesaṃ   tattha   akusalā   dhammā  na  nirujjhittha  suddhāvāsaṃ  upapajjantānaṃ
asaññasattānaṃ  tesaṃ  tattha  kusalā  ca  dhammā  na  uppajjittha  akusalā ca
dhammā  na  nirujjhittha  .  yassa  vā  pana yattha akusalā dhammā na nirujjhittha
tassa tattha kusalā dhammā na uppajjitthāti: āmantā.
     [316]   Yassa  yattha  kusalā  dhammā  na  uppajjittha  tassa  tattha
abyākatā   dhammā   na   nirujjhitthāti:   suddhāvāsānaṃ   dutiye  citte
vattamāne   asaññasattānaṃ   tesaṃ   tattha  kusalā  dhammā  na  uppajjittha
No   ca   tesaṃ   tattha   abyākatā   dhammā  na  nirujjhittha  suddhāvāsaṃ
upapajjantānaṃ  tesaṃ  tattha  kusalā  ca  dhammā  na  uppajjittha  abyākatā
ca   dhammā  na  nirujjhittha  .  yassa  vā  pana  yattha  abyākatā  dhammā
na nirujjhittha tassa tattha kusalā dhammā na uppajjitthāti: āmantā.
     [317]  Yassa  yattha  akusalā  dhammā  na  uppajjittha  tassa  tattha
abyākatā   dhammā   na   nirujjhitthāti:   suddhāvāsānaṃ   dutiye  citte
vattamāne   asaññasattānaṃ   tesaṃ  tattha  akusalā  dhammā  na  uppajjittha
no  ca  tesaṃ  tattha abyākatā dhammā na nirujjhittha suddhāvāsaṃ upapajjantānaṃ
tesaṃ   tattha  akusalā  ca  dhammā  na  uppajjittha  abyākatā  ca  dhammā
na  nirujjhittha  .  yassa  vā  pana  yattha  abyākatā  dhammā  na nirujjhittha
tassa tattha akusalā dhammā na uppajjitthāti: āmantā.
                               --------------
     [318]   Yassa   kusalā   dhammā   uppajjissanti   tassa  akusalā
dhammā     nirujjhissantīti:    yassa    cittassa    anantarā    aggamaggaṃ
paṭilabhissanti  tesaṃ  kusalā  dhammā  uppajjissanti  no  ca  tesaṃ  akusalā
dhammā   nirujjhissanti   itaresaṃ   tesaṃ  kusalā  ca  dhammā  uppajjissanti
akusalā   ca   dhammā  nirujjhissanti  .  yassa  vā  pana  akusalā  dhammā
nirujjhissanti tassa kusalā dhammā uppajjissantīti: āmantā.
     [319]   Yassa   kusalā   dhammā  uppajjissanti  tassa  abyākatā
dhammā   nirujjhissantīti:   āmantā   .   yassa   vā   pana  abyākatā
Dhammā     nirujjhissanti    tassa    kusalā    dhammā    uppajjissantīti:
aggamaggasamaṅgīnaṃ   arahantānaṃ   tesaṃ   abyākatā   dhammā   nirujjhissanti
no  ca  tesaṃ  kusalā  dhammā  uppajjissanti  itaresaṃ  tesaṃ abyākatā ca
dhammā nirujjhissanti kusalā ca dhammā uppajjissanti.
     [320]   Yassa   akusalā  dhammā  uppajjissanti  tassa  abyākatā
dhammā   nirujjhissantīti:   āmantā   .   yassa   vā   pana  abyākatā
dhammā    nirujjhissanti    tassa    akusalā    dhammā    uppajjissantīti:
aggamaggasamaṅgīnaṃ    arahantānaṃ    yassa   cittassa   anantarā   aggamaggaṃ
paṭilabhissanti   tesaṃ   abyākatā   dhammā   nirujjhissanti   no  ca  tesaṃ
akusalā   dhammā   uppajjissanti   itaresaṃ  tesaṃ  abyākatā  ca  dhammā
nirujjhissanti akusalā ca dhammā uppajjissanti.
     [321]  Yattha  kusalā  dhammā  uppajjissanti  tattha  akusalā dhammā
nirujjhissantīti:    āmantā   .   yattha   vā   pana   akusalā   dhammā
nirujjhissanti tattha kusalā dhammā uppajjissantīti: āmantā.
     [322]   Yattha   kusalā   dhammā  uppajjissanti  tattha  abyākatā
dhammā   nirujjhissantīti:   āmantā   .   yattha   vā   pana  abyākatā
dhammā     nirujjhissanti    tattha    kusalā    dhammā    uppajjissantīti:
asaññasatte   tattha   abyākatā   dhammā   nirujjhissanti   no  ca  tattha
kusalā    dhammā    uppajjissanti    catuvokāre   pañcavokāre   tattha
abyākatā ca dhammā nirujjhissanti kusalā ca dhammā uppajjissanti.
     [323]   Yattha   akusalā  dhammā  uppajjissanti  tattha  abyākatā
dhammā  nirujjhissantīti:  āmantā  .  yattha  vā  pana  abyākatā  dhammā
nirujjhissanti    tattha   akusalā   dhammā   uppajjissantīti:   asaññasatte
tattha   abyākatā   dhammā  nirujjhissanti  no  ca  tattha  akusalā  dhammā
uppajjissanti    catuvokāre    pañcavokāre    tattha   abyākatā   ca
dhammā nirujjhissanti akusalā ca dhammā uppajjissanti.
     [324]   Yassa   yattha  kusalā  dhammā  uppajjissanti  tassa  tattha
akusalā   dhammā   nirujjhissantīti:   yassa   cittassa  anantarā  aggamaggaṃ
paṭilabhissanti   tesaṃ   tattha  kusalā  dhammā  uppajjissanti  no  ca  tesaṃ
tattha  akusalā  dhammā  nirujjhissanti  itaresaṃ  catuvokārānaṃ pañcavokārānaṃ
tesaṃ   tattha   kusalā   ca   dhammā   uppajjissanti  akusalā  ca  dhammā
nirujjhissanti   .   yassa   vā  pana  yattha  akusalā  dhammā  nirujjhissanti
tassa tattha kusalā dhammā uppajjissantīti: āmantā.
     [325]   Yassa   yattha  kusalā  dhammā  uppajjissanti  tassa  tattha
abyākatā   dhammā   nirujjhissantīti:   āmantā   .   yassa   vā  pana
yattha   abyākatā   dhammā   nirujjhissanti   tassa   tattha  kusalā  dhammā
uppajjissantīti:    aggamaggasamaṅgīnaṃ    arahantānaṃ   asaññasattānaṃ   tesaṃ
tattha  abyākatā  dhammā  nirujjhissanti  no  ca  tesaṃ  tattha kusalā dhammā
uppajjissanti    itaresaṃ   catuvokārānaṃ   pañcavokārānaṃ   tesaṃ   tattha
abyākatā ca dhammā nirujjhissanti kusalā ca dhammā uppajjissanti.
     [326]   Yassa  yattha  akusalā  dhammā  uppajjissanti  tassa  tattha
abyākatā   dhammā   nirujjhissantīti:   āmantā   .   yassa   vā  pana
yattha   abyākatā   dhammā   nirujjhissanti   tassa  tattha  akusalā  dhammā
uppajjissantīti:     aggamaggasamaṅgīnaṃ     arahantānaṃ    yassa    cittassa
anantarā    aggamaggaṃ    paṭilabhissanti    asaññasattānaṃ    tesaṃ    tattha
abyākatā   dhammā   nirujjhissanti  no  ca  tesaṃ  tattha  akusalā  dhammā
uppajjissanti    itaresaṃ   catuvokārānaṃ   pañcavokārānaṃ   tesaṃ   tattha
abyākatā ca dhammā nirujjhissanti akusalā ca dhammā uppajjissanti.
     [327]   Yassa   kusalā  dhammā  na  uppajjissanti  tassa  akusalā
dhammā   na   nirujjhissantīti:   āmantā   .   yassa  vā  pana  akusalā
dhammā   na   nirujjhissanti   tassa   kusalā   dhammā  na  uppajjissantīti:
yassa    cittassa   anantarā   aggamaggaṃ   paṭilabhissanti   tesaṃ   akusalā
dhammā  na  nirujjhissanti  no  ca  tesaṃ  kusalā  dhammā  na  uppajjissanti
aggamaggasamaṅgīnaṃ   arahantānaṃ  tesaṃ  akusalā  ca  dhammā  na  nirujjhissanti
kusalā ca dhammā na uppajjissanti.
     [328]  Yassa  kusalā  dhammā  na  uppajjissanti  tassa  abyākatā
dhammā    na    nirujjhissantīti:    aggamaggasamaṅgīnaṃ    arahantānaṃ   tesaṃ
kusalā   dhammā   na   uppajjissanti   no  ca  tesaṃ  abyākatā  dhammā
na   nirujjhissanti   pacchimacittassa   bhaṅgakkhaṇe   tesaṃ  kusalā  ca  dhammā
na   uppajjissanti   abyākatā   ca   dhammā  na  nirujjhissanti  .  yassa
Vā   pana   abyākatā   dhammā   na  nirujjhissanti  tassa  kusalā  dhammā
na uppajjissantīti: āmantā.
     [329]  Yassa  akusalā  dhammā  na  uppajjissanti  tassa abyākatā
dhammā    na    nirujjhissantīti:    aggamaggasamaṅgīnaṃ    arahantānaṃ   yassa
cittassa   anantarā   aggamaggaṃ   paṭilabhissanti   tesaṃ   akusalā   dhammā
na   uppajjissanti   no   ca  tesaṃ  abyākatā  dhammā  na  nirujjhissanti
pacchimacittassa   bhaṅgakkhaṇe   tesaṃ  akusalā  ca  dhammā  na  uppajjissanti
abyākatā   ca  dhammā  na  nirujjhissanti  .  yassa  vā  pana  abyākatā
dhammā   na   nirujjhissanti   tassa   akusalā  dhammā  na  uppajjissantīti:
āmantā.
     [330]   Yattha   kusalā  dhammā  na  uppajjissanti  tattha  akusalā
dhammā  na  nirujjhissantīti:  āmantā  .  yattha  vā  pana  akusalā dhammā
na nirujjhissanti tattha kusalā dhammā na uppajjissantīti: āmantā.
     [331]  Yattha  kusalā  dhammā  na  uppajjissanti  tattha  abyākatā
dhammā   na  nirujjhissantīti:  nirujjhissanti  .  yattha  vā  pana  abyākatā
dhammā na nirujjhissanti tattha kusalā dhammā na uppajjissantīti: natthi.
     [332]    Yattha    akusalā   dhammā   na   uppajjissanti   tattha
abyākatā   dhammā   na   nirujjhissantīti:   nirujjhissanti   .  yattha  vā
pana   abyākatā   dhammā   na   nirujjhissanti   tattha   akusalā   dhammā
na uppajjissantīti: natthi.
     [333]  Yassa  yattha  kusalā  dhammā  na  uppajjissanti  tassa tattha
akusalā  dhammā  na  nirujjhissantīti:  āmantā  .  yassa  vā  pana  yattha
akusalā   dhammā   na   nirujjhissanti   tassa   tattha   kusalā  dhammā  na
uppajjissantīti:    yassa   cittassa   anantarā   aggamaggaṃ   paṭilabhissanti
tesaṃ   tattha   akusalā   dhammā   na  nirujjhissanti  no  ca  tesaṃ  tattha
kusalā    dhammā    na    uppajjissanti    aggamaggasamaṅgīnaṃ   arahantānaṃ
asaññasattānaṃ   tesaṃ   tattha   akusalā   ca   dhammā   na   nirujjhissanti
kusalā ca dhammā na uppajjissanti.
     [334]   Yassa   yattha   kusalā   dhammā  na  uppajjissanti  tassa
tattha    abyākatā    dhammā    na    nirujjhissantīti:   aggamaggasamaṅgīnaṃ
arahantānaṃ   asaññasattānaṃ  tesaṃ  tattha  kusalā  dhammā  na  uppajjissanti
no   ca  tesaṃ  tattha  abyākatā  dhammā  na  nirujjhissanti  pacchimacittassa
bhaṅgakkhaṇe    tesaṃ    tattha   kusalā   ca   dhammā   na   uppajjissanti
abyākatā   ca   dhammā   na   nirujjhissanti   .  yassa  vā  pana  yattha
abyākatā   dhammā   na   nirujjhissanti   tassa   tattha   kusalā   dhammā
na uppajjissantīti: āmantā.
     [335]   Yassa   yattha   akusalā  dhammā  na  uppajjissanti  tassa
tattha    abyākatā    dhammā    na    nirujjhissantīti:   aggamaggasamaṅgīnaṃ
arahantānaṃ    yassa    cittassa    anantarā    aggamaggaṃ    paṭilabhissanti
asaññasattānaṃ    tesaṃ    tattha    akusalā   dhammā   na   uppajjissanti
No   ca  tesaṃ  tattha  abyākatā  dhammā  na  nirujjhissanti  pacchimacittassa
bhaṅgakkhaṇe    tesaṃ   tattha   akusalā   ca   dhammā   na   uppajjissanti
abyākatā   ca   dhammā   na   nirujjhissanti   .  yassa  vā  pana  yattha
abyākatā   dhammā   na   nirujjhissanti   tassa   tattha   akusalā  dhammā
na uppajjissantīti: āmantā.
                               --------------
     [336]   Yassa  kusalā  dhammā  uppajjanti  tassa  akusalā  dhammā
nirujjhitthāti:   āmantā  .  yassa  vā  pana  akusalā  dhammā  nirujjhittha
tassa   kusalā   dhammā   uppajjantīti:   sabbesaṃ   cittassa   bhaṅgakkhaṇe
kusalavippayuttacittassa    uppādakkhaṇe    nirodhasamāpannānaṃ   asaññasattānaṃ
tesaṃ    akusalā    dhammā    nirujjhittha    no    ca    tesaṃ   kusalā
dhammā   uppajjanti   kusalānaṃ   uppādakkhaṇe  tesaṃ  akusalā  ca  dhammā
nirujjhittha kusalā ca dhammā uppajjanti.
     [337]   Yassa   kusalā   dhammā   uppajjanti   tassa  abyākatā
dhammā   nirujjhitthāti:  āmantā  .  yassa  vā  pana  abyākatā  dhammā
nirujjhittha    tassa   kusalā   dhammā   uppajjantīti:   sabbesaṃ   cittassa
bhaṅgakkhaṇe     kusalavippayuttacittassa    uppādakkhaṇe    nirodhasamāpannānaṃ
asaññasattānaṃ  tesaṃ  abyākatā  dhammā  nirujjhittha  no  ca  tesaṃ  kusalā
dhammā    uppajjanti   kusalānaṃ   uppādakkhaṇe   tesaṃ   abyākatā   ca
dhammā nirujjhittha kusalā ca dhammā uppajjanti.
     [338]   Yassa   akusalā   dhammā   uppajjanti  tassa  abyākatā
dhammā   nirujjhitthāti:   āmantā   .   yassa   vā   pana   abyākatā
dhammā    nirujjhittha   tassa   akusalā   dhammā   uppajjantīti:   sabbesaṃ
cittassa       bhaṅgakkhaṇe      akusalavippayuttacittassa      uppādakkhaṇe
nirodhasamāpannānaṃ   asaññasattānaṃ   tesaṃ   abyākatā   dhammā  nirujjhittha
no   ca   tesaṃ   akusalā   dhammā  uppajjanti  akusalānaṃ  uppādakkhaṇe
tesaṃ    abyākatā    ca    dhammā   nirujjhittha   akusalā   ca   dhammā
uppajjanti.
     [339] Yattha kusalā dhammā uppajjanti .pe.
     [340]   Yassa   yattha   kusalā   dhammā  uppajjanti  tassa  tattha
akusalā   dhammā   nirujjhitthāti:   āmantā   .  yassa  vā  pana  yattha
akusalā   dhammā   nirujjhittha   tassa  tattha  kusalā  dhammā  uppajjantīti:
sabbesaṃ    cittassa    bhaṅgakkhaṇe    kusalavippayuttacittassa   uppādakkhaṇe
tesaṃ   tattha   akusalā   dhammā  nirujjhittha  no  ca  tesaṃ  tattha  kusalā
dhammā   uppajjanti   kusalānaṃ   uppādakkhaṇe   tesaṃ  tattha  akusalā  ca
dhammā nirujjhittha kusalā ca dhammā uppajjanti.
     [341]   Yassa   yattha   kusalā   dhammā  uppajjanti  tassa  tattha
abyākatā   dhammā   nirujjhitthāti:  āmantā  .  yassa  vā  pana  yattha
abyākatā    dhammā    nirujjhittha    tassa    tattha    kusalā    dhammā
uppajjantīti:    sabbesaṃ    cittassa    bhaṅgakkhaṇe   kusalavippayuttacittassa
Uppādakkhaṇe   asaññasattānaṃ   tesaṃ  tattha  abyākatā  dhammā  nirujjhittha
no   ca   tesaṃ   kusalā   dhammā   uppajjanti   kusalānaṃ  uppādakkhaṇe
tesaṃ   tattha   abyākatā   ca   dhammā   nirujjhittha   kusalā  ca  dhammā
uppajjanti.
     [342]   Yassa   yattha   akusalā  dhammā  uppajjanti  tassa  tattha
abyākatā   dhammā   nirujjhitthāti:  āmantā  .  yassa  vā  pana  yattha
abyākatā    dhammā    nirujjhittha    tassa    tattha    akusalā   dhammā
uppajjantīti:    sabbesaṃ    cittassa   bhaṅgakkhaṇe   akusalavippayuttacittassa
uppādakkhaṇe   asaññasattānaṃ   tesaṃ  tattha  abyākatā  dhammā  nirujjhittha
no  ca  tesaṃ  tattha  akusalā  dhammā  uppajjanti  akusalānaṃ uppādakkhaṇe
tesaṃ tattha abyākatā ca dhammā nirujjhittha akusalā ca dhammā uppajjanti.
     [343]  Yassa  kusalā  dhammā  na  uppajjanti  tassa akusalā dhammā
na   nirujjhitthāti:   nirujjhittha   .   yassa   vā   pana  akusalā  dhammā
na nirujjhittha tassa kusalā dhammā na uppajjantīti: natthi.
     [344]   Yassa   kusalā  dhammā  na  uppajjanti  tassa  abyākatā
dhammā   na   nirujjhitthāti:   nirujjhittha   .  yassa  vā  pana  abyākatā
dhammā na nirujjhittha tassa kusalā dhammā na uppajjantīti: natthi.
     [345]   Yassa  akusalā  dhammā  na  uppajjanti  tassa  abyākatā
dhammā   na   nirujjhitthāti:   nirujjhittha   .  yassa  vā  pana  abyākatā
Dhammā na nirujjhittha tassa akusalā dhammā na uppajjantīti: natthi.
     [346] Yattha kusalā dhammā na uppajjanti .pe.
     [347]   Yassa   yattha  kusalā  dhammā  na  uppajjanti  tassa  tattha
akusalā    dhammā   na   nirujjhitthāti:   sabbesaṃ   cittassa   bhaṅgakkhaṇe
kusalavippayuttacittassa    uppādakkhaṇe    tesaṃ    tattha   kusalā   dhammā
na   uppajjanti   no   ca   tesaṃ  tattha  akusalā  dhammā  na  nirujjhittha
suddhāvāsānaṃ   dutiye   citte   vattamāne   asaññasattānaṃ  tesaṃ  tattha
kusalā  ca  dhammā  na  uppajjanti  akusalā  ca  dhammā  na  nirujjhittha .
Yassa   vā   pana   yattha   akusalā   dhammā  na  nirujjhittha  tassa  tattha
kusalā dhammā na uppajjantīti: āmantā.
     [348]   Yassa  yattha  kusalā  dhammā  na  uppajjanti  tassa  tattha
abyākatā   dhammā   na   nirujjhitthāti:   sabbesaṃ   cittassa  bhaṅgakkhaṇe
kusalavippayuttacittassa     uppādakkhaṇe    asaññasattānaṃ    tesaṃ    tattha
kusalā   dhammā  na  uppajjanti  no  ca  tesaṃ  tattha  abyākatā  dhammā
na   nirujjhittha  suddhāvāsaṃ  upapajjantānaṃ  tesaṃ  tattha  kusalā  ca  dhammā
na  uppajjanti  abyākatā  ca  dhammā  na  nirujjhittha  .  yassa  vā  pana
yattha   abyākatā   dhammā   na   nirujjhittha  tassa  tattha  kusalā  dhammā
na uppajjantīti: āmantā.
     [349]  Yassa  yattha  akusalā  dhammā  na  uppajjanti  tassa  tattha
abyākatā   dhammā   na   nirujjhitthāti:   sabbesaṃ   cittassa  bhaṅgakkhaṇe
Akusalavippayuttacittassa    uppādakkhaṇe    asaññasattānaṃ    tesaṃ    tattha
akusalā  dhammā  na  uppajjanti  no  ca  tesaṃ  tattha  abyākatā  dhammā
na   nirujjhittha   suddhāvāsaṃ   upapajjantānaṃ   tesaṃ   tattha   akusalā  ca
dhammā  na  uppajjanti  abyākatā  ca  dhammā na nirujjhittha. Yassa vā pana
yattha   abyākatā   dhammā   na  nirujjhittha  tassa  tattha  akusalā  dhammā
na uppajjantīti: āmantā.
                                 --------------
     [350]   Yassa  kusalā  dhammā  uppajjanti  tassa  akusalā  dhammā
nirujjhissantīti:   aggamaggassa   uppādakkhaṇe   yassa   cittassa  anantarā
aggamaggaṃ   paṭilabhissanti   tassa   cittassa   uppādakkhaṇe   tesaṃ  kusalā
dhammā  uppajjanti  no  ca  tesaṃ  akusalā  dhammā  nirujjhissanti  itaresaṃ
kusalānaṃ  uppādakkhaṇe  tesaṃ  kusalā  ca  dhammā  uppajjanti  akusalā  ca
dhammā   nirujjhissanti   .  yassa  vā  pana  akusalā  dhammā  nirujjhissanti
tassa   kusalā   dhammā   uppajjantīti:   sabbesaṃ   cittassa   bhaṅgakkhaṇe
kusalavippayuttacittassa          uppādakkhaṇe          nirodhasamāpannānaṃ
asaññasattānaṃ   tesaṃ   akusalā   dhammā   nirujjhissanti   no   ca  tesaṃ
kusalā   dhammā   uppajjanti   kusalānaṃ   uppādakkhaṇe   tesaṃ   akusalā
ca dhammā nirujjhissanti kusalā ca dhammā uppajjanti.
     [351]   Yassa   kusalā   dhammā   uppajjanti   tassa  abyākatā
dhammā   nirujjhissantīti:   āmantā   .   yassa   vā   pana  abyākatā
Dhammā   nirujjhissanti   tassa   kusalā   dhammā   uppajjantīti:   sabbesaṃ
cittassa       bhaṅgakkhaṇe       kusalavippayuttacittassa      uppādakkhaṇe
nirodhasamāpannānaṃ   asaññasattānaṃ   tesaṃ  abyākatā  dhammā  nirujjhissanti
no   ca  tesaṃ  kusalā  dhammā  uppajjanti  kusalānaṃ  uppādakkhaṇe  tesaṃ
abyākatā ca dhammā nirujjhissanti kusalā ca dhammā uppajjanti.
     [352]   Yassa   akusalā   dhammā   uppajjanti  tassa  abyākatā
dhammā  nirujjhissantīti:  āmantā  .  yassa  vā  pana  abyākatā  dhammā
nirujjhissanti   tassa   akusalā   dhammā   uppajjantīti:  sabbesaṃ  cittassa
bhaṅgakkhaṇe    akusalavippayuttacittassa    uppādakkhaṇe    nirodhasamāpannānaṃ
asaññasattānaṃ   tesaṃ   abyākatā   dhammā   nirujjhissanti  no  ca  tesaṃ
akusalā     dhammā    uppajjanti    akusalānaṃ    uppādakkhaṇe    tesaṃ
abyākatā ca dhammā nirujjhissanti akusalā ca dhammā uppajjanti.
     [353] Yattha kusalā dhammā uppajjanti .pe.
     [354]   Yassa   yattha   kusalā   dhammā  uppajjanti  tassa  tattha
akusalā    dhammā   nirujjhissantīti:   aggamaggassa   uppādakkhaṇe   yassa
cittassa     anantarā     aggamaggaṃ    paṭilabhissanti    tassa    cittassa
uppādakkhaṇe   tesaṃ   tattha   kusalā  dhammā  uppajjanti  no  ca  tesaṃ
tattha   akusalā   dhammā   nirujjhissanti   itaresaṃ  kusalānaṃ  uppādakkhaṇe
tesaṃ   tattha   kusalā   ca   dhammā   uppajjanti   akusalā   ca  dhammā
nirujjhissanti   .   yassa   vā  pana  yattha  akusalā  dhammā  nirujjhissanti
Tassa    tattha    kusalā    dhammā    uppajjantīti:   sabbesaṃ   cittassa
bhaṅgakkhaṇe   kusalavippayuttacittassa   uppādakkhaṇe   tesaṃ   tattha  akusalā
dhammā   nirujjhissanti   no   ca  tesaṃ  tattha  kusalā  dhammā  uppajjanti
kusalānaṃ   uppādakkhaṇe   tesaṃ   tattha  akusalā  ca  dhammā  nirujjhissanti
kusalā ca dhammā uppajjanti.
     [355]   Yassa   yattha   kusalā   dhammā  uppajjanti  tassa  tattha
abyākatā   dhammā   nirujjhissantīti:   āmantā   .   yassa   vā  pana
yattha   abyākatā   dhammā   nirujjhissanti   tassa   tattha  kusalā  dhammā
uppajjantīti:    sabbesaṃ    cittassa    bhaṅgakkhaṇe   kusalavippayuttacittassa
uppādakkhaṇe    asaññasattānaṃ    tesaṃ    tattha    abyākatā    dhammā
nirujjhissanti   no   ca  tesaṃ  tattha  kusalā  dhammā  uppajjanti  kusalānaṃ
uppādakkhaṇe   tesaṃ   tattha  abyākatā  ca  dhammā  nirujjhissanti  kusalā
ca dhammā uppajjanti.
     [356]   Yassa   yattha   akusalā  dhammā  uppajjanti  tassa  tattha
abyākatā   dhammā   nirujjhissantīti:   āmantā   .   yassa   vā  pana
yattha   abyākatā   dhammā   nirujjhissanti   tassa  tattha  akusalā  dhammā
uppajjantīti:    sabbesaṃ    cittassa   bhaṅgakkhaṇe   akusalavippayuttacittassa
uppādakkhaṇe    asaññasattānaṃ    tesaṃ    tattha    abyākatā    dhammā
nirujjhissanti   no  ca  tesaṃ  tattha  akusalā  dhammā  uppajjanti  kusalānaṃ
uppādakkhaṇe    tesaṃ    tattha   abyākatā   ca   dhammā   nirujjhissanti
Akusalā ca dhammā uppajjanti.
     [357]  Yassa  kusalā  dhammā  na  uppajjanti  tassa akusalā dhammā
na   nirujjhissantīti:   sabbesaṃ   cittassa  bhaṅgakkhaṇe  kusalavippayuttacittassa
uppādakkhaṇe     nirodhasamāpannānaṃ     asaññasattānaṃ    tesaṃ    kusalā
dhammā   na  uppajjanti  no  ca  tesaṃ  akusalā  dhammā  na  nirujjhissanti
aggamaggassa    bhaṅgakkhaṇe    arahantānaṃ    yassa    cittassa   anantarā
aggamaggaṃ   paṭilabhissanti   tassa   cittassa   bhaṅgakkhaṇe  tesaṃ  kusalā  ca
dhammā na uppajjanti akusalā ca dhammā na nirujjhissanti.
     {357.1}  Yassa  vā  pana  akusalā  dhammā  na  nirujjhissanti tassa
kusalā   dhammā   na   uppajjantīti:   aggamaggassa   uppādakkhaṇe  yassa
cittassa   anantarā  aggamaggaṃ  paṭilabhissanti  tassa  cittassa  uppādakkhaṇe
tesaṃ  akusalā  dhammā  na  nirujjhissanti  no  ca  tesaṃ  kusalā  dhammā na
uppajjanti    aggamaggassa    bhaṅgakkhaṇe    arahantānaṃ   yassa   cittassa
anantarā   aggamaggaṃ   paṭilabhissanti   tassa   cittassa   bhaṅgakkhaṇe  tesaṃ
akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na uppajjanti.
     [358]   Yassa   kusalā  dhammā  na  uppajjanti  tassa  abyākatā
dhammā     na     nirujjhissantīti:     sabbesaṃ    cittassa    bhaṅgakkhaṇe
kusalavippayuttacittassa    uppādakkhaṇe    nirodhasamāpannānaṃ   asaññasattānaṃ
tesaṃ   kusalā  dhammā  na  uppajjanti  no  ca  tesaṃ  abyākatā  dhammā
na   nirujjhissanti   pacchimacittassa   bhaṅgakkhaṇe   tesaṃ  kusalā  ca  dhammā
Na  uppajjanti  abyākatā  ca  dhammā  na  nirujjhissanti  .  yassa vā pana
abyākatā    dhammā    na    nirujjhissanti    tassa    kusalā    dhammā
na uppajjantīti: āmantā.
     [359]   Yassa  akusalā  dhammā  na  uppajjanti  tassa  abyākatā
dhammā   na   nirujjhissantīti:   sabbesaṃ   cittassa   bhaṅgakkhaṇe   akusala-
vippayuttacittassa     uppādakkhaṇe    nirodhasamāpannānaṃ    asaññasattānaṃ
tesaṃ  akusalā  dhammā  na  uppajjanti  no  ca  tesaṃ  abyākatā  dhammā
na   nirujjhissanti   pacchimacittassa   bhaṅgakkhaṇe  tesaṃ  akusalā  ca  dhammā
na  uppajjanti  abyākatā  ca  dhammā  na  nirujjhissanti  .  yassa vā pana
abyākatā    dhammā    na    nirujjhissanti    tassa    akusalā   dhammā
na uppajjantīti: āmantā.
     [360] Yattha kusalā dhammā na uppajjanti .pe.
     [361]   Yassa  yattha  kusalā  dhammā  na  uppajjanti  tassa  tattha
akusalā   dhammā   na   nirujjhissantīti:   sabbesaṃ   cittassa   bhaṅgakkhaṇe
kusalavippayuttacittassa    uppādakkhaṇe    tesaṃ    tattha   kusalā   dhammā
na   uppajjanti   no  ca  tesaṃ  tattha  akusalā  dhammā  na  nirujjhissanti
aggamaggassa    bhaṅgakkhaṇe    arahantānaṃ    yassa    cittassa   anantarā
aggamaggaṃ    paṭilabhissanti    tassa   cittassa   bhaṅgakkhaṇe   asaññasattānaṃ
tesaṃ   tattha   kusalā   ca   dhammā  na  uppajjanti  akusalā  ca  dhammā
na    nirujjhissanti    .   yassa   vā   pana   yattha   akusalā   dhammā
Na  nirujjhissanti  tassa  tattha  kusalā  dhammā  na uppajjantīti: aggamaggassa
uppādakkhaṇe    yassa    cittassa    anantarā   aggamaggaṃ   paṭilabhissanti
tassa    cittassa    uppādakkhaṇe    tesaṃ    tattha    akusalā   dhammā
na   nirujjhissanti   no   ca  tesaṃ  tattha  kusalā  dhammā  na  uppajjanti
aggamaggassa   bhaṅgakkhaṇe  arahantānaṃ  yassa  cittassa  anantarā  aggamaggaṃ
paṭilabhissanti   tassa   cittassa   bhaṅgakkhaṇe   asaññasattānaṃ   tesaṃ  tattha
akusalā ca dhammā na nirujjhissanti kusalā ca dhammā na uppajjanti.
     [362]   Yassa  yattha  kusalā  dhammā  na  uppajjanti  tassa  tattha
abyākatā   dhammā   na   nirujjhissantīti:   sabbesaṃ  cittassa  bhaṅgakkhaṇe
kusalavippayuttacittassa     uppādakkhaṇe    asaññasattānaṃ    tesaṃ    tattha
kusalā   dhammā  na  uppajjanti  no  ca  tesaṃ  tattha  abyākatā  dhammā
na   nirujjhissanti   pacchimacittassa   bhaṅgakkhaṇe   tesaṃ   tattha  kusalā  ca
dhammā   na   uppajjanti   abyākatā   ca   dhammā  na  nirujjhissanti .
Yassa   vā  pana  yattha  abyākatā  dhammā  na  nirujjhissanti  tassa  tattha
kusalā dhammā na uppajjantīti: āmantā.
     [363]  Yassa  yattha  akusalā  dhammā  na  uppajjanti  tassa  tattha
abyākatā   dhammā   na   nirujjhissantīti:   sabbesaṃ  cittassa  bhaṅgakkhaṇe
akusalavippayuttacittassa    uppādakkhaṇe    asaññasattānaṃ    tesaṃ    tattha
akusalā   dhammā   na   uppajjanti   no   ca   tesaṃ  tattha  abyākatā
dhammā    na    nirujjhissanti   pacchimacittassa   bhaṅgakkhaṇe   tesaṃ   tattha
Akusalā  ca  dhammā  na  uppajjanti  abyākatā ca dhammā na nirujjhissanti.
Yassa   vā  pana  yattha  abyākatā  dhammā  na  nirujjhissanti  tassa  tattha
akusalā dhammā na uppajjantīti: āmantā.
                                -------------
     [364]   Yassa  kusalā  dhammā  uppajjittha  tassa  akusalā  dhammā
nirujjhissantīti:   aggamaggasamaṅgīnaṃ   arahantānaṃ   yassa  cittassa  anantarā
aggamaggaṃ   paṭilabhissanti  tesaṃ  kusalā  dhammā  uppajjittha  no  ca  tesaṃ
akusalā   dhammā   nirujjhissanti   itaresaṃ   tesaṃ   kusalā   ca   dhammā
uppajjittha  akusalā  ca  dhammā  nirujjhissanti  .  yassa  vā  pana akusalā
dhammā nirujjhissanti tassa kusalā dhammā uppajjitthāti: āmantā.
     [365]   Yassa   kusalā   dhammā   uppajjittha   tassa  abyākatā
dhammā    nirujjhissantīti:    pacchimacittassa    bhaṅgakkhaṇe   tesaṃ   kusalā
dhammā   uppajjittha   no   ca   tesaṃ   abyākatā  dhammā  nirujjhissanti
itaresaṃ   tesaṃ   kusalā   ca  dhammā  uppajjittha  abyākatā  ca  dhammā
nirujjhissanti   .   yassa   vā   pana   abyākatā   dhammā  nirujjhissanti
tassa kusalā dhammā uppajjitthāti: āmantā.
     [366]   Yassa   akusalā   dhammā   uppajjittha  tassa  abyākatā
dhammā    nirujjhissantīti:    pacchimacittassa   bhaṅgakkhaṇe   tesaṃ   akusalā
dhammā   uppajjittha   no   ca   tesaṃ   abyākatā  dhammā  nirujjhissanti
itaresaṃ   tesaṃ   akusalā  ca  dhammā  uppajjittha  abyākatā  ca  dhammā
Nirujjhissanti   .   yassa   vā   pana   abyākatā   dhammā  nirujjhissanti
tassa akusalā dhammā uppajjitthāti: āmantā.
     [367] Yattha kusalā dhammā uppajjittha .pe.
     [368]   Yassa   yattha   kusalā   dhammā  uppajjittha  tassa  tattha
akusalā   dhammā   nirujjhissantīti:   aggamaggasamaṅgīnaṃ   arahantānaṃ   yassa
cittassa    anantarā    aggamaggaṃ   paṭilabhissanti   tesaṃ   tattha   kusalā
dhammā   uppajjittha   no  ca  tesaṃ  tattha  akusalā  dhammā  nirujjhissanti
itaresaṃ   catuvokārānaṃ   pañcavokārānaṃ  tesaṃ  tattha  kusalā  ca  dhammā
uppajjittha   akusalā   ca   dhammā   nirujjhissanti   .   yassa  vā  pana
yattha   akusalā   dhammā   nirujjhissanti   tassa   tattha   kusalā   dhammā
uppajjitthāti:   suddhāvāsānaṃ   dutiye   citte  vattamāne  tesaṃ  tattha
akusalā   dhammā   nirujjhissanti   no   ca   tesaṃ  tattha  kusalā  dhammā
uppajjittha    itaresaṃ    catuvokārānaṃ    pañcavokārānaṃ   tesaṃ   tattha
akusalā ca dhammā nirujjhissanti kusalā ca dhammā uppajjittha.
     [369]   Yassa   yattha   kusalā   dhammā  uppajjittha  tassa  tattha
abyākatā     dhammā     nirujjhissantīti:    pacchimacittassa    bhaṅgakkhaṇe
tesaṃ  tattha  kusalā  dhammā  uppajjittha  no  ca  tesaṃ  tattha  abyākatā
dhammā     nirujjhissanti     itaresaṃ     catuvokārānaṃ    pañcavokārānaṃ
tesaṃ   tattha   kusalā   ca   dhammā   uppajjittha  abyākatā  ca  dhammā
nirujjhissanti   .  yassa  vā  pana  yattha  abyākatā  dhammā  nirujjhissanti
Tassa   tattha   kusalā   dhammā   uppajjitthāti:   suddhāvāsānaṃ   dutiye
citte   vattamāne   asaññasattānaṃ   tesaṃ   tattha   abyākatā   dhammā
nirujjhissanti   no   ca  tesaṃ  tattha  kusalā  dhammā  uppajjittha  itaresaṃ
catuvokārānaṃ   pañcavokārānaṃ   tesaṃ   tattha   abyākatā   ca   dhammā
nirujjhissanti kusalā ca dhammā uppajjittha.
     [370]   Yassa   yattha   akusalā  dhammā  uppajjittha  tassa  tattha
abyākatā   dhammā   nirujjhissantīti:   pacchimacittassa   bhaṅgakkhaṇe   tesaṃ
tattha   akusalā   dhammā   uppajjittha   no  ca  tesaṃ  tattha  abyākatā
dhammā    nirujjhissanti   itaresaṃ   catuvokārānaṃ   pañcavokārānaṃ   tesaṃ
tattha    akusalā    ca   dhammā   uppajjittha   abyākatā   ca   dhammā
nirujjhissanti   .  yassa  vā  pana  yattha  abyākatā  dhammā  nirujjhissanti
tassa   tattha   akusalā   dhammā   uppajjitthāti:   suddhāvāsānaṃ  dutiye
citte   vattamāne   asaññasattānaṃ   tesaṃ   tattha   abyākatā   dhammā
nirujjhissanti   no  ca  tesaṃ  tattha  akusalā  dhammā  uppajjittha  itaresaṃ
catuvokārānaṃ   pañcavokārānaṃ   tesaṃ   tattha   abyākatā   ca   dhammā
nirujjhissanti akusalā ca dhammā uppajjittha.
     [371]  Yassa  kusalā  dhammā  na  uppajjittha  tassa akusalā dhammā
na   nirujjhissantīti:   natthi   .   yassa   vā   pana   akusalā   dhammā
na nirujjhissanti tassa kusalā dhammā na uppajjitthāti: uppajjittha.
     [372]   Yassa   kusalā  dhammā  na  uppajjittha  tassa  abyākatā
Dhammā  na  nirujjhissantīti:  natthi  .  yassa  vā  pana  abyākatā  dhammā
na nirujjhissanti tassa kusalā dhammā na uppajjitthāti: uppajjittha.
     [373]   Yassa  akusalā  dhammā  na  uppajjittha  tassa  abyākatā
dhammā  na  nirujjhissantīti:  natthi  .  yassa  vā  pana  abyākatā  dhammā
na nirujjhissanti tassa akusalā dhammā na uppajjitthāti: uppajjittha.
     [374] Yattha kusalā dhammā na uppajjittha .pe.
     [375]   Yassa  yattha  kusalā  dhammā  na  uppajjittha  tassa  tattha
akusalā   dhammā   na   nirujjhissantīti:   suddhāvāsānaṃ   dutiye   citte
vattamāne   tesaṃ   tattha  kusalā  dhammā  na  uppajjittha  no  ca  tesaṃ
tattha   akusalā   dhammā   na   nirujjhissanti   asaññasattānaṃ  tesaṃ  tattha
kusalā  ca  dhammā  na  uppajjittha  akusalā  ca  dhammā  na nirujjhissanti.
Yassa   vā   pana   yattha  akusalā  dhammā  na  nirujjhissanti  tassa  tattha
kusalā   dhammā   na   uppajjitthāti:  aggamaggasamaṅgīnaṃ  arahantānaṃ  yassa
cittassa    anantarā   aggamaggaṃ   paṭilabhissanti   tesaṃ   tattha   akusalā
dhammā    na   nirujjhissanti   no   ca   tesaṃ   tattha   kusalā   dhammā
na    uppajjittha   asaññasattānaṃ   tesaṃ   tattha   akusalā   ca   dhammā
na nirujjhissanti kusalā ca dhammā na uppajjittha.
     [376]   Yassa  yattha  kusalā  dhammā  na  uppajjittha  tassa  tattha
abyākatā   dhammā  na  nirujjhissantīti:  nirujjhissanti  .  yassa  vā  pana
yattha   abyākatā   dhammā  na  nirujjhissanti  tassa  tattha  kusalā  dhammā
Na uppajjitthāti: uppajjittha.
     [377]  Yassa  yattha  akusalā  dhammā  na  uppajjittha  tassa  tattha
abyākatā   dhammā  na  nirujjhissantīti:  nirujjhissanti  .  yassa  vā  pana
yattha   abyākatā  dhammā  na  nirujjhissanti  tassa  tattha  akusalā  dhammā
na uppajjitthāti: uppajjittha.
                    Uppādanirodhavāro.
                      Pavattivāro.
                         ----------



             The Pali Tipitaka in Roman Character Volume 39 page 103-133. https://84000.org/tipitaka/read/roman_read.php?B=39&A=2063              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=39&A=2063              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=282&items=96              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=39&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=282              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]