ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Sutta Pitaka Vol 31 : Abhi. Yamakaṃ (2)

     [534]    Yattha    cakkhundriyaṃ    uppajjati    tattha   sotindriyaṃ
uppajjatīti:   āmantā   .   yattha   vā   pana   sotindriyaṃ  uppajjati
tattha cakkhundriyaṃ uppajjatīti: āmantā.
     [535]  Yattha  cakkhundriyaṃ  uppajjati  tattha  ghānindriyaṃ uppajjatīti:
rūpāvacare   tattha   cakkhundriyaṃ   uppajjati   no   ca  tattha  ghānindriyaṃ
uppajjati   kāmāvacare   tattha   cakkhundriyañca   uppajjati  ghānindriyañca
uppajjati    .    yattha    vā    pana   ghānindriyaṃ   uppajjati   tattha
cakkhundriyaṃ uppajjatīti: āmantā.
     [536]   Yattha   cakkhundriyaṃ   uppajjati  tattha  itthindriyaṃ  .pe.
Purisindriyaṃ    uppajjatīti:    rūpāvacare   tattha   cakkhundriyaṃ   uppajjati
no   ca   tattha  purisindriyaṃ  uppajjati  kāmāvacare  tattha  cakkhundriyañca
uppajjati   purisindriyañca   uppajjati   .   yattha   vā  pana  purisindriyaṃ
uppajjati tattha cakkhundriyaṃ uppajjatīti: āmantā.
     [537]    Yattha    cakkhundriyaṃ    uppajjati    tattha   jīvitindriyaṃ
uppajjatīti:   āmantā  .  yattha  vā  pana  jīvitindriyaṃ  uppajjati  tattha
cakkhundriyaṃ    uppajjatīti:    asaññasatte    arūpe   tattha   jīvitindriyaṃ
uppajjati    no    ca    tattha   cakkhundriyaṃ   uppajjati   pañcavokāre
tattha jīvitindriyañca uppajjati cakkhundriyañca uppajjati.

--------------------------------------------------------------------------------------------- page203.

[538] Yattha cakkhundriyaṃ uppajjati tattha somanassindriyaṃ uppajjatīti: āmantā . yattha vā pana somanassindriyaṃ uppajjati tattha cakkhundriyaṃ uppajjatīti: āmantā. [539] Yattha cakkhundriyaṃ uppajjati tattha upekkhindriyaṃ uppapajjatīti: āmantā . yattha vā pana upekkhindriyaṃ uppajjati tattha cakkhundriyaṃ uppajjatīti: arūpe tattha upekkhindriyaṃ uppajjati no ca tattha cakkhundriyaṃ uppajjati pañcavokāre tattha upekkhindriyañca uppajjati cakkhundriyañca uppajjati. [540] Yattha cakkhundriyaṃ uppajjati tattha saddhindriyaṃ .pe. Paññindriyaṃ manindriyaṃ uppajjatīti: āmantā . yattha vā pana manindriyaṃ uppajjati tattha cakkhundriyaṃ uppajjatīti: arūpe tattha manindriyaṃ uppajjati no ca tattha cakkhundriyaṃ uppajjati pañcavokāre tattha manindriyañca uppajjati cakkhundriyañca uppajjati. [541] Yattha ghānindriyaṃ uppajjati tattha itthindriyaṃ .pe. Purisindriyaṃ uppajjatīti: āmantā . yattha vā pana purisindriyaṃ uppajjati tattha ghānindriyaṃ uppajjatīti: āmantā. [542] Yattha ghānindriyaṃ uppajjati tattha jīvitindriyaṃ uppajjatīti: āmantā . yattha vā pana jīvitindriyaṃ uppajjati tattha ghānindriyaṃ uppajjatīti: rūpāvacare arūpāvacare tattha jīvitindriyaṃ uppajjati no ca tattha ghānindriyaṃ uppajjati kāmāvacare tattha

--------------------------------------------------------------------------------------------- page204.

Jīvitindriyañca uppajjati ghānindriyañca uppajjati. [543] Yattha ghānindriyaṃ uppajjati tattha somanassindriyaṃ uppajjatīti: āmantā . yattha vā pana somanassindriyaṃ uppajjati tattha ghānindriyaṃ uppajjatīti: rūpāvacare tattha somanassindriyaṃ uppajjati no ca tattha ghānindriyaṃ uppajjati kāmāvacare tattha somanassindriyañca uppajjati ghānindriyañca uppajjati. [544] Yattha ghānindriyaṃ uppajjati tattha upekkhindriyaṃ uppajjatīti: āmantā . yattha vā pana upekkhindriyaṃ uppajjati tattha ghānindriyaṃ uppajjatīti: rūpāvare arūpāvacare tattha upekkhindriyaṃ uppajjati no ca tattha ghānindriyaṃ uppajjati kāmāvacare tattha upekkhindriyañca uppajjati ghānindriyañca uppajjati. [545] Yattha ghānindriyaṃ uppajjati tattha saddhindriyaṃ .pe. Paññindriyaṃ manindriyaṃ uppajjatīti: āmantā . yattha vā pana manindriyaṃ uppajjati tattha ghānindriyaṃ uppajjatīti: rūpāvacare arūpāvacare tattha manindriyaṃ uppajjati no ca tattha ghānindriyaṃ uppajjati kāmāvacare tattha manindriyañca uppajjati ghānindriyañca uppajjati. [546] Yattha itthindriyaṃ uppajjati tattha purisindriyaṃ uppajjatīti: āmantā . yattha vā pana purisindriyaṃ uppajjati tattha itthindriyaṃ uppajjatīti: āmantā .pe.

--------------------------------------------------------------------------------------------- page205.

[547] Yattha purisindriyaṃ uppajjati tattha jīvitindriyaṃ uppajjatīti: āmantā . yattha vā pana jīvitindriyaṃ uppajjati tattha purisindriyaṃ uppajjatīti: rūpāvacare arūpāvacare tattha jīvitindriyaṃ uppajjati no ca tattha purisindriyaṃ uppajjati kāmāvacare tattha jīvitindriyañca uppajjati purisindriyañca uppajjati. [548] Yattha purisindriyaṃ uppajjati tattha somanassindriyaṃ uppajjatīti: āmantā . yattha vā pana somanassindriyaṃ uppajjati tattha purisindriyaṃ uppajjatīti: rūpāvacare tattha somanassindriyaṃ uppajjati no ca tattha purisindriyaṃ uppajjati kāmāvacare tattha somanassindriyañca uppajjati purisindriyañca uppajjati. [549] Yattha purisindriyaṃ uppajjati tattha upekkhindriyaṃ uppajjatīti: āmantā . yattha vā pana upekkhindriyaṃ uppajjati tattha purisindriyaṃ uppajjatīti: rūpāvacare arūpāvacare tattha upekkhindriyaṃ uppajjati no ca tattha purisindriyaṃ uppajjati kāmāvacare tattha upekkhindriyañca uppajjati purisindriyañca uppajjati. [550] Yattha purisindriyaṃ uppajjati tattha saddhindriyaṃ .pe. Paññindriyaṃ manindriyaṃ uppajjatīti: āmantā . yattha vā pana manindriyaṃ uppajjati tattha purisindriyaṃ uppajjatīti: rūpāvacare arūpāvacare tattha manindriyaṃ uppajjati no ca tattha purisindriyaṃ uppajjati kāmāvacare tattha manindriyañca uppajjati purisindriyañca uppajjati.

--------------------------------------------------------------------------------------------- page206.

[551] Yattha jīvitindriyaṃ uppajjati tattha somanassindriyaṃ uppajjatīti: asaññasatte tattha jīvitindriyaṃ uppajjati no ca tattha somanassindriyaṃ uppajjati catuvokāre pañcavokāre tattha jīvitindriyañca uppajjati somanassindriyañca uppajjati . yattha vā pana somanassindriyaṃ uppajjati tattha jīvitindriyaṃ uppajjatīti: āmantā. [552] Yattha jīvitindriyaṃ uppajjati tattha upekkhindriyaṃ .pe. Saddhindriyaṃ paññindriyaṃ manindriyaṃ uppajjatīti: asaññasatte tattha jīvitindriyaṃ uppajjati no ca tattha manindriyaṃ uppajjati catuvokāre pañcavokāre tattha jīvitindriyañca uppajjati manindriyaṃ uppajjati . yattha vā pana manindriyaṃ uppajjati tattha jīvitindriyaṃ uppajjatīti: āmantā. [553] Yattha somanassindriyaṃ uppajjati tattha upekkhindriyaṃ .pe. Saddhindriyaṃ paññindriyaṃ manindriyaṃ uppajjatīti: āmantā . Yattha vā pana manindriyaṃ uppajjati tattha somanassindriyaṃ uppajjatīti: āmantā. [554] Yattha upekkhindriyaṃ uppajjati tattha saddhindriyaṃ .pe. Paññindriyaṃ manindriyaṃ uppajjatīti: āmantā . yattha vā pana manindriyaṃ uppajjati tattha upekkhindriyaṃ uppajjatīti: āmantā. [555] Yattha saddhindriyaṃ uppajjati tattha paññindriyaṃ uppajjatīti: āmantā . yattha vā pana paññindriyaṃ uppajjati

--------------------------------------------------------------------------------------------- page207.

Tattha saddhindriyaṃ uppajjatīti: āmantā. [556] Yattha saddhindriyaṃ uppajjati tattha manindriyaṃ uppajjatīti: āmantā . yattha vā pana manindriyaṃ uppajjati tattha saddhindriyaṃ uppajjatīti: āmantā. [557] Yattha paññindriyaṃ uppajjati tattha manindriyaṃ uppajjatīti: āmantā . yattha vā pana manindriyaṃ uppajjati tattha paññindriyaṃ uppajjatīti: āmantā.


             The Pali Tipitaka in Roman Character Volume 39 page 202-207. https://84000.org/tipitaka/read/roman_read.php?B=39&A=4042&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=39&A=4042&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=534&items=24              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=39&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=534              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]