ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Sutta Pitaka Vol 31 : Abhi. Yamakaṃ (2)

                   Puggaladhammavāraniddeso
     [72]   Yassa   yaṃ  cittaṃ  uppajjati  na  nirujjhati  tassa  taṃ  cittaṃ
nirujjhissati   na  uppajjissatīti:  āmantā  .  yassa  vā  pana  yaṃ  cittaṃ
nirujjhissati  na  uppajjissati  tassa  taṃ  cittaṃ  uppajjati  na  nirujjhatīti:
āmantā   .   yassa  yaṃ  cittaṃ  na  uppajjati  nirujjhati  tassa  taṃ  cittaṃ
na   nirujjhissati   uppajjissatīti:   no   .   yassa  vā  pana  yaṃ  cittaṃ
na    nirujjhissati    uppajjissati    tassa    taṃ   cittaṃ   na   uppajjati
nirujjhatīti: natthi.
     [73]   Yassa   yaṃ  cittaṃ  uppajjati  tassa  taṃ  cittaṃ  uppannanti:
āmantā   .   yassa   vā   pana   yaṃ  cittaṃ  uppannaṃ  tassa  taṃ  cittaṃ
uppajjatīti:   bhaṅgakkhaṇe   cittaṃ   uppannaṃ   no   ca   tassa  taṃ  cittaṃ
uppajjati    uppādakkhaṇe    cittaṃ   uppannañceva   uppajjati   ca  .

--------------------------------------------------------------------------------------------- page32.

Yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ na uppannanti: bhaṅgakkhaṇe cittaṃ na uppajjati no ca tassa taṃ cittaṃ na uppannaṃ atītānāgataṃ cittaṃ na ceva uppajjati na ca uppannaṃ . yassa vā pana yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na uppajjatīti: āmantā. [74] Yassa yaṃ cittaṃ nirujjhati tassa taṃ cittaṃ uppannanti: āmantā . yassa vā pana yaṃ cittaṃ uppannaṃ tassa taṃ cittaṃ nirujjhatīti: uppādakkhaṇe cittaṃ uppannaṃ no ca tassa taṃ cittaṃ nirujjhati bhaṅgakkhaṇe cittaṃ uppannañceva nirujjhati ca . yassa yaṃ cittaṃ na nirujjhati tassa taṃ cittaṃ na uppannanti: uppādakkhaṇe cittaṃ na nirujjhati no ca tassa taṃ cittaṃ na uppannaṃ atītānāgataṃ cittaṃ na ceva nirujjhati na ca uppannaṃ . yassa vā pana yaṃ cittaṃ na uppannaṃ tassa taṃ cittaṃ na nirujjhatīti: āmantā. [75] Yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ uppajjitthāti: no . yassa vā pana yaṃ cittaṃ uppajjittha tassa taṃ cittaṃ uppajjatīti: no . yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ na uppajjitthāti: atītaṃ cittaṃ na uppajjati no ca tassa taṃ cittaṃ na uppajjittha bhaṅgakkhaṇe anāgatañca cittaṃ na ceva uppajjati na ca uppajjittha . yassa vā pana yaṃ cittaṃ na uppajjittha tassa taṃ cittaṃ na uppajjatīti: uppādakkhaṇe cittaṃ na uppajjittha no ca tassa taṃ cittaṃ na uppajjati bhaṅgakkhaṇe anāgatañca cittaṃ na ceva uppajjittha

--------------------------------------------------------------------------------------------- page33.

Na ca uppajjati. {75.1} Yassa yaṃ cittaṃ uppajjati tassa taṃ cittaṃ uppajjissatīti: no . yassa vā pana yaṃ cittaṃ uppajjissati tassa taṃ cittaṃ uppajjatīti: no . yassa yaṃ cittaṃ na uppajjati tassa taṃ cittaṃ na uppajjissatīti: anāgataṃ cittaṃ na uppajjati no ca tassa taṃ cittaṃ na uppajjissati bhaṅgakkhaṇe atītañca cittaṃ na ceva uppajjati na ca uppajjissati . Yassa vā pana yaṃ cittaṃ na uppajjissati tassa taṃ cittaṃ na uppajjatīti: uppādakkhaṇe cittaṃ na uppajjissati no ca tassa taṃ cittaṃ na uppajjati bhaṅgakkhaṇe atītañca cittaṃ na ceva uppajjissati na ca uppajjati. {75.2} Yassa yaṃ cittaṃ uppajjittha tassa taṃ cittaṃ uppajjissatīti: no . yassa vā pana yaṃ cittaṃ uppajjissati tassa taṃ cittaṃ uppajjitthāti: no . yassa yaṃ cittaṃ na uppajjittha tassa taṃ cittaṃ na uppajjissatīti: anāgataṃ cittaṃ na uppajjittha no ca tassa taṃ cittaṃ na uppajjissati paccuppannaṃ cittaṃ na ceva uppajjittha na ca uppajjissati . yassa vā pana yaṃ cittaṃ na uppajjissati tassa taṃ cittaṃ na uppajjitthāti: atītaṃ cittaṃ na uppajjissati no ca tassa taṃ cittaṃ na uppajjittha paccuppannaṃ cittaṃ na ceva uppajjissati na ca uppajjittha. [76] Yassa yaṃ cittaṃ nirujjhati tassa taṃ cittaṃ nirujjhitthāti: no . yassa vā pana yaṃ cittaṃ nirujjhittha tassa taṃ cittaṃ nirujjhatīti: no . yassa yaṃ cittaṃ na nirujjhati tassa taṃ cittaṃ na nirujjhitthāti: atītaṃ

--------------------------------------------------------------------------------------------- page34.

Cittaṃ na nirujjhati no ca tassa taṃ cittaṃ na nirujjhittha uppādakkhaṇe anāgatañca cittaṃ na ceva nirujjhati na ca nirujjhittha . yassa vā pana yaṃ cittaṃ na nirujjhittha tassa taṃ cittaṃ na nirujjhatīti: bhaṅgakkhaṇe cittaṃ na nirujjhittha no ca tassa taṃ cittaṃ na nirujjhati uppādakkhaṇe anāgatañca cittaṃ na ceva nirujjhittha na ca nirujjhati. {76.1} Yassa yaṃ cittaṃ nirujjhati tassa taṃ cittaṃ nirujjhissatīti: no . yassa vā pana yaṃ cittaṃ nirujjhissati tassa taṃ cittaṃ nirujjhatīti: no. Yassa yaṃ cittaṃ na nirujjhati tassa taṃ cittaṃ na nirujjhissatīti: uppādakkhaṇe anāgatañca cittaṃ na nirujjhati no ca tassa taṃ cittaṃ na nirujjhissati atītaṃ cittaṃ na ceva nirujjhati na ca nirujjhissati . yassa vā pana yaṃ cittaṃ na nirujjhissati tassa taṃ cittaṃ na nirujjhatīti: bhaṅgakkhaṇe cittaṃ na nirujjhissati no ca tassa taṃ cittaṃ na nirujjhati atītaṃ cittaṃ na ceva nirujjhissati na ca nirujjhati. {76.2} Yassa yaṃ cittaṃ nirujjhittha tassa taṃ cittaṃ nirujjhissatīti: no . yassa vā pana yaṃ cittaṃ nirujjhissati tassa taṃ cittaṃ nirujjhitthāti: no . yassa yaṃ cittaṃ na nirujjhittha tassa taṃ cittaṃ na nirujjhissatīti: uppādakkhaṇe anāgatañca cittaṃ na nirujjhittha no ca tassa taṃ cittaṃ na nirujjhissati bhaṅgakkhaṇe cittaṃ na ceva nirujjhittha na ca nirujjhissati . Yassa vā pana yaṃ cittaṃ na nirujjhissati tassa taṃ cittaṃ na nirujjhitthāti: atītaṃ cittaṃ na nirujjhissati no ca tassa taṃ cittaṃ na nirujjhittha bhaṅgakkhaṇe

--------------------------------------------------------------------------------------------- page35.

Cittaṃ na ceva nirujjhissati na ca nirujjhittha.


             The Pali Tipitaka in Roman Character Volume 39 page 31-35. https://84000.org/tipitaka/read/roman_read.php?B=39&A=615&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=39&A=615&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=72&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=39&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=72              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]