บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
ThaiVersion McuVersion PaliThai PaliRoman |
[534] Yattha cakkhundriyaṃ uppajjati tattha sotindriyaṃ uppajjatīti: āmantā . yattha vā pana sotindriyaṃ uppajjati tattha cakkhundriyaṃ uppajjatīti: āmantā. [535] Yattha cakkhundriyaṃ uppajjati tattha ghānindriyaṃ uppajjatīti: rūpāvacare tattha cakkhundriyaṃ uppajjati no ca tattha ghānindriyaṃ uppajjati kāmāvacare tattha cakkhundriyañca uppajjati ghānindriyañca uppajjati . yattha vā pana ghānindriyaṃ uppajjati tattha cakkhundriyaṃ uppajjatīti: āmantā. [536] Yattha cakkhundriyaṃ uppajjati tattha itthindriyaṃ .pe. Purisindriyaṃ uppajjatīti: rūpāvacare tattha cakkhundriyaṃ uppajjati no ca tattha purisindriyaṃ uppajjati kāmāvacare tattha cakkhundriyañca uppajjati purisindriyañca uppajjati . yattha vā pana purisindriyaṃ uppajjati tattha cakkhundriyaṃ uppajjatīti: āmantā. [537] Yattha cakkhundriyaṃ uppajjati tattha jīvitindriyaṃ uppajjatīti: āmantā . yattha vā pana jīvitindriyaṃ uppajjati tattha cakkhundriyaṃ uppajjatīti: asaññasatte arūpe tattha jīvitindriyaṃ uppajjati no ca tattha cakkhundriyaṃ uppajjati pañcavokāre tattha jīvitindriyañca uppajjati cakkhundriyañca uppajjati. [538] Yattha cakkhundriyaṃ uppajjati tattha somanassindriyaṃ uppajjatīti: āmantā . yattha vā pana somanassindriyaṃ uppajjati tattha cakkhundriyaṃ uppajjatīti: āmantā. [539] Yattha cakkhundriyaṃ uppajjati tattha upekkhindriyaṃ uppapajjatīti: āmantā . yattha vā pana upekkhindriyaṃ uppajjati tattha cakkhundriyaṃ uppajjatīti: arūpe tattha upekkhindriyaṃ uppajjati no ca tattha cakkhundriyaṃ uppajjati pañcavokāre tattha upekkhindriyañca uppajjati cakkhundriyañca uppajjati. [540] Yattha cakkhundriyaṃ uppajjati tattha saddhindriyaṃ .pe. Paññindriyaṃ manindriyaṃ uppajjatīti: āmantā . yattha vā pana manindriyaṃ uppajjati tattha cakkhundriyaṃ uppajjatīti: arūpe tattha manindriyaṃ uppajjati no ca tattha cakkhundriyaṃ uppajjati pañcavokāre tattha manindriyañca uppajjati cakkhundriyañca uppajjati. [541] Yattha ghānindriyaṃ uppajjati tattha itthindriyaṃ .pe. Purisindriyaṃ uppajjatīti: āmantā . yattha vā pana purisindriyaṃ uppajjati tattha ghānindriyaṃ uppajjatīti: āmantā. [542] Yattha ghānindriyaṃ uppajjati tattha jīvitindriyaṃ uppajjatīti: āmantā . yattha vā pana jīvitindriyaṃ uppajjati tattha ghānindriyaṃ uppajjatīti: rūpāvacare arūpāvacare tattha jīvitindriyaṃ uppajjati no ca tattha ghānindriyaṃ uppajjati kāmāvacare tattha Jīvitindriyañca uppajjati ghānindriyañca uppajjati. [543] Yattha ghānindriyaṃ uppajjati tattha somanassindriyaṃ uppajjatīti: āmantā . yattha vā pana somanassindriyaṃ uppajjati tattha ghānindriyaṃ uppajjatīti: rūpāvacare tattha somanassindriyaṃ uppajjati no ca tattha ghānindriyaṃ uppajjati kāmāvacare tattha somanassindriyañca uppajjati ghānindriyañca uppajjati. [544] Yattha ghānindriyaṃ uppajjati tattha upekkhindriyaṃ uppajjatīti: āmantā . yattha vā pana upekkhindriyaṃ uppajjati tattha ghānindriyaṃ uppajjatīti: rūpāvare arūpāvacare tattha upekkhindriyaṃ uppajjati no ca tattha ghānindriyaṃ uppajjati kāmāvacare tattha upekkhindriyañca uppajjati ghānindriyañca uppajjati. [545] Yattha ghānindriyaṃ uppajjati tattha saddhindriyaṃ .pe. Paññindriyaṃ manindriyaṃ uppajjatīti: āmantā . yattha vā pana manindriyaṃ uppajjati tattha ghānindriyaṃ uppajjatīti: rūpāvacare arūpāvacare tattha manindriyaṃ uppajjati no ca tattha ghānindriyaṃ uppajjati kāmāvacare tattha manindriyañca uppajjati ghānindriyañca uppajjati. [546] Yattha itthindriyaṃ uppajjati tattha purisindriyaṃ uppajjatīti: āmantā . yattha vā pana purisindriyaṃ uppajjati tattha itthindriyaṃ uppajjatīti: āmantā .pe. [547] Yattha purisindriyaṃ uppajjati tattha jīvitindriyaṃ uppajjatīti: āmantā . yattha vā pana jīvitindriyaṃ uppajjati tattha purisindriyaṃ uppajjatīti: rūpāvacare arūpāvacare tattha jīvitindriyaṃ uppajjati no ca tattha purisindriyaṃ uppajjati kāmāvacare tattha jīvitindriyañca uppajjati purisindriyañca uppajjati. [548] Yattha purisindriyaṃ uppajjati tattha somanassindriyaṃ uppajjatīti: āmantā . yattha vā pana somanassindriyaṃ uppajjati tattha purisindriyaṃ uppajjatīti: rūpāvacare tattha somanassindriyaṃ uppajjati no ca tattha purisindriyaṃ uppajjati kāmāvacare tattha somanassindriyañca uppajjati purisindriyañca uppajjati. [549] Yattha purisindriyaṃ uppajjati tattha upekkhindriyaṃ uppajjatīti: āmantā . yattha vā pana upekkhindriyaṃ uppajjati tattha purisindriyaṃ uppajjatīti: rūpāvacare arūpāvacare tattha upekkhindriyaṃ uppajjati no ca tattha purisindriyaṃ uppajjati kāmāvacare tattha upekkhindriyañca uppajjati purisindriyañca uppajjati. [550] Yattha purisindriyaṃ uppajjati tattha saddhindriyaṃ .pe. Paññindriyaṃ manindriyaṃ uppajjatīti: āmantā . yattha vā pana manindriyaṃ uppajjati tattha purisindriyaṃ uppajjatīti: rūpāvacare arūpāvacare tattha manindriyaṃ uppajjati no ca tattha purisindriyaṃ uppajjati kāmāvacare tattha manindriyañca uppajjati purisindriyañca uppajjati. [551] Yattha jīvitindriyaṃ uppajjati tattha somanassindriyaṃ uppajjatīti: asaññasatte tattha jīvitindriyaṃ uppajjati no ca tattha somanassindriyaṃ uppajjati catuvokāre pañcavokāre tattha jīvitindriyañca uppajjati somanassindriyañca uppajjati . yattha vā pana somanassindriyaṃ uppajjati tattha jīvitindriyaṃ uppajjatīti: āmantā. [552] Yattha jīvitindriyaṃ uppajjati tattha upekkhindriyaṃ .pe. Saddhindriyaṃ paññindriyaṃ manindriyaṃ uppajjatīti: asaññasatte tattha jīvitindriyaṃ uppajjati no ca tattha manindriyaṃ uppajjati catuvokāre pañcavokāre tattha jīvitindriyañca uppajjati manindriyaṃ uppajjati . yattha vā pana manindriyaṃ uppajjati tattha jīvitindriyaṃ uppajjatīti: āmantā. [553] Yattha somanassindriyaṃ uppajjati tattha upekkhindriyaṃ .pe. Saddhindriyaṃ paññindriyaṃ manindriyaṃ uppajjatīti: āmantā . Yattha vā pana manindriyaṃ uppajjati tattha somanassindriyaṃ uppajjatīti: āmantā. [554] Yattha upekkhindriyaṃ uppajjati tattha saddhindriyaṃ .pe. Paññindriyaṃ manindriyaṃ uppajjatīti: āmantā . yattha vā pana manindriyaṃ uppajjati tattha upekkhindriyaṃ uppajjatīti: āmantā. [555] Yattha saddhindriyaṃ uppajjati tattha paññindriyaṃ uppajjatīti: āmantā . yattha vā pana paññindriyaṃ uppajjati Tattha saddhindriyaṃ uppajjatīti: āmantā. [556] Yattha saddhindriyaṃ uppajjati tattha manindriyaṃ uppajjatīti: āmantā . yattha vā pana manindriyaṃ uppajjati tattha saddhindriyaṃ uppajjatīti: āmantā. [557] Yattha paññindriyaṃ uppajjati tattha manindriyaṃ uppajjatīti: āmantā . yattha vā pana manindriyaṃ uppajjati tattha paññindriyaṃ uppajjatīti: āmantā.The Pali Tipitaka in Roman Character Volume 39 page 202-207. https://84000.org/tipitaka/read/roman_read.php?B=39&A=4042 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=39&A=4042 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=534&items=24 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=39&siri=13 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=534 Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]