ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Sutta Pitaka Vol 31 : Abhi. Yamakaṃ (2)

                     Dhammavāraniddeso
     [58]   Yaṃ   cittaṃ   uppajjati  na  nirujjhati  taṃ  cittaṃ  nirujjhissati
na   uppajjissatīti:   āmantā   .   yaṃ   vā   pana  cittaṃ  nirujjhissati
na   uppajjissati   taṃ  cittaṃ  uppajjati  na  nirujjhatīti:  āmantā  .  yaṃ
cittaṃ  na  uppajjati  nirujjhati  taṃ  cittaṃ  na nirujjhissati uppajjissatīti:
no   .   yaṃ   vā   pana  cittaṃ  na  nirujjhissati  uppajjissati  taṃ  cittaṃ
na uppajjati nirujjhatīti: natthi.
     [59]   Yaṃ  cittaṃ  uppajjati  taṃ  cittaṃ  uppannanti:  āmantā .
Yaṃ   vā   pana  cittaṃ  uppannaṃ  taṃ  cittaṃ  uppajjatīti:  bhaṅgakkhaṇe  cittaṃ
uppannaṃ    no    ca    taṃ    cittaṃ   uppajjati   uppādakkhaṇe   cittaṃ
uppannañceva   uppajjati   ca   .   yaṃ   cittaṃ  na  uppajjati  taṃ  cittaṃ

--------------------------------------------------------------------------------------------- page24.

Na uppannanti: bhaṅgakkhaṇe cittaṃ na uppajjati no ca taṃ cittaṃ na uppannaṃ atītānāgataṃ cittaṃ na ceva uppajjati na ca uppannaṃ . Yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na uppajjatīti: āmantā. [60] Yaṃ cittaṃ nirujjhati taṃ cittaṃ uppannanti: āmantā . Yaṃ vā pana cittaṃ uppannaṃ taṃ cittaṃ nirujjhatīti: uppādakkhaṇe cittaṃ uppannaṃ no ca taṃ cittaṃ nirujjhati bhaṅgakkhaṇe cittaṃ uppannañceva nirujjhati ca . yaṃ cittaṃ na nirujjhati taṃ cittaṃ na uppannanti: uppādakkhaṇe cittaṃ na nirujjhati no ca taṃ cittaṃ na uppannaṃ atītānāgataṃ cittaṃ na ceva nirujjhati na ca uppannaṃ . yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na nirujjhatīti: āmantā. [61] Yaṃ cittaṃ uppajjati taṃ cittaṃ uppajjitthāti: no. Yaṃ vā pana cittaṃ uppajjittha taṃ cittaṃ uppajjatīti: no . yaṃ cittaṃ na uppajjati taṃ cittaṃ na uppajjitthāti: atītaṃ cittaṃ na uppajjati no ca taṃ cittaṃ na uppajjittha bhaṅgakkhaṇe anāgatañca cittaṃ na ceva uppajjati na ca uppajjittha . yaṃ vā pana cittaṃ na uppajjittha taṃ cittaṃ na uppajjatīti: uppādakkhaṇe cittaṃ na uppajjittha no ca taṃ cittaṃ na uppajjati bhaṅgakkhaṇe anāgatañca cittaṃ na ceva uppajjittha na ca uppajjati. {61.1} Yaṃ cittaṃ uppajjati taṃ cittaṃ uppajjissatīti: no. Yaṃ vā pana cittaṃ uppajjissati taṃ cittaṃ uppajjatīti: no. Yaṃ cittaṃ na uppajjati

--------------------------------------------------------------------------------------------- page25.

Taṃ cittaṃ na uppajjissatīti: anāgataṃ cittaṃ na uppajjati no ca taṃ cittaṃ na uppajjissati bhaṅgakkhaṇe atītañca cittaṃ na ceva uppajjati na ca uppajjissati . yaṃ vā pana cittaṃ na uppajjissati taṃ cittaṃ na uppajjatīti: uppādakkhaṇe cittaṃ na uppajjissati no ca taṃ cittaṃ na uppajjati bhaṅgakkhaṇe atītañca cittaṃ na ceva uppajjissati na ca uppajjati. {61.2} Yaṃ cittaṃ uppajjittha taṃ cittaṃ uppajjissatīti: no . Yaṃ vā pana cittaṃ uppajjissati taṃ cittaṃ uppajjitthāti: no . yaṃ cittaṃ na uppajjittha taṃ cittaṃ na uppajjissatīti: anāgataṃ cittaṃ na uppajjittha no ca taṃ cittaṃ na uppajjissati paccuppannaṃ cittaṃ na ceva uppajjittha na ca uppajjissati . yaṃ vā pana cittaṃ na uppajjissati taṃ cittaṃ na uppajjitthāti: atītaṃ cittaṃ na uppajjissati no ca taṃ cittaṃ na uppajjittha paccuppannaṃ cittaṃ na ceva uppajjissati na ca uppajjittha. [62] Yaṃ cittaṃ nirujjhati taṃ cittaṃ nirujjhitthāti: no. Yaṃ vā pana cittaṃ nirujjhittha taṃ cittaṃ nirujjhatīti: no . yaṃ cittaṃ na nirujjhati taṃ cittaṃ na nirujjhitthāti: atītaṃ cittaṃ na nirujjhati no ca taṃ cittaṃ na nirujjhittha uppādakkhaṇe anāgatañca cittaṃ na ceva nirujjhati na ca nirujjhittha . yaṃ vā pana cittaṃ na nirujjhittha taṃ cittaṃ na nirujjhatīti: bhaṅgakkhaṇe cittaṃ na nirujjhittha no ca taṃ cittaṃ na nirujjhati uppādakkhaṇe anāgatañca cittaṃ na ceva nirujjhittha

--------------------------------------------------------------------------------------------- page26.

Na ca nirujjhati. {62.1} Yaṃ cittaṃ nirujjhati taṃ cittaṃ nirujjhissatīti: no . yaṃ vā pana cittaṃ nirujjhissati taṃ cittaṃ nirujjhatīti: no . yaṃ cittaṃ na nirujjhati taṃ cittaṃ na nirujjhissatīti: uppādakkhaṇe anāgatañca cittaṃ na nirujjhati no ca taṃ cittaṃ na nirujjhissati atītaṃ cittaṃ na ceva nirujjhati na ca nirujjhissati . yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na nirujjhatīti: bhaṅgakkhaṇe cittaṃ na nirujjhissati no ca taṃ cittaṃ na nirujjhati atītaṃ cittaṃ na ceva nirujjhissati na ca nirujjhati. {62.2} Yaṃ cittaṃ nirujjhittha taṃ cittaṃ nirujjhissatīti: no . Yaṃ vā pana cittaṃ nirujjhissati taṃ cittaṃ nirujjhitthāti: no . yaṃ cittaṃ na nirujjhittha taṃ cittaṃ na nirujjhissatīti: uppādakkhaṇe anāgatañca cittaṃ na nirujjhittha no ca taṃ cittaṃ na nirujjhissati bhaṅgakkhaṇe cittaṃ na ceva nirujjhittha na ca nirujjhissati . yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na nirujjhitthāti: atītaṃ cittaṃ na nirujjhissati no ca taṃ cittaṃ na nirujjhittha bhaṅgakkhaṇe cittaṃ na ceva nirujjhissati na ca nirujjhittha. [63] Yaṃ cittaṃ uppajjati taṃ cittaṃ nirujjhitthāti: no . Yaṃ vā pana cittaṃ nirujjhittha taṃ cittaṃ uppajjatīti: no . yaṃ cittaṃ na uppajjati taṃ cittaṃ na nirujjhitthāti: atītaṃ cittaṃ na uppajjati no ca taṃ cittaṃ na nirujjhittha bhaṅgakkhaṇe anāgatañca

--------------------------------------------------------------------------------------------- page27.

Cittaṃ na ceva uppajjati na ca nirujjhittha . yaṃ vā pana cittaṃ na nirujjhittha taṃ cittaṃ na uppajjatīti: uppādakkhaṇe cittaṃ na nirujjhittha no ca taṃ cittaṃ na uppajjati bhaṅgakkhaṇe anāgatañca cittaṃ na ceva nirujjhittha na ca uppajjati. {63.1} Yaṃ cittaṃ uppajjati taṃ cittaṃ nirujjhissatīti: āmantā. Yaṃ vā pana cittaṃ nirujjhissati . taṃ cittaṃ uppajjatīti: anāgataṃ cittaṃ nirujjhissati no ca taṃ cittaṃ uppajjati uppādakkhaṇe cittaṃ nirujjhissati ceva uppajjati ca . yaṃ cittaṃ na uppajjati taṃ cittaṃ na nirujjhissatīti: anāgataṃ cittaṃ na uppajjati no ca taṃ cittaṃ na nirujjhissati bhaṅgakkhaṇe atītañca cittaṃ na ceva uppajjati na ca nirujjhissati. Yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na uppajjatīti: āmantā. {63.2} Yaṃ cittaṃ uppajjittha taṃ cittaṃ nirujjhissatīti: no. Yaṃ vā pana cittaṃ nirujjhissati taṃ cittaṃ uppajjitthāti: no . Yaṃ cittaṃ na uppajjittha taṃ cittaṃ na nirujjhissatīti: uppādakkhaṇe anāgatañca cittaṃ na uppajjittha no ca taṃ cittaṃ na nirujjhissati bhaṅgakkhaṇe cittaṃ na ceva uppajjittha na ca nirujjhissati . yaṃ vā pana cittaṃ na nirujjhissati taṃ cittaṃ na uppajjitthāti: atītaṃ cittaṃ na nirujjhissati no ca taṃ cittaṃ na uppajjittha bhaṅgakkhaṇe cittaṃ na ceva nirujjhissati na ca uppajjittha. [64] Yaṃ cittaṃ uppajjati taṃ cittaṃ na nirujjhatīti: āmantā.

--------------------------------------------------------------------------------------------- page28.

Yaṃ vā pana cittaṃ na nirujjhati taṃ cittaṃ uppajjatīti: atītānāgataṃ cittaṃ na nirujjhati no ca taṃ cittaṃ uppajjati uppādakkhaṇe cittaṃ na nirujjhati ceva uppajjati ca . yaṃ cittaṃ na uppajjati taṃ cittaṃ nirujjhatīti: atītānāgataṃ cittaṃ na uppajjati no ca taṃ cittaṃ nirujjhati bhaṅgakkhaṇe cittaṃ na uppajjati ceva nirujjhati ca . Yaṃ vā pana cittaṃ nirujjhati taṃ cittaṃ na uppajjatīti: āmantā. [65] Yaṃ cittaṃ uppajjamānaṃ taṃ cittaṃ uppannanti: āmantā. Yaṃ vā pana cittaṃ uppannaṃ taṃ cittaṃ uppajjamānanti: bhaṅgakkhaṇe cittaṃ uppannaṃ no ca taṃ cittaṃ uppajjamānaṃ uppādakkhaṇe cittaṃ uppannañceva uppajjamānañca . yaṃ cittaṃ na uppajjamānaṃ taṃ cittaṃ na uppannanti: bhaṅgakkhaṇe cittaṃ na uppajjamānaṃ no ca taṃ cittaṃ na uppannaṃ atītānāgataṃ cittaṃ na ceva uppajjamānaṃ na ca uppannaṃ . yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na uppajjamānanti: āmantā. [66] Yaṃ cittaṃ nirujjhamānaṃ taṃ cittaṃ uppannanti: āmantā . Yaṃ vā pana cittaṃ uppannaṃ taṃ cittaṃ nirujjhamānanti: uppādakkhaṇe cittaṃ uppannaṃ no ca taṃ cittaṃ nirujjhamānaṃ bhaṅgakkhaṇe cittaṃ uppannañceva nirujjhamānañca . yaṃ cittaṃ na nirujjhamānaṃ taṃ cittaṃ na uppannanti: uppādakkhaṇe cittaṃ na nirujjhamānaṃ no ca taṃ cittaṃ na uppannaṃ atītānāgataṃ cittaṃ na ceva nirujjhamānaṃ na ca

--------------------------------------------------------------------------------------------- page29.

Uppannaṃ . yaṃ vā pana cittaṃ na uppannaṃ taṃ cittaṃ na nirujjhamānanti: āmantā. [67] Yaṃ cittaṃ uppannaṃ taṃ cittaṃ uppajjitthāti: no . Yaṃ vā pana cittaṃ uppajjittha taṃ cittaṃ uppannanti: no . yaṃ cittaṃ uppannaṃ taṃ cittaṃ uppajjissatīti: no . yaṃ vā pana cittaṃ uppajjissati taṃ cittaṃ uppannanti: no . yaṃ cittaṃ na uppannaṃ taṃ cittaṃ uppajjitthāti: atītaṃ cittaṃ na uppannaṃ no ca taṃ cittaṃ na uppajjittha anāgataṃ cittaṃ na ceva uppannaṃ na ca uppajjittha . Yaṃ vā pana cittaṃ na uppajjittha taṃ cittaṃ na uppannanti: paccuppannaṃ cittaṃ na uppajjittha no ca taṃ cittaṃ na uppannaṃ anāgataṃ cittaṃ na ceva uppajjittha na ca uppannaṃ . yaṃ cittaṃ na uppannaṃ taṃ cittaṃ na uppajjissatīti: anāgataṃ cittaṃ na uppannaṃ no ca taṃ cittaṃ na uppajjissati atītaṃ cittaṃ na ceva uppannaṃ na ca uppajjissati . Yaṃ vā pana cittaṃ na uppajjissati taṃ cittaṃ na uppannanti: paccuppannaṃ cittaṃ na uppajjissati no ca taṃ cittaṃ na uppannaṃ atītaṃ cittaṃ na ceva uppajjissati na ca uppannaṃ. [68] Yaṃ cittaṃ uppajjittha no ca taṃ cittaṃ uppannaṃ taṃ cittaṃ uppajjissatīti: no . yaṃ vā pana cittaṃ uppajjissati no ca taṃ cittaṃ uppannaṃ taṃ cittaṃ uppajjitthāti: no . yaṃ cittaṃ na uppajjittha no ca taṃ cittaṃ na uppannaṃ taṃ cittaṃ na uppajjissatīti:

--------------------------------------------------------------------------------------------- page30.

Āmantā . yaṃ vā pana cittaṃ na uppajjissati no ca taṃ cittaṃ na uppannaṃ taṃ cittaṃ na uppajjitthāti: āmantā. [69] Uppannaṃ uppajjamānanti: bhaṅgakkhaṇe uppannaṃ no ca uppajjamānaṃ uppādakkhaṇe uppannañceva uppajjamānañca . Uppajjamānaṃ uppannanti: āmantā . na uppannaṃ na uppajjamānanti āmantā . na uppajjamānaṃ na uppannanti: bhaṅgakkhaṇe na uppajjamānaṃ no ca na uppannaṃ atītānāgataṃ cittaṃ na ceva uppajjamānaṃ na ca uppannaṃ. [70] Niruddhaṃ nirujjhamānanti: no . nirujjhamānaṃ niruddhanti: no . na niruddhaṃ na nirujjhamānanti: bhaṅgakkhaṇe na niruddhaṃ no ca na nirujjhamānaṃ uppādakkhaṇe anāgatañca cittaṃ na ceva niruddhaṃ na ca nirujjhamānaṃ . na nirujjhamānaṃ na niruddhanti: atītaṃ cittaṃ na nirujjhamānaṃ no ca na niruddhaṃ uppādakkhaṇe anāgatañca cittaṃ na ceva nirujjhamānaṃ na ca niruddhaṃ. [71] Yaṃ cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittanti: bhaṅgakkhaṇe cittaṃ uppādakkhaṇaṃ vītikkantaṃ bhaṅgakkhaṇaṃ avītikkantaṃ atītaṃ cittaṃ uppādakkhaṇañca vītikkantaṃ bhaṅgakkhaṇañca vītikkantaṃ . Yaṃ vā pana cittaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittanti: atītaṃ

--------------------------------------------------------------------------------------------- page31.

Cittaṃ . yaṃ cittaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittanti: uppādakkhaṇe anāgatañca cittaṃ . yaṃ vā pana cittaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittanti: bhaṅgakkhaṇe cittaṃ bhaṅgakkhaṇaṃ avītikkantaṃ no ca uppādakkhaṇaṃ avītikkantaṃ uppādakkhaṇe anāgatañca cittaṃ bhaṅgakkhaṇañca avītikkantaṃ uppādakkhaṇañca avītikkantaṃ.


             The Pali Tipitaka in Roman Character Volume 39 page 23-31. https://84000.org/tipitaka/read/roman_read.php?B=39&A=455&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=39&A=455&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=58&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=39&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=58              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]