ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Sutta Pitaka Vol 31 : Abhi. Yamakaṃ (2)

                       Pavattivāro
     [488]    Yassa    cakkhundriyaṃ    uppajjati    tassa   sotindriyaṃ
uppajjatīti:   sacakkhukānaṃ   asotakānaṃ   upapajjantānaṃ   tesaṃ  cakkhundriyaṃ
uppajjati   no   ca  tesaṃ  sotindriyaṃ  uppajjati  sacakkhukānaṃ  sasotakānaṃ
upapajjantānaṃ     tesaṃ     cakkhundriyañca     uppajjati    sotindriyañca
uppajjati   .   yassa  vā  pana  sotindriyaṃ  uppajjati  tassa  cakkhundriyaṃ
uppajjatīti:   sasotakānaṃ   acakkhukānaṃ   upapajjantānaṃ   tesaṃ  sotindriyaṃ
uppajjati    no    ca    tesaṃ    cakkhundriyaṃ    uppajjati   sasotakānaṃ
sacakkhukānaṃ      upapajjantānaṃ     tesaṃ     sotindriyañca     uppajjati
cakkhundriyañca uppajjati.
     [489]    Yassa    cakkhundriyaṃ    uppajjati    tassa   ghānindriyaṃ
uppajjatīti:   sacakkhukānaṃ   aghānakānaṃ   upapajjantānaṃ   tesaṃ  cakkhundriyaṃ
uppajjati   no   ca  tesaṃ  ghānindriyaṃ  uppajjati  sacakkhukānaṃ  saghānakānaṃ
upapajjantānaṃ     tesaṃ     cakkhundriyañca     uppajjati    ghānindriyañca
uppajjati   .   yassa  vā  pana  ghānindriyaṃ  uppajjati  tassa  cakkhundriyaṃ
uppajjatīti:   saghānakānaṃ   acakkhukānaṃ   upapajjantānaṃ   tesaṃ  ghānindriyaṃ
uppajjati    no    ca    tesaṃ    cakkhundriyaṃ    uppajjati   saghānakānaṃ
sacakkhukānaṃ   upapajjantānaṃ   tesaṃ  ghānindriyañca  uppajjati  cakkhundriyañca
uppajjati.
     [490]    Yassa    cakkhundriyaṃ    uppajjati    tassa   itthindriyaṃ
Uppajjatīti:    sacakkhukānaṃ   naitthīnaṃ   upapajjantānaṃ   tesaṃ   cakkhundriyaṃ
uppajjati   no   ca   tesaṃ   itthindriyaṃ   uppajjati  sacakkhukānaṃ  itthīnaṃ
upapajjantīnaṃ     tāsaṃ     cakkhundriyañca     uppajjati     itthindriyañca
uppajjati   .   yassa  vā  pana  itthindriyaṃ  uppajjati  tassa  cakkhundriyaṃ
uppajjatīti:    itthīnaṃ    acakkhukānaṃ   upapajjantīnaṃ   tāsaṃ   itthindriyaṃ
uppajjati   no   ca   tāsaṃ   cakkhundriyaṃ   uppajjati  itthīnaṃ  sacakkhukānaṃ
upapajjantīnaṃ tāsaṃ itthindriyañca uppajjati cakkhundriyañca uppajjati.
     [491]    Yassa    cakkhundriyaṃ    uppajjati    tassa   purisindriyaṃ
uppajjatīti:   sacakkhukānaṃ   napurisānaṃ   upapajjantānaṃ   tesaṃ   cakkhundriyaṃ
uppajjati   no   ca   tesaṃ   purisindriyaṃ  uppajjati  sacakkhukānaṃ  purisānaṃ
upapajjantānaṃ     tesaṃ     cakkhundriyañca     uppajjati    purisindriyañca
uppajjati   .   yassa  vā  pana  purisindriyaṃ  uppajjati  tassa  cakkhundriyaṃ
uppajjatīti:    purisānaṃ   acakkhukānaṃ   upapajjantānaṃ   tesaṃ   purisindriyaṃ
uppajjati   no   ca   tesaṃ   cakkhundriyaṃ  uppajjati  purisānaṃ  sacakkhukānaṃ
upapajjantānaṃ     tesaṃ     purisindriyañca     uppajjati    cakkhundriyañca
uppajjati.
     [492]    Yassa    cakkhundriyaṃ    uppajjati    tassa   jīvitindriyaṃ
uppajjatīti:   āmantā  .  yassa  vā  pana  jīvitindriyaṃ  uppajjati  tassa
cakkhundriyaṃ   uppajjatīti:   acakkhukānaṃ  upapajjantānaṃ  tesaṃ  jīvitindriyaṃ
uppajjati  no  ca  tesaṃ  cakkhundriyaṃ  uppajjati  sacakkhukānaṃ  upapajjantānaṃ
Tesaṃ jīvitindriyañca uppajjati cakkhundriyañca uppajjati.
     [493]    Yassa   cakkhundriyaṃ   uppajjati   tassa   somanassindriyaṃ
uppajjatīti:    sacakkhukānaṃ    vinā   somanassena   upapajjantānaṃ   tesaṃ
cakkhundriyaṃ    uppajjati    no   ca   tesaṃ   somanassindriyaṃ   uppajjati
sacakkhukānaṃ   somanassena   upapajjantānaṃ   tesaṃ  cakkhundriyañca  uppajjati
somanassindriyañca    uppajjati   .   yassa   vā   pana   somanassindriyaṃ
uppajjati tassa cakkhundriyaṃ uppajjatīti: āmantā.
     [494]    Yassa    cakkhundriyaṃ   uppajjati   tassa   upekkhindriyaṃ
uppajjatīti:    sacakkhukānaṃ    vinā    upekkhāya   upapajjantānaṃ   tesaṃ
cakkhundriyaṃ    uppajjati    no    ca   tesaṃ   upekkhindriyaṃ   uppajjati
sacakkhukānaṃ   upekkhāya   upapajjantānaṃ   tesaṃ   cakkhundriyañca  uppajjati
upekkhindriyañca   uppajjati  .  yassa  vā  pana  upekkhindriyaṃ  uppajjati
tassa   cakkhundriyaṃ   uppajjatīti:   upekkhāya   acakkhukānaṃ  upapajjantānaṃ
tesaṃ   upekkhindriyaṃ   uppajjati   no   ca  tesaṃ  cakkhundriyaṃ  uppajjati
upekkhāya     sacakkhukānaṃ     upapajjantānaṃ    tesaṃ    upekkhindriyañca
uppajjati cakkhundriyañca uppajjati.
     [495]    Yassa    cakkhundriyaṃ    uppajjati    tassa   saddhindriyaṃ
uppajjatīti:   sacakkhukānaṃ   ahetukānaṃ   upapajjantānaṃ   tesaṃ  cakkhundriyaṃ
uppajjati   no   ca  tesaṃ  saddhindriyaṃ  uppajjati  sacakkhukānaṃ  sahetukānaṃ
upapajjantānaṃ     tesaṃ     cakkhundriyañca     uppajjati    saddhindriyañca
Uppajjati   .   yassa  vā  pana  saddhindriyaṃ  uppajjati  tassa  cakkhundriyaṃ
uppajjatīti:   sahetukānaṃ   acakkhukānaṃ   upapajjantānaṃ   tesaṃ  saddhindriyaṃ
uppajjati   no   ca  tesaṃ  cakkhundriyaṃ  uppajjati  sahetukānaṃ  sacakkhukānaṃ
upapajjantānaṃ     tesaṃ     saddhindriyañca     uppajjati    cakkhundriyañca
uppajjati.
     [496]    Yassa    cakkhundriyaṃ    uppajjati    tassa   paññindriyaṃ
uppajjatīti:     sacakkhukānaṃ    ñāṇavippayuttānaṃ    upapajjantānaṃ    tesaṃ
cakkhundriyaṃ   uppajjati   no  ca  tesaṃ  paññindriyaṃ  uppajjati  sacakkhukānaṃ
ñāṇasampayuttānaṃ     upapajjantānaṃ    tesaṃ    cakkhundriyañca    uppajjati
paññindriyañca   uppajjati   .   yassa   vā   pana  paññindriyaṃ  uppajjati
tassa     cakkhundriyaṃ     uppajjatīti:     ñāṇasampayuttānaṃ    acakkhukānaṃ
upapajjantānaṃ   tesaṃ   paññindriyaṃ   uppajjati  no  ca  tesaṃ  cakkhundriyaṃ
uppajjati     ñāṇasampayuttānaṃ     sacakkhukānaṃ     upapajjantānaṃ    tesaṃ
paññindriyañca uppajjati cakkhundriyañca uppajjati.
     [497]  Yassa  cakkhundriyaṃ  uppajjati  tassa  manindriyaṃ  uppajjatīti:
āmantā   .   yassa   vā  pana  manindriyaṃ  uppajjati  tassa  cakkhundriyaṃ
uppajjatīti:   sacittakānaṃ   acakkhukānaṃ   upapajjantānaṃ   tesaṃ   manindriyaṃ
uppajjati  no  ca  tesaṃ  cakkhundriyaṃ  uppajjati  sacakkhukānaṃ  upapajjantānaṃ
tesaṃ manindriyañca uppajjati cakkhundriyañca uppajjati.
     [498]    Yassa    ghānindriyaṃ    uppajjati    tassa   itthindriyaṃ
Uppajjatīti:    saghānakānaṃ   naitthīnaṃ   upapajjantānaṃ   tesaṃ   ghānindriyaṃ
uppajjati   no   ca   tesaṃ   itthindriyaṃ   uppajjati  saghānakānaṃ  itthīnaṃ
upapajjantīnaṃ     tāsaṃ     ghānindriyañca     uppajjati     itthindriyañca
uppajjati   .   yassa  vā  pana  itthindriyaṃ  uppajjati  tassa  ghānindriyaṃ
uppajjatīti:    itthīnaṃ    aghānakānaṃ    upapajjantīnaṃ   tāsaṃ   itthindriyaṃ
uppajjati   no   ca   tāsaṃ   ghānindriyaṃ   uppajjati  itthīnaṃ  saghānakānaṃ
upapajjantīnaṃ     tāsaṃ     itthindriyañca     uppajjati     ghānindriyañca
uppajjati.
     [499]    Yassa    ghānindriyaṃ    uppajjati    tassa   purisindriyaṃ
uppajjatīti:   saghānakānaṃ   napurisānaṃ   upapajjantānaṃ   tesaṃ   ghānindriyaṃ
uppajjati   no   ca   tesaṃ   purisindriyaṃ  uppajjati  saghānakānaṃ  purisānaṃ
upapajjantānaṃ     tesaṃ     ghānindriyañca     uppajjati    purisindriyañca
uppajjati   .   yassa  vā  pana  purisindriyaṃ  uppajjati  tassa  ghānindriyaṃ
uppajjatīti:    purisānaṃ   aghānakānaṃ   upapajjantānaṃ   tesaṃ   purisindriyaṃ
uppajjati   no   ca   tesaṃ   ghānindriyaṃ  uppajjati  purisānaṃ  saghānakānaṃ
upapajjantānaṃ     tesaṃ     purisindriyañca     uppajjati    ghānindriyañca
uppajjati.
     [500]  Yassa  ghānindriyaṃ  uppajjati  tassa  jīvitindriyaṃ uppajjatīti:
āmantā   .   yassa  vā  pana  jīvitindriyaṃ  uppajjati  tassa  ghānindriyaṃ
uppajjatīti:   aghānakānaṃ   upapajjantānaṃ   tesaṃ   jīvitindriyaṃ   uppajjati
No    ca    tesaṃ   ghānindriyaṃ   uppajjati   saghānakānaṃ   upapajjantānaṃ
tesaṃ jīvitindriyañca uppajjati ghānindriyañca uppajjati.
     [501]    Yassa   ghānindriyaṃ   uppajjati   tassa   somanassindriyaṃ
uppajjatīti:    saghānakānaṃ    vinā   somanassena   upapajjantānaṃ   tesaṃ
ghānindriyaṃ    uppajjati    no   ca   tesaṃ   somanassindriyaṃ   uppajjati
saghānakānaṃ   somanassena   upapajjantānaṃ   tesaṃ  ghānindriyañca  uppajjati
somanassindriyañca    uppajjati   .   yassa   vā   pana   somanassindriyaṃ
uppajjati    tassa   ghānindriyaṃ   uppajjatīti:   somanassena   aghānakānaṃ
upapajjantānaṃ  tesaṃ  somanassindriyaṃ  uppajjati  no  ca  tesaṃ  ghānindriyaṃ
uppajjati  somanassena  saghānakānaṃ  upapajjantānaṃ  tesaṃ  somanassindriyañca
uppajjati ghānindriyañca uppajjati.
     [502]    Yassa    ghānindriyaṃ   uppajjati   tassa   upekkhindriyaṃ
uppajjatīti:    saghānakānaṃ    vinā    upekkhāya   upapajjantānaṃ   tesaṃ
ghānindriyaṃ    uppajjati    no    ca   tesaṃ   upekkhindriyaṃ   uppajjati
saghānakānaṃ     upekkhāya     upapajjantānaṃ     tesaṃ     ghānindriyañca
uppajjati   upekkhindriyañca  uppajjati  .  yassa  vā  pana  upekkhindriyaṃ
uppajjati    tassa    ghānindriyaṃ   uppajjatīti:   upekkhāya   aghānakānaṃ
upapajjantānaṃ   tesaṃ  upekkhindriyaṃ  uppajjati  no  ca  tesaṃ  ghānindriyaṃ
uppajjati      upekkhāya      saghānakānaṃ      upapajjantānaṃ     tesaṃ
upekkhindriyañca uppajjati ghānindriyañca uppajjati.
     [503]    Yassa    ghānindriyaṃ    uppajjati    tassa   saddhindriyaṃ
uppajjatīti:   saghānakānaṃ   ahetukānaṃ   upapajjantānaṃ   tesaṃ  ghānindriyaṃ
uppajjata   no   ca  tesaṃ  saddhindriyaṃ  uppajjati  saghānakānaṃ  sahetukānaṃ
upapajjantānaṃ     tesaṃ     ghānindriyañca     uppajjati    saddhindriyañca
uppajjati   .   yassa  vā  pana  saddhindriyaṃ  uppajjati  tassa  ghānindriyaṃ
uppajjatīti:   sahetukānaṃ   aghānakānaṃ   upapajjantānaṃ   tesaṃ  saddhindriyaṃ
uppajjati   no   ca  tesaṃ  ghānindriyaṃ  uppajjati  sahetukānaṃ  saghānakānaṃ
upapajjantānaṃ     tesaṃ     saddhindriyañca     uppajjati    ghānindriyañca
uppajjati.
     [504]    Yassa    ghānindriyaṃ    uppajjati    tassa   paññindriyaṃ
uppajjatīti:     saghānakānaṃ    ñāṇavippayuttānaṃ    upapajjantānaṃ    tesaṃ
ghānindriyaṃ   uppajjati   no  ca  tesaṃ  paññindriyaṃ  uppajjati  saghānakānaṃ
ñāṇasampayuttānaṃ     upapajjantānaṃ    tesaṃ    ghānindriyañca    uppajjati
paññindriyañca   uppajjati   .   yassa   vā   pana  paññindriyaṃ  uppajjati
tassa     ghānindriyaṃ     uppajjatīti:     ñāṇasampayuttānaṃ    aghānakānaṃ
upapajjantānaṃ   tesaṃ   paññindriyaṃ   uppajjati  no  ca  tesaṃ  ghānindriyaṃ
uppajjati     ñāṇasampayuttānaṃ     saghānakānaṃ     upapajjantānaṃ    tesaṃ
paññindriyañca uppajjati ghānindriyañca uppajjati.
     [505]  Yassa  ghānindriyaṃ  uppajjati  tassa  manindriyaṃ  uppajjatīti:
āmantā   .   yassa   vā  pana  manindriyaṃ  uppajjati  tassa  ghānindriyaṃ
Uppajjatīti:   sacittakānaṃ   aghānakānaṃ   upapajjantānaṃ   tesaṃ   manindriyaṃ
uppajjati  no  ca  tesaṃ  ghānindriyaṃ  uppajjati  saghānakānaṃ  upapajjantānaṃ
tesaṃ manindriyañca uppajjati ghānindriyañca uppajjati.
     [506]    Yassa    itthindriyaṃ    uppajjati    tassa   purisindriyaṃ
uppajjatīti:   no   .   yassa   vā   pana  purisindriyaṃ  uppajjati  tassa
itthindriyaṃ uppajjatīti: no.
     [507]    Yassa    itthindriyaṃ    uppajjati    tassa   jīvitindriyaṃ
uppajjatīti:   āmantā  .  yassa  vā  pana  jīvitindriyaṃ  uppajjati  tassa
itthindriyaṃ   uppajjatīti:   naitthīnaṃ  upapajjantānaṃ  tesaṃ  jīvitindriyaṃ
uppajjati   no   ca   tesaṃ  itthindriyaṃ  uppajjati  itthīnaṃ  upapajjantīnaṃ
tāsaṃ jīvitindriyañca uppajjati itthindriyañca uppajjati.
     [508]    Yassa   itthindriyaṃ   uppajjati   tassa   somanassindriyaṃ
uppajjatīti:     itthīnaṃ    vinā    somanassena    upapajjantīnaṃ    tāsaṃ
itthindriyaṃ  uppajjati  no  ca  tāsaṃ  somanassindriyaṃ  uppajjati  itthīnaṃ
somanassena      upapajjantīnaṃ     tāsaṃ     itthindriyañca     uppajjati
somanassindriyañca    uppajjati   .   yassa   vā   pana   somanassindriyaṃ
uppajjati    tassa    itthindriyaṃ    uppajjatīti:   somanassena   naitthīnaṃ
upapajjantānaṃ  tesaṃ  somanassindriyaṃ  uppajjati  no  ca  tesaṃ  itthindriyaṃ
uppajjati   somanassena   itthīnaṃ   upapajjantīnaṃ   tāsaṃ  somanassindriyañca
uppajjati itthindriyañca uppajjati.
     [509]    Yassa    itthindriyaṃ   uppajjati   tassa   upekkhindriyaṃ
uppajjatīti:   itthīnaṃ   vinā  upekkhāya  upapajjantīnaṃ  tāsaṃ  itthindriyaṃ
uppajjati    no    ca    tāsaṃ    upekkhindriyaṃ    uppajjati    itthīnaṃ
upekkhāya      upapajjantīnaṃ      tāsaṃ     itthindriyañca     uppajjati
upekkhindriyañca   uppajjati  .  yassa  vā  pana  upekkhindriyaṃ  uppajjati
tassa    itthindriyaṃ   uppajjatīti:   upekkhāya   naitthīnaṃ   upapajjantānaṃ
tesaṃ   upekkhindriyaṃ   uppajjati   no   ca  tesaṃ  itthindriyaṃ  uppajjati
upekkhāya    itthīnaṃ   upapajjantīnaṃ   tāsaṃ   upekkhindriyañca   uppajjati
itthindriyañca uppajjati.
     [510]    Yassa    itthindriyaṃ    uppajjati    tassa   saddhindriyaṃ
uppajjatīti:    itthīnaṃ    ahetukānaṃ    upapajjantīnaṃ   tāsaṃ   itthindriyaṃ
uppajjati   no   ca   tāsaṃ   saddhindriyaṃ   uppajjati  itthīnaṃ  sahetukānaṃ
upapajjantīnaṃ     tāsaṃ     itthindriyañca     uppajjati     saddhindriyañca
uppajjati   .   yassa  vā  pana  saddhindriyaṃ  uppajjati  tassa  itthindriyaṃ
uppajjatīti:    sahetukānaṃ   naitthīnaṃ   upapajjantānaṃ   tesaṃ   saddhindriyaṃ
uppajjati no ca tesaṃ itthindriyaṃ uppajjati sahetukānaṃ itthīnaṃ upapajjantīnaṃ
tāsaṃ saddhindriyañca uppajjati itthindriyañca uppajjati.
     [511]  Yassa  itthindriyaṃ  uppajjati  tassa  paññindriyaṃ uppajjatīti:
itthīnaṃ   ñāṇavippayuttānaṃ   upapajjantīnaṃ   tāsaṃ   itthindriyaṃ  uppajjati
no    ca    tāsaṃ    paññindriyaṃ   uppajjati   itthīnaṃ   ñāṇasampayuttānaṃ
Upapajjantīnaṃ     tāsaṃ     itthindriyañca     uppajjati     paññindriyañca
uppajjati    .    yassa    vā    pana   paññindriyaṃ   uppajjati   tassa
itthindriyaṃ    uppajjatīti:    ñāṇasampayuttānaṃ    naitthīnaṃ   upapajjantānaṃ
tesaṃ   paññindriyaṃ   uppajjati   no   ca   tesaṃ   itthindriyaṃ  uppajjati
ñāṇasampayuttānaṃ     itthīnaṃ     upapajjantīnaṃ     tāsaṃ     paññindriyañca
uppajjati itthindriyañca uppajjati.
     [512]  Yassa  itthindriyaṃ  uppajjati  tassa  manindriyaṃ  uppajjatīti:
āmantā   .   yassa   vā  pana  manindriyaṃ  uppajjati  tassa  itthindriyaṃ
uppajjatīti:    sacittakānaṃ    naitthīnaṃ   upapajjantānaṃ   tesaṃ   manindriyaṃ
uppajjati   no   ca   tesaṃ  itthindriyaṃ  uppajjati  itthīnaṃ  upapajjantīnaṃ
tāsaṃ manindriyañca uppajjati itthindriyañca uppajjati.
     [513]    Yassa    purisindriyaṃ    uppajjati    tassa   jīvitindriyaṃ
uppajjatīti:   āmantā  .  yassa  vā  pana  jīvitindriyaṃ  uppajjati  tassa
purisindriyaṃ   uppajjatīti:   napurisānaṃ  upapajjantānaṃ  tesaṃ  jīvitindriyaṃ
uppajjati   no   ca  tesaṃ  purisindriyaṃ  uppajjati  purisānaṃ  upapajjantānaṃ
tesaṃ jīvitindriyañca uppajjati purisindriyañca uppajjati.
     [514]    Yassa   purisindriyaṃ   uppajjati   tassa   somanassindriyaṃ
uppajjatīti:  purisānaṃ  vinā  somanassena  upapajjantānaṃ  tesaṃ  purisindriyaṃ
uppajjati    no    ca    tesaṃ    somanassindriyaṃ   uppajjati   purisānaṃ
somanassena     upapajjantānaṃ     tesaṃ     purisindriyañca     uppajjati
Somanassindriyañca    uppajjati   .   yassa   vā   pana   somanassindriyaṃ
uppajjati    tassa    purisindriyaṃ   uppajjatīti:   somanassena   napurisānaṃ
upapajjantānaṃ  tesaṃ  somanassindriyaṃ  uppajjati  no  ca  tesaṃ  purisindriyaṃ
uppajjati   somanassena   purisānaṃ  upapajjantānaṃ  tesaṃ  somanassindriyañca
uppajjati purisindriyañca uppajjati.
     [515]    Yassa    purisindriyaṃ   uppajjati   tassa   upekkhindriyaṃ
uppajjatīti:   purisānaṃ  vinā  upekkhāya  upapajjantānaṃ  tesaṃ  purisindriyaṃ
uppajjati   no   ca  tesaṃ  upekkhindriyaṃ  uppajjati  purisānaṃ  upekkhāya
upapajjantānaṃ     tesaṃ    purisindriyañca    uppajjati    upekkhindriyañca
uppajjati  .  yassa  vā  pana  upekkhindriyaṃ  uppajjati  tassa  purisindriyaṃ
uppajjatīti:   upekkhāya   napurisānaṃ   upapajjantānaṃ  tesaṃ  upekkhindriyaṃ
uppajjati   no   ca   tesaṃ   purisindriyaṃ  uppajjati  upekkhāya  purisānaṃ
upapajjantānaṃ     tesaṃ    upekkhindriyañca    uppajjati    purisindriyañca
uppajjati.
     [516]    Yassa    purisindriyaṃ    uppajjati    tassa   saddhindriyaṃ
uppajjatīti:    purisānaṃ   ahetukānaṃ   upapajjantānaṃ   tesaṃ   purisindriyaṃ
uppajjati   no   ca   tesaṃ   saddhindriyaṃ  uppajjati  purisānaṃ  sahetukānaṃ
upapajjantānaṃ     tesaṃ     purisindriyañca     uppajjati    saddhindriyañca
uppajjati   .   yassa  vā  pana  saddhindriyaṃ  uppajjati  tassa  purisindriyaṃ
uppajjatīti:   sahetukānaṃ   napurisānaṃ   upapajjantānaṃ   tesaṃ   sandhindriyaṃ
Uppajjati   no   ca   tesaṃ   purisindriyaṃ  uppajjati  sahetukānaṃ  purisānaṃ
upapajjantānaṃ     tesaṃ     saddhindriyañca     uppajjati    purisindriyañca
uppajjati.
     [517]    Yassa    purisindriyaṃ    uppajjati    tassa   paññindriyaṃ
uppajjatīti:     purisānaṃ     ñāṇavippayuttānaṃ     upapajjantānaṃ    tesaṃ
purisindriyaṃ   uppajjati   no   ca  tesaṃ  paññindriyaṃ  uppajjati  purisānaṃ
ñāṇasampayuttānaṃ     upapajjantānaṃ    tesaṃ    purisindriyañca    uppajjati
paññindriyañca   uppajjati   .   yassa   vā   pana  paññindriyaṃ  uppajjati
tassa     purisindriyaṃ     uppajjatīti:     ñāṇasampayuttānaṃ     napurisānaṃ
upapajjantānaṃ   tesaṃ   paññindriyaṃ   uppajjati  no  ca  tesaṃ  purisindriyaṃ
uppajjati      ñāṇasampayuttānaṃ     purisānaṃ     upapajjantānaṃ     tesaṃ
paññindriyañca uppajjati purisindriyañca uppajjati.
     [518]  Yassa  purisindriyaṃ  uppajjati  tassa  manindriyaṃ  uppajjatīti:
āmantā   .   yassa   vā  pana  manindriyaṃ  uppajjati  tassa  purisindriyaṃ
uppajjatīti:    sacittakānaṃ   napurisānaṃ   upapajjantānaṃ   tesaṃ   manindriyaṃ
uppajjati   no   ca  tesaṃ  purisindriyaṃ  uppajjati  purisānaṃ  upapajjantānaṃ
tesaṃ manindriyañca uppajjati purisindriyañca uppajjati.
     [519]    Yassa   jīvitindriyaṃ   uppajjati   tassa   somanassindriyaṃ
uppajjatīti:   vinā   somanassena   upapajjantānaṃ   pavatte   somanassa-
vippayuttacittassa   uppādakkhaṇe   tesaṃ   jīvitindriyaṃ  uppajjati  no  ca
Tesaṃ   somanassindriyaṃ   uppajjati   somanassena   upapajjantānaṃ  pavatte
somanassasampayuttacittassa      uppādakkhaṇe      tesaṃ     jīvitindriyañca
uppajjati    somanassindriyañca    uppajjati    .    yassa    vā   pana
somanassindriyaṃ uppajjati tassa jīvitindriyaṃ uppajjatīti: āmantā.
     [520]  Yassa  jīvitindriyaṃ uppajjati tassa upekkhindriyaṃ uppajjatīti:
vinā    upekkhāya    upapajjantānaṃ   pavatte   upekkhāvippayuttacittassa
uppādakkhaṇe   tesaṃ  jīvitindriyaṃ  uppajjati  no  ca  tesaṃ  upekkhindriyaṃ
uppajjati   upekkhāya   upapajjantānaṃ   pavatte  upekkhāsampayuttacittassa
uppādakkhaṇe     tesaṃ    jīvitindriyañca    uppajjati    upekkhindriyañca
uppajjati  .  yassa  vā  pana  upekkhindriyaṃ  uppajjati  tassa  jīvitindriyaṃ
uppajjatīti: āmantā.
     [521]    Yassa    jīvitindriyaṃ    uppajjati    tassa   saddhindriyaṃ
uppajjatīti:   ahetukānaṃ   upapajjantānaṃ   pavatte  saddhāvippayuttacittassa
uppādakkhaṇe   tesaṃ   jīvitindriyaṃ   uppajjati  no  ca  tesaṃ  saddhindriyaṃ
uppajjati    sahetukānaṃ   upapajjantānaṃ   pavatte   saddhāsampayuttacittassa
uppādakkhaṇe     tesaṃ     jīvitindriyañca     uppajjati    saddhindriyañca
uppajjati   .   yassa  vā  pana  saddhindriyaṃ  uppajjati  tassa  jīvitindriyaṃ
uppajjatīti: āmantā.
     [522]  Yassa  jīvitindriyaṃ  uppajjati  tassa  paññindriyaṃ uppajjatīti:
ñāṇavippayuttānaṃ      upapajjantānaṃ     pavatte     ñāṇavippayuttacittassa
Uppādakkhaṇe   tesaṃ   jīvitindriyaṃ   uppajjati  no  ca  tesaṃ  paññindriyaṃ
uppajjati        ñāṇasampayuttānaṃ        upapajjantānaṃ        pavatte
ñāṇasampayuttacittassa       uppādakkhaṇe       tesaṃ      jīvitindriyañca
uppajjati   paññindriyañca   uppajjati   .   yassa   vā  pana  paññindriyaṃ
uppajjati tassa jīvitindriyaṃ uppajjatīti: āmantā.
     [523]  Yassa  jīvitindriyaṃ  uppajjati  tassa  manindriyaṃ  uppajjatīti:
acittakānaṃ   upapajjantānaṃ   tesaṃ   jīvitindriyaṃ  uppajjati  no  ca  tesaṃ
manindriyaṃ    uppajjati    sacittakānaṃ   upapajjantānaṃ   pavatte   cittassa
uppādakkhaṇe     tesaṃ     jīvitindriyañca     uppajjati     manindriyañca
uppajjati   .   yassa   vā  pana  manindriyaṃ  uppajjati  tassa  jīvitindriyaṃ
uppajjatīti: āmantā.
     [524]   Yassa   somanassindriyaṃ   uppajjati   tassa  upekkhindriyaṃ
uppajjatīti:   no   .   yassa  vā  pana  upekkhindriyaṃ  uppajjati  tassa
somanassindriyaṃ uppajjatīti: no.
     [525]    Yassa   somanassindriyaṃ   uppajjati   tassa   saddhindriyaṃ
uppajjatīti:     somanassena     ahetukānaṃ    upapajjantānaṃ    pavatte
somanassasampayuttasaddhāvippayuttacittassa        uppādakkhaṇe        tesaṃ
somanassindriyaṃ  uppajjati  no  ca  tesaṃ  saddhindriyaṃ uppajjati somanassena
upapajjantānaṃ       pavatte       somanassasampayuttasaddhāsampayuttacittassa
uppādakkhaṇe    tesaṃ    somanassindriyañca    uppajjati    saddhindriyañca
Uppajjati  .  yassa  vā  pana  saddhindriyaṃ  uppajjati  tassa somanassindriyaṃ
uppajjatīti:   sahetukānaṃ   vinā   somanassena   upapajjantānaṃ   pavatte
saddhāsampayuttasomanassavippayuttacittassa        uppādakkhaṇe        tesaṃ
saddhindriyaṃ  uppajjati  no  ca  tesaṃ  somanassindriyaṃ uppajjati somanassena
upapajjantānaṃ       pavatte       saddhāsampayuttasomanassasampayuttacittassa
uppādakkhaṇe    tesaṃ    saddhindriyañca    uppajjati    somanassindriyañca
uppajjati.
     [526]    Yassa   somanassindriyaṃ   uppajjati   tassa   paññindriyaṃ
uppajjatīti:    somanassena    ñāṇavippayuttānaṃ   upapajjantānaṃ   pavatte
somanassasampayuttañāṇavippayuttacittassa         uppādakkhaṇe        tesaṃ
somanassindriyaṃ    uppajjati    no   ca   tesaṃ   paññindriyaṃ   uppajjati
somanassena        ñāṇasampayuttānaṃ       upapajjantānaṃ       pavatte
somanassasampayuttañāṇasampayuttacittassa uppādakkhaṇe
tesaṃ somanassindriyañca uppajjati paññindriyañca uppajjati.
     {526.1}  Yassa  vā  pana paññindriyaṃ uppajjati tassa somanassindriyaṃ
uppajjatīti:    ñāṇasampayuttānaṃ    vinā    somanassena    upapajjantānaṃ
pavatte        ñāṇasampayuttasomanassavippayuttacittassa       uppādakkhaṇe
tesaṃ   paññindriyaṃ   uppajjati   no  ca  tesaṃ  somanassindriyaṃ  uppajjati
ñāṇasampayuttānaṃ        somanassena       upapajjantānaṃ       pavatte
ñāṇasampayuttasomanassasampayuttacittassa uppādakkhaṇe
tesaṃ paññindriyañca uppajjati somanassindriyañca uppajjati.
     [527]    Yassa    somanassindriyaṃ   uppajjati   tassa   manindriyaṃ
uppajjatīti:   āmantā   .  yassa  vā  pana  manindriyaṃ  uppajjati  tassa
somanassindriyaṃ     uppajjatīti:     sacittakānaṃ     vinā    somanassena
upapajjantānaṃ     pavatte     somanassavippayuttacittassa     uppādakkhaṇe
tesaṃ   manindriyaṃ   uppajjati   no   ca  tesaṃ  somanassindriyaṃ  uppajjati
somanassena      upapajjantānaṃ     pavatte     somanassasampayuttacittassa
uppādakkhaṇe     tesaṃ    manindriyañca    uppajjati    somanassindriyañca
uppajjati.
     [528]    Yassa    upekkhindriyaṃ   uppajjati   tassa   saddhindriyaṃ
uppajjatīti:   upekkhāya   ahetukānaṃ  upapajjantānaṃ  pavatte  upekkhā-
sampayuttasaddhāvippayuttacittassa    uppādakkhaṇe    tesaṃ    upekkhindriyaṃ
uppajjati   no   ca  tesaṃ  saddhindriyaṃ  uppajjati  upekkhāya  sahetukānaṃ
upapajjantānaṃ        pavatte       upekkhāsampayuttasaddhāsampayuttacitassa
uppādakkhaṇe     tesaṃ    upekkhindriyañca    uppajjati    saddhindriyañca
uppajjati  .  yassa  vā  pana  saddhindriyaṃ  uppajjati  tassa  upekkhindriyaṃ
uppajjatīti:    sahetukānaṃ   vinā   upekkhāya   upapajjantānaṃ   pavatte
saddhāsampayuttaupekkhāvippayuttacittassa        uppādakkhaṇe        tesaṃ
saddhindriyaṃ  uppajjati  no  ca  tesaṃ  upekkhindriyaṃ  uppajjati  sahetukānaṃ
upekkhāya      upapajjantānaṃ      pavatte     saddhāsampayuttaupekkhā-
sampayuttacittassa    uppādakkhaṇe    tesaṃ    saddhindriyañca    uppajjati
upekkhindriyañca uppajjati.
     [529]    Yassa    upekkhindriyaṃ   uppajjati   tassa   paññindriyaṃ
uppajjatīti:    upekkhāya    ñāṇavippayuttānaṃ    upapajjantānaṃ   pavatte
upekkhāsampayuttañāṇavippayuttacittassa         uppādakkhaṇe        tesaṃ
upekkhindriyaṃ  uppajjati  no  ca  tesaṃ  paññindriyaṃ  uppajjati  upekkhāya
ñāṇasampayuttānaṃ      upapajjantānaṃ      pavatte     upekkhāsampayutta-
ñāṇasampayuttacitassa   uppādakkhaṇe   tesaṃ   upekkhindriyañca   uppajjati
paññindriyañca   uppajjati   .   yassa   vā   pana  paññindriyaṃ  uppajjati
tassa   upekkhindriyaṃ   uppajjatīti:   ñāṇasampayuttānaṃ   vinā  upekkhāya
upapajjantānaṃ        pavatte       ñāṇasampayuttaupekkhāvippayuttacittassa
uppādakkhaṇe   tesaṃ  paññindriyaṃ  uppajjati  no  ca  tesaṃ  upekkhindriyaṃ
uppajjati     ñāṇasampayuttānaṃ    upekkhāya    upapajjantānaṃ    pavatte
ñāṇasampayuttaupekkhāsampayuttacittassa         uppādakkhaṇe        tesaṃ
paññindriyañca uppajjati upekkhindriyañca uppajjati.
     [530]    Yassa    upekkhindriyaṃ    uppajjati   tassa   manindriyaṃ
uppajjatīti:   āmantā   .  yassa  vā  pana  manindriyaṃ  uppajjati  tassa
upekkhindriyaṃ   uppajjatīti:   sacittakānaṃ  vinā  upekkhāya  upapajjantānaṃ
pavatte       upekkhāvippayuttacittassa       uppādakkhaṇe       tesaṃ
manindriyaṃ   uppajjati  no  ca  tesaṃ  upekkhindriyaṃ  uppajjati  upekkhāya
upapajjantānaṃ   pavatte   upekkhāsampayuttacittassa   uppādakkhaṇe   tesaṃ
manindriyañca uppajjati upekkhindriyañca uppajjati.
     [531]    Yassa    saddhindriyaṃ    uppajjati    tassa   paññindriyaṃ
uppajjatīti:    sahetukānaṃ    ñāṇavippayuttānaṃ    upapajjantānaṃ   pavatte
saddhāsampayuttañāṇavippayuttacittassa    uppādakkhaṇe    tesaṃ    saddhindriyaṃ
uppajjati  no  ca  tesaṃ  paññindriyaṃ  uppajjati sahetukānaṃ ñāṇasampayuttānaṃ
upapajjantānaṃ         pavatte        saddhāsampayuttañāṇasampayuttacittassa
uppādakkhaṇe     tesaṃ     saddhindriyañca     uppajjati    paññindriyañca
uppajjati   .   yassa  vā  pana  paññindriyaṃ  uppajjati  tassa  saddhindriyaṃ
uppajjatīti: āmantā.
     [532]  Yassa  saddhindriyaṃ  uppajjati  tassa  manindriyaṃ  uppajjatīti:
āmantā   .   yassa   vā  pana  manindriyaṃ  uppajjati  tassa  saddhindriyaṃ
uppajjatīti:     sacittakānaṃ     ahetukānaṃ     upapajjantānaṃ    pavatte
saddhāvippayuttacittassa   uppādakkhaṇe  tesaṃ  manindriyaṃ  uppajjati  no  ca
tesaṃ    saddhindriyaṃ    uppajjati    sahetukānaṃ   upapajjantānaṃ   pavatte
saddhāsampayuttacittassa    uppādakkhaṇe    tesaṃ   manindriyañca   uppajjati
saddhindriyañca uppajjati.
     [533]  Yassa  paññindriyaṃ  uppajjati  tassa  manindriyaṃ  uppajjatīti:
āmantā   .   yassa   vā  pana  manindriyaṃ  uppajjati  tassa  paññindriyaṃ
uppajjatīti:    sacittakānaṃ    ñāṇavippayuttānaṃ    upapajjantānaṃ   pavatte
ñāṇavippayuttacittassa     uppādakkhaṇe    tesaṃ    manindriyaṃ    uppajjati
no   ca   tesaṃ   paññindriyaṃ   uppajjati  ñāṇasampayuttānaṃ  upapajjantānaṃ
Pavatte    ñāṇasampayuttacittassa    uppādakkhaṇe    tesaṃ    manindriyañca
uppajjati paññindriyañca uppajjati.



             The Pali Tipitaka in Roman Character Volume 39 page 184-202. https://84000.org/tipitaka/read/roman_read.php?B=39&A=3678              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=39&A=3678              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=488&items=46              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=39&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=488              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]