![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Pavattivāro [488] Yassa cakkhundriyaṃ uppajjati tassa sotindriyaṃ uppajjatīti: sacakkhukānaṃ asotakānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati no ca tesaṃ sotindriyaṃ uppajjati sacakkhukānaṃ sasotakānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati sotindriyañca uppajjati . yassa vā pana sotindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatīti: sasotakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ sotindriyaṃ uppajjati no ca tesaṃ cakkhundriyaṃ uppajjati sasotakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ sotindriyañca uppajjati cakkhundriyañca uppajjati. [489] Yassa cakkhundriyaṃ uppajjati tassa ghānindriyaṃ uppajjatīti: sacakkhukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati no ca tesaṃ ghānindriyaṃ uppajjati sacakkhukānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati ghānindriyañca uppajjati . yassa vā pana ghānindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatīti: saghānakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati no ca tesaṃ cakkhundriyaṃ uppajjati saghānakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ ghānindriyañca uppajjati cakkhundriyañca uppajjati. [490] Yassa cakkhundriyaṃ uppajjati tassa itthindriyaṃ Uppajjatīti: sacakkhukānaṃ naitthīnaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati no ca tesaṃ itthindriyaṃ uppajjati sacakkhukānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ cakkhundriyañca uppajjati itthindriyañca uppajjati . yassa vā pana itthindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatīti: itthīnaṃ acakkhukānaṃ upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati no ca tāsaṃ cakkhundriyaṃ uppajjati itthīnaṃ sacakkhukānaṃ upapajjantīnaṃ tāsaṃ itthindriyañca uppajjati cakkhundriyañca uppajjati. [491] Yassa cakkhundriyaṃ uppajjati tassa purisindriyaṃ uppajjatīti: sacakkhukānaṃ napurisānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati no ca tesaṃ purisindriyaṃ uppajjati sacakkhukānaṃ purisānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati purisindriyañca uppajjati . yassa vā pana purisindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatīti: purisānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati no ca tesaṃ cakkhundriyaṃ uppajjati purisānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ purisindriyañca uppajjati cakkhundriyañca uppajjati. [492] Yassa cakkhundriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatīti: āmantā . yassa vā pana jīvitindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatīti: acakkhukānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjati no ca tesaṃ cakkhundriyaṃ uppajjati sacakkhukānaṃ upapajjantānaṃ Tesaṃ jīvitindriyañca uppajjati cakkhundriyañca uppajjati. [493] Yassa cakkhundriyaṃ uppajjati tassa somanassindriyaṃ uppajjatīti: sacakkhukānaṃ vinā somanassena upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati no ca tesaṃ somanassindriyaṃ uppajjati sacakkhukānaṃ somanassena upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati somanassindriyañca uppajjati . yassa vā pana somanassindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatīti: āmantā. [494] Yassa cakkhundriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatīti: sacakkhukānaṃ vinā upekkhāya upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati no ca tesaṃ upekkhindriyaṃ uppajjati sacakkhukānaṃ upekkhāya upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati upekkhindriyañca uppajjati . yassa vā pana upekkhindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatīti: upekkhāya acakkhukānaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ uppajjati no ca tesaṃ cakkhundriyaṃ uppajjati upekkhāya sacakkhukānaṃ upapajjantānaṃ tesaṃ upekkhindriyañca uppajjati cakkhundriyañca uppajjati. [495] Yassa cakkhundriyaṃ uppajjati tassa saddhindriyaṃ uppajjatīti: sacakkhukānaṃ ahetukānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati no ca tesaṃ saddhindriyaṃ uppajjati sacakkhukānaṃ sahetukānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati saddhindriyañca Uppajjati . yassa vā pana saddhindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatīti: sahetukānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ saddhindriyaṃ uppajjati no ca tesaṃ cakkhundriyaṃ uppajjati sahetukānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ saddhindriyañca uppajjati cakkhundriyañca uppajjati. [496] Yassa cakkhundriyaṃ uppajjati tassa paññindriyaṃ uppajjatīti: sacakkhukānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ cakkhundriyaṃ uppajjati no ca tesaṃ paññindriyaṃ uppajjati sacakkhukānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ cakkhundriyañca uppajjati paññindriyañca uppajjati . yassa vā pana paññindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatīti: ñāṇasampayuttānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ paññindriyaṃ uppajjati no ca tesaṃ cakkhundriyaṃ uppajjati ñāṇasampayuttānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ paññindriyañca uppajjati cakkhundriyañca uppajjati. [497] Yassa cakkhundriyaṃ uppajjati tassa manindriyaṃ uppajjatīti: āmantā . yassa vā pana manindriyaṃ uppajjati tassa cakkhundriyaṃ uppajjatīti: sacittakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ manindriyaṃ uppajjati no ca tesaṃ cakkhundriyaṃ uppajjati sacakkhukānaṃ upapajjantānaṃ tesaṃ manindriyañca uppajjati cakkhundriyañca uppajjati. [498] Yassa ghānindriyaṃ uppajjati tassa itthindriyaṃ Uppajjatīti: saghānakānaṃ naitthīnaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati no ca tesaṃ itthindriyaṃ uppajjati saghānakānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ ghānindriyañca uppajjati itthindriyañca uppajjati . yassa vā pana itthindriyaṃ uppajjati tassa ghānindriyaṃ uppajjatīti: itthīnaṃ aghānakānaṃ upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati no ca tāsaṃ ghānindriyaṃ uppajjati itthīnaṃ saghānakānaṃ upapajjantīnaṃ tāsaṃ itthindriyañca uppajjati ghānindriyañca uppajjati. [499] Yassa ghānindriyaṃ uppajjati tassa purisindriyaṃ uppajjatīti: saghānakānaṃ napurisānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati no ca tesaṃ purisindriyaṃ uppajjati saghānakānaṃ purisānaṃ upapajjantānaṃ tesaṃ ghānindriyañca uppajjati purisindriyañca uppajjati . yassa vā pana purisindriyaṃ uppajjati tassa ghānindriyaṃ uppajjatīti: purisānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati no ca tesaṃ ghānindriyaṃ uppajjati purisānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ purisindriyañca uppajjati ghānindriyañca uppajjati. [500] Yassa ghānindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatīti: āmantā . yassa vā pana jīvitindriyaṃ uppajjati tassa ghānindriyaṃ uppajjatīti: aghānakānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjati No ca tesaṃ ghānindriyaṃ uppajjati saghānakānaṃ upapajjantānaṃ tesaṃ jīvitindriyañca uppajjati ghānindriyañca uppajjati. [501] Yassa ghānindriyaṃ uppajjati tassa somanassindriyaṃ uppajjatīti: saghānakānaṃ vinā somanassena upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati no ca tesaṃ somanassindriyaṃ uppajjati saghānakānaṃ somanassena upapajjantānaṃ tesaṃ ghānindriyañca uppajjati somanassindriyañca uppajjati . yassa vā pana somanassindriyaṃ uppajjati tassa ghānindriyaṃ uppajjatīti: somanassena aghānakānaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ uppajjati no ca tesaṃ ghānindriyaṃ uppajjati somanassena saghānakānaṃ upapajjantānaṃ tesaṃ somanassindriyañca uppajjati ghānindriyañca uppajjati. [502] Yassa ghānindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatīti: saghānakānaṃ vinā upekkhāya upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati no ca tesaṃ upekkhindriyaṃ uppajjati saghānakānaṃ upekkhāya upapajjantānaṃ tesaṃ ghānindriyañca uppajjati upekkhindriyañca uppajjati . yassa vā pana upekkhindriyaṃ uppajjati tassa ghānindriyaṃ uppajjatīti: upekkhāya aghānakānaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ uppajjati no ca tesaṃ ghānindriyaṃ uppajjati upekkhāya saghānakānaṃ upapajjantānaṃ tesaṃ upekkhindriyañca uppajjati ghānindriyañca uppajjati. [503] Yassa ghānindriyaṃ uppajjati tassa saddhindriyaṃ uppajjatīti: saghānakānaṃ ahetukānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjata no ca tesaṃ saddhindriyaṃ uppajjati saghānakānaṃ sahetukānaṃ upapajjantānaṃ tesaṃ ghānindriyañca uppajjati saddhindriyañca uppajjati . yassa vā pana saddhindriyaṃ uppajjati tassa ghānindriyaṃ uppajjatīti: sahetukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ saddhindriyaṃ uppajjati no ca tesaṃ ghānindriyaṃ uppajjati sahetukānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ saddhindriyañca uppajjati ghānindriyañca uppajjati. [504] Yassa ghānindriyaṃ uppajjati tassa paññindriyaṃ uppajjatīti: saghānakānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ ghānindriyaṃ uppajjati no ca tesaṃ paññindriyaṃ uppajjati saghānakānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ ghānindriyañca uppajjati paññindriyañca uppajjati . yassa vā pana paññindriyaṃ uppajjati tassa ghānindriyaṃ uppajjatīti: ñāṇasampayuttānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ paññindriyaṃ uppajjati no ca tesaṃ ghānindriyaṃ uppajjati ñāṇasampayuttānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ paññindriyañca uppajjati ghānindriyañca uppajjati. [505] Yassa ghānindriyaṃ uppajjati tassa manindriyaṃ uppajjatīti: āmantā . yassa vā pana manindriyaṃ uppajjati tassa ghānindriyaṃ Uppajjatīti: sacittakānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ manindriyaṃ uppajjati no ca tesaṃ ghānindriyaṃ uppajjati saghānakānaṃ upapajjantānaṃ tesaṃ manindriyañca uppajjati ghānindriyañca uppajjati. [506] Yassa itthindriyaṃ uppajjati tassa purisindriyaṃ uppajjatīti: no . yassa vā pana purisindriyaṃ uppajjati tassa itthindriyaṃ uppajjatīti: no. [507] Yassa itthindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatīti: āmantā . yassa vā pana jīvitindriyaṃ uppajjati tassa itthindriyaṃ uppajjatīti: naitthīnaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjati no ca tesaṃ itthindriyaṃ uppajjati itthīnaṃ upapajjantīnaṃ tāsaṃ jīvitindriyañca uppajjati itthindriyañca uppajjati. [508] Yassa itthindriyaṃ uppajjati tassa somanassindriyaṃ uppajjatīti: itthīnaṃ vinā somanassena upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati no ca tāsaṃ somanassindriyaṃ uppajjati itthīnaṃ somanassena upapajjantīnaṃ tāsaṃ itthindriyañca uppajjati somanassindriyañca uppajjati . yassa vā pana somanassindriyaṃ uppajjati tassa itthindriyaṃ uppajjatīti: somanassena naitthīnaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ uppajjati no ca tesaṃ itthindriyaṃ uppajjati somanassena itthīnaṃ upapajjantīnaṃ tāsaṃ somanassindriyañca uppajjati itthindriyañca uppajjati. [509] Yassa itthindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatīti: itthīnaṃ vinā upekkhāya upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati no ca tāsaṃ upekkhindriyaṃ uppajjati itthīnaṃ upekkhāya upapajjantīnaṃ tāsaṃ itthindriyañca uppajjati upekkhindriyañca uppajjati . yassa vā pana upekkhindriyaṃ uppajjati tassa itthindriyaṃ uppajjatīti: upekkhāya naitthīnaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ uppajjati no ca tesaṃ itthindriyaṃ uppajjati upekkhāya itthīnaṃ upapajjantīnaṃ tāsaṃ upekkhindriyañca uppajjati itthindriyañca uppajjati. [510] Yassa itthindriyaṃ uppajjati tassa saddhindriyaṃ uppajjatīti: itthīnaṃ ahetukānaṃ upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati no ca tāsaṃ saddhindriyaṃ uppajjati itthīnaṃ sahetukānaṃ upapajjantīnaṃ tāsaṃ itthindriyañca uppajjati saddhindriyañca uppajjati . yassa vā pana saddhindriyaṃ uppajjati tassa itthindriyaṃ uppajjatīti: sahetukānaṃ naitthīnaṃ upapajjantānaṃ tesaṃ saddhindriyaṃ uppajjati no ca tesaṃ itthindriyaṃ uppajjati sahetukānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ saddhindriyañca uppajjati itthindriyañca uppajjati. [511] Yassa itthindriyaṃ uppajjati tassa paññindriyaṃ uppajjatīti: itthīnaṃ ñāṇavippayuttānaṃ upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati no ca tāsaṃ paññindriyaṃ uppajjati itthīnaṃ ñāṇasampayuttānaṃ Upapajjantīnaṃ tāsaṃ itthindriyañca uppajjati paññindriyañca uppajjati . yassa vā pana paññindriyaṃ uppajjati tassa itthindriyaṃ uppajjatīti: ñāṇasampayuttānaṃ naitthīnaṃ upapajjantānaṃ tesaṃ paññindriyaṃ uppajjati no ca tesaṃ itthindriyaṃ uppajjati ñāṇasampayuttānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ paññindriyañca uppajjati itthindriyañca uppajjati. [512] Yassa itthindriyaṃ uppajjati tassa manindriyaṃ uppajjatīti: āmantā . yassa vā pana manindriyaṃ uppajjati tassa itthindriyaṃ uppajjatīti: sacittakānaṃ naitthīnaṃ upapajjantānaṃ tesaṃ manindriyaṃ uppajjati no ca tesaṃ itthindriyaṃ uppajjati itthīnaṃ upapajjantīnaṃ tāsaṃ manindriyañca uppajjati itthindriyañca uppajjati. [513] Yassa purisindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatīti: āmantā . yassa vā pana jīvitindriyaṃ uppajjati tassa purisindriyaṃ uppajjatīti: napurisānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjati no ca tesaṃ purisindriyaṃ uppajjati purisānaṃ upapajjantānaṃ tesaṃ jīvitindriyañca uppajjati purisindriyañca uppajjati. [514] Yassa purisindriyaṃ uppajjati tassa somanassindriyaṃ uppajjatīti: purisānaṃ vinā somanassena upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati no ca tesaṃ somanassindriyaṃ uppajjati purisānaṃ somanassena upapajjantānaṃ tesaṃ purisindriyañca uppajjati Somanassindriyañca uppajjati . yassa vā pana somanassindriyaṃ uppajjati tassa purisindriyaṃ uppajjatīti: somanassena napurisānaṃ upapajjantānaṃ tesaṃ somanassindriyaṃ uppajjati no ca tesaṃ purisindriyaṃ uppajjati somanassena purisānaṃ upapajjantānaṃ tesaṃ somanassindriyañca uppajjati purisindriyañca uppajjati. [515] Yassa purisindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatīti: purisānaṃ vinā upekkhāya upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati no ca tesaṃ upekkhindriyaṃ uppajjati purisānaṃ upekkhāya upapajjantānaṃ tesaṃ purisindriyañca uppajjati upekkhindriyañca uppajjati . yassa vā pana upekkhindriyaṃ uppajjati tassa purisindriyaṃ uppajjatīti: upekkhāya napurisānaṃ upapajjantānaṃ tesaṃ upekkhindriyaṃ uppajjati no ca tesaṃ purisindriyaṃ uppajjati upekkhāya purisānaṃ upapajjantānaṃ tesaṃ upekkhindriyañca uppajjati purisindriyañca uppajjati. [516] Yassa purisindriyaṃ uppajjati tassa saddhindriyaṃ uppajjatīti: purisānaṃ ahetukānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati no ca tesaṃ saddhindriyaṃ uppajjati purisānaṃ sahetukānaṃ upapajjantānaṃ tesaṃ purisindriyañca uppajjati saddhindriyañca uppajjati . yassa vā pana saddhindriyaṃ uppajjati tassa purisindriyaṃ uppajjatīti: sahetukānaṃ napurisānaṃ upapajjantānaṃ tesaṃ sandhindriyaṃ Uppajjati no ca tesaṃ purisindriyaṃ uppajjati sahetukānaṃ purisānaṃ upapajjantānaṃ tesaṃ saddhindriyañca uppajjati purisindriyañca uppajjati. [517] Yassa purisindriyaṃ uppajjati tassa paññindriyaṃ uppajjatīti: purisānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati no ca tesaṃ paññindriyaṃ uppajjati purisānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ tesaṃ purisindriyañca uppajjati paññindriyañca uppajjati . yassa vā pana paññindriyaṃ uppajjati tassa purisindriyaṃ uppajjatīti: ñāṇasampayuttānaṃ napurisānaṃ upapajjantānaṃ tesaṃ paññindriyaṃ uppajjati no ca tesaṃ purisindriyaṃ uppajjati ñāṇasampayuttānaṃ purisānaṃ upapajjantānaṃ tesaṃ paññindriyañca uppajjati purisindriyañca uppajjati. [518] Yassa purisindriyaṃ uppajjati tassa manindriyaṃ uppajjatīti: āmantā . yassa vā pana manindriyaṃ uppajjati tassa purisindriyaṃ uppajjatīti: sacittakānaṃ napurisānaṃ upapajjantānaṃ tesaṃ manindriyaṃ uppajjati no ca tesaṃ purisindriyaṃ uppajjati purisānaṃ upapajjantānaṃ tesaṃ manindriyañca uppajjati purisindriyañca uppajjati. [519] Yassa jīvitindriyaṃ uppajjati tassa somanassindriyaṃ uppajjatīti: vinā somanassena upapajjantānaṃ pavatte somanassa- vippayuttacittassa uppādakkhaṇe tesaṃ jīvitindriyaṃ uppajjati no ca Tesaṃ somanassindriyaṃ uppajjati somanassena upapajjantānaṃ pavatte somanassasampayuttacittassa uppādakkhaṇe tesaṃ jīvitindriyañca uppajjati somanassindriyañca uppajjati . yassa vā pana somanassindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatīti: āmantā. [520] Yassa jīvitindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatīti: vinā upekkhāya upapajjantānaṃ pavatte upekkhāvippayuttacittassa uppādakkhaṇe tesaṃ jīvitindriyaṃ uppajjati no ca tesaṃ upekkhindriyaṃ uppajjati upekkhāya upapajjantānaṃ pavatte upekkhāsampayuttacittassa uppādakkhaṇe tesaṃ jīvitindriyañca uppajjati upekkhindriyañca uppajjati . yassa vā pana upekkhindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatīti: āmantā. [521] Yassa jīvitindriyaṃ uppajjati tassa saddhindriyaṃ uppajjatīti: ahetukānaṃ upapajjantānaṃ pavatte saddhāvippayuttacittassa uppādakkhaṇe tesaṃ jīvitindriyaṃ uppajjati no ca tesaṃ saddhindriyaṃ uppajjati sahetukānaṃ upapajjantānaṃ pavatte saddhāsampayuttacittassa uppādakkhaṇe tesaṃ jīvitindriyañca uppajjati saddhindriyañca uppajjati . yassa vā pana saddhindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatīti: āmantā. [522] Yassa jīvitindriyaṃ uppajjati tassa paññindriyaṃ uppajjatīti: ñāṇavippayuttānaṃ upapajjantānaṃ pavatte ñāṇavippayuttacittassa Uppādakkhaṇe tesaṃ jīvitindriyaṃ uppajjati no ca tesaṃ paññindriyaṃ uppajjati ñāṇasampayuttānaṃ upapajjantānaṃ pavatte ñāṇasampayuttacittassa uppādakkhaṇe tesaṃ jīvitindriyañca uppajjati paññindriyañca uppajjati . yassa vā pana paññindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatīti: āmantā. [523] Yassa jīvitindriyaṃ uppajjati tassa manindriyaṃ uppajjatīti: acittakānaṃ upapajjantānaṃ tesaṃ jīvitindriyaṃ uppajjati no ca tesaṃ manindriyaṃ uppajjati sacittakānaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe tesaṃ jīvitindriyañca uppajjati manindriyañca uppajjati . yassa vā pana manindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatīti: āmantā. [524] Yassa somanassindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatīti: no . yassa vā pana upekkhindriyaṃ uppajjati tassa somanassindriyaṃ uppajjatīti: no. [525] Yassa somanassindriyaṃ uppajjati tassa saddhindriyaṃ uppajjatīti: somanassena ahetukānaṃ upapajjantānaṃ pavatte somanassasampayuttasaddhāvippayuttacittassa uppādakkhaṇe tesaṃ somanassindriyaṃ uppajjati no ca tesaṃ saddhindriyaṃ uppajjati somanassena upapajjantānaṃ pavatte somanassasampayuttasaddhāsampayuttacittassa uppādakkhaṇe tesaṃ somanassindriyañca uppajjati saddhindriyañca Uppajjati . yassa vā pana saddhindriyaṃ uppajjati tassa somanassindriyaṃ uppajjatīti: sahetukānaṃ vinā somanassena upapajjantānaṃ pavatte saddhāsampayuttasomanassavippayuttacittassa uppādakkhaṇe tesaṃ saddhindriyaṃ uppajjati no ca tesaṃ somanassindriyaṃ uppajjati somanassena upapajjantānaṃ pavatte saddhāsampayuttasomanassasampayuttacittassa uppādakkhaṇe tesaṃ saddhindriyañca uppajjati somanassindriyañca uppajjati. [526] Yassa somanassindriyaṃ uppajjati tassa paññindriyaṃ uppajjatīti: somanassena ñāṇavippayuttānaṃ upapajjantānaṃ pavatte somanassasampayuttañāṇavippayuttacittassa uppādakkhaṇe tesaṃ somanassindriyaṃ uppajjati no ca tesaṃ paññindriyaṃ uppajjati somanassena ñāṇasampayuttānaṃ upapajjantānaṃ pavatte somanassasampayuttañāṇasampayuttacittassa uppādakkhaṇe tesaṃ somanassindriyañca uppajjati paññindriyañca uppajjati. {526.1} Yassa vā pana paññindriyaṃ uppajjati tassa somanassindriyaṃ uppajjatīti: ñāṇasampayuttānaṃ vinā somanassena upapajjantānaṃ pavatte ñāṇasampayuttasomanassavippayuttacittassa uppādakkhaṇe tesaṃ paññindriyaṃ uppajjati no ca tesaṃ somanassindriyaṃ uppajjati ñāṇasampayuttānaṃ somanassena upapajjantānaṃ pavatte ñāṇasampayuttasomanassasampayuttacittassa uppādakkhaṇe tesaṃ paññindriyañca uppajjati somanassindriyañca uppajjati. [527] Yassa somanassindriyaṃ uppajjati tassa manindriyaṃ uppajjatīti: āmantā . yassa vā pana manindriyaṃ uppajjati tassa somanassindriyaṃ uppajjatīti: sacittakānaṃ vinā somanassena upapajjantānaṃ pavatte somanassavippayuttacittassa uppādakkhaṇe tesaṃ manindriyaṃ uppajjati no ca tesaṃ somanassindriyaṃ uppajjati somanassena upapajjantānaṃ pavatte somanassasampayuttacittassa uppādakkhaṇe tesaṃ manindriyañca uppajjati somanassindriyañca uppajjati. [528] Yassa upekkhindriyaṃ uppajjati tassa saddhindriyaṃ uppajjatīti: upekkhāya ahetukānaṃ upapajjantānaṃ pavatte upekkhā- sampayuttasaddhāvippayuttacittassa uppādakkhaṇe tesaṃ upekkhindriyaṃ uppajjati no ca tesaṃ saddhindriyaṃ uppajjati upekkhāya sahetukānaṃ upapajjantānaṃ pavatte upekkhāsampayuttasaddhāsampayuttacitassa uppādakkhaṇe tesaṃ upekkhindriyañca uppajjati saddhindriyañca uppajjati . yassa vā pana saddhindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatīti: sahetukānaṃ vinā upekkhāya upapajjantānaṃ pavatte saddhāsampayuttaupekkhāvippayuttacittassa uppādakkhaṇe tesaṃ saddhindriyaṃ uppajjati no ca tesaṃ upekkhindriyaṃ uppajjati sahetukānaṃ upekkhāya upapajjantānaṃ pavatte saddhāsampayuttaupekkhā- sampayuttacittassa uppādakkhaṇe tesaṃ saddhindriyañca uppajjati upekkhindriyañca uppajjati. [529] Yassa upekkhindriyaṃ uppajjati tassa paññindriyaṃ uppajjatīti: upekkhāya ñāṇavippayuttānaṃ upapajjantānaṃ pavatte upekkhāsampayuttañāṇavippayuttacittassa uppādakkhaṇe tesaṃ upekkhindriyaṃ uppajjati no ca tesaṃ paññindriyaṃ uppajjati upekkhāya ñāṇasampayuttānaṃ upapajjantānaṃ pavatte upekkhāsampayutta- ñāṇasampayuttacitassa uppādakkhaṇe tesaṃ upekkhindriyañca uppajjati paññindriyañca uppajjati . yassa vā pana paññindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatīti: ñāṇasampayuttānaṃ vinā upekkhāya upapajjantānaṃ pavatte ñāṇasampayuttaupekkhāvippayuttacittassa uppādakkhaṇe tesaṃ paññindriyaṃ uppajjati no ca tesaṃ upekkhindriyaṃ uppajjati ñāṇasampayuttānaṃ upekkhāya upapajjantānaṃ pavatte ñāṇasampayuttaupekkhāsampayuttacittassa uppādakkhaṇe tesaṃ paññindriyañca uppajjati upekkhindriyañca uppajjati. [530] Yassa upekkhindriyaṃ uppajjati tassa manindriyaṃ uppajjatīti: āmantā . yassa vā pana manindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatīti: sacittakānaṃ vinā upekkhāya upapajjantānaṃ pavatte upekkhāvippayuttacittassa uppādakkhaṇe tesaṃ manindriyaṃ uppajjati no ca tesaṃ upekkhindriyaṃ uppajjati upekkhāya upapajjantānaṃ pavatte upekkhāsampayuttacittassa uppādakkhaṇe tesaṃ manindriyañca uppajjati upekkhindriyañca uppajjati. [531] Yassa saddhindriyaṃ uppajjati tassa paññindriyaṃ uppajjatīti: sahetukānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ pavatte saddhāsampayuttañāṇavippayuttacittassa uppādakkhaṇe tesaṃ saddhindriyaṃ uppajjati no ca tesaṃ paññindriyaṃ uppajjati sahetukānaṃ ñāṇasampayuttānaṃ upapajjantānaṃ pavatte saddhāsampayuttañāṇasampayuttacittassa uppādakkhaṇe tesaṃ saddhindriyañca uppajjati paññindriyañca uppajjati . yassa vā pana paññindriyaṃ uppajjati tassa saddhindriyaṃ uppajjatīti: āmantā. [532] Yassa saddhindriyaṃ uppajjati tassa manindriyaṃ uppajjatīti: āmantā . yassa vā pana manindriyaṃ uppajjati tassa saddhindriyaṃ uppajjatīti: sacittakānaṃ ahetukānaṃ upapajjantānaṃ pavatte saddhāvippayuttacittassa uppādakkhaṇe tesaṃ manindriyaṃ uppajjati no ca tesaṃ saddhindriyaṃ uppajjati sahetukānaṃ upapajjantānaṃ pavatte saddhāsampayuttacittassa uppādakkhaṇe tesaṃ manindriyañca uppajjati saddhindriyañca uppajjati. [533] Yassa paññindriyaṃ uppajjati tassa manindriyaṃ uppajjatīti: āmantā . yassa vā pana manindriyaṃ uppajjati tassa paññindriyaṃ uppajjatīti: sacittakānaṃ ñāṇavippayuttānaṃ upapajjantānaṃ pavatte ñāṇavippayuttacittassa uppādakkhaṇe tesaṃ manindriyaṃ uppajjati no ca tesaṃ paññindriyaṃ uppajjati ñāṇasampayuttānaṃ upapajjantānaṃ Pavatte ñāṇasampayuttacittassa uppādakkhaṇe tesaṃ manindriyañca uppajjati paññindriyañca uppajjati.The Pali Tipitaka in Roman Character Volume 39 page 184-202. https://84000.org/tipitaka/read/roman_read.php?B=39&A=3678 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=39&A=3678 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=488&items=46 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=39&siri=12 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=488 Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]