ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Sutta Pitaka Vol 31 : Abhi. Yamakaṃ (2)

                        Pavattivāro
     [94]   Yassa   kusalā  dhammā  uppajjanti  tassa  akusalā  dhammā
uppajjantīti:   no   .   yassa   vā  pana  akusalā  dhammā  uppajjanti
tassa kusalā dhammā uppajjantīti: no.
     [95]   Yassa   kusalā   dhammā   uppajjanti   tassa   abyākatā
dhammā   uppajjantīti:   arūpe   kusalānaṃ   uppādakkhaṇe   tesaṃ  kusalā
dhammā   uppajjanti   no   ca   tesaṃ   abyākatā   dhammā  uppajjanti
pañcavokāre    kusalānaṃ    uppādakkhaṇe   tesaṃ   kusalā   ca   dhammā
uppajjanti   abyākatā   ca   dhammā   uppajjanti   .  yassa  vā  pana
abyākatā   dhammā   uppajjanti   tassa   kusalā   dhammā  uppajjantīti:
sabbesaṃ    upapajjantānaṃ   pavatte   kusalavippayuttacittassa   uppādakkhaṇe
tesaṃ   abyākatā   dhammā   uppajjanti   no  ca  tesaṃ  kusalā  dhammā
uppajjanti   pañcavokāre   kusalānaṃ  uppādakkhaṇe  tesaṃ  abyākatā  ca
dhammā uppajjanti kusalā ca dhammā uppajjanti.
     [96]   Yassa   akusalā   dhammā   uppajjanti   tassa  abyākatā
dhammā   uppajjantīti:   arūpe   akusalānaṃ  uppādakkhaṇe  tesaṃ  akusalā
dhammā   uppajjanti   no   ca   tesaṃ   abyākatā   dhammā  uppajjanti
pañcavokāre   akusalānaṃ   uppādakkhaṇe   tesaṃ   akusalā   ca   dhammā
uppajjanti   abyākatā   ca   dhammā   uppajjanti   .  yassa  vā  pana
abyākatā   dhammā   uppajjanti   tassa   akusalā  dhammā  uppajjantīti:
Sabbesaṃ   upapajjantānaṃ   pavatte   akusalavippayuttacittassa   uppādakkhaṇe
tesaṃ   abyākatā   dhammā   uppajjanti  no  ca  tesaṃ  akusalā  dhammā
uppajjanti   pañcavokāre   akusalānaṃ   uppādakkhaṇe   tesaṃ  abyākatā
ca dhammā uppajjanti akusalā ca dhammā uppajjanti.
     [97]   Yattha   kusalā  dhammā  uppajjanti  tattha  akusalā  dhammā
uppajjantīti:    āmantā    .   yattha   vā   pana   akusalā   dhammā
uppajjanti tattha kusalā dhammā uppajjantīti: āmantā.
     [98]  Yattha  kusalā  dhammā  uppajjanti  tattha  abyākatā  dhammā
uppajjantīti:   āmantā   .   yattha   vā   pana   abyākatā   dhammā
uppajjanti    tattha    kusalā    dhammā    uppajjantīti:    asaññasatte
tattha   abyākatā   dhammā   uppajjanti   no  ca  tattha  kusalā  dhammā
uppajjanti   catuvokāre   pañcavokāre   tattha   abyākatā  ca  dhammā
uppajjanti kusalā ca dhammā uppajjanti.
     [99]   Yattha   akusalā   dhammā   uppajjanti   tattha  abyākatā
dhammā   uppajjantīti:  āmantā  .  yattha  vā  pana  abyākatā  dhammā
uppajjanti    tattha    akusalā    dhammā    uppajjantīti:   asaññasatte
tattha   abyākatā   dhammā   uppajjanti  no  ca  tattha  akusalā  dhammā
uppajjanti   catuvokāre   pañcavokāre   tattha   abyākatā  ca  dhammā
uppajjanti akusalā ca dhammā uppajjanti.
     [100]   Yassa   yattha   kusalā   dhammā  uppajjanti  tassa  tattha
Akusalā   dhammā  uppajjantīti:  no  .  yassa  vā  pana  yattha  akusalā
dhammā uppajjanti tassa tattha kusalā dhammā uppajjantīti: no.
     [101]   Yassa   yattha   kusalā   dhammā  uppajjanti  tassa  tattha
abyākatā    dhammā    uppajjantīti:   arūpe   kusalānaṃ   uppādakkhaṇe
tesaṃ  tattha  kusalā  dhammā  uppajjanti  no  ca  tesaṃ  tattha  abyākatā
dhammā    uppajjanti    pañcavokāre    kusalānaṃ   uppādakkhaṇe   tesaṃ
tattha  kusalā  ca  dhammā  uppajjanti  abyākatā  ca  dhammā uppajjanti.
Yassa   vā   pana   yattha   abyākatā   dhammā  uppajjanti  tassa  tattha
kusalā    dhammā    uppajjantīti:    sabbesaṃ    upapajjantānaṃ   pavatte
kusalavippayuttacittassa     uppādakkhaṇe     tesaṃ     tattha    abyākatā
dhammā   uppajjanti   no   ca   tesaṃ  tattha  kusalā  dhammā  uppajjanti
pañcavokāre   kusalānaṃ   uppādakkhaṇe   tesaṃ   tattha   abyākatā   ca
dhammā uppajjanti kusalā ca dhammā uppajjanti.
     [102]   Yassa   yattha   akusalā  dhammā  uppajjanti  tassa  tattha
abyākatā    dhammā   uppajjantīti:   arūpe   akusalānaṃ   uppādakkhaṇe
tesaṃ  tattha  akusalā  dhammā  uppajjanti  no  ca  tesaṃ  tattha abyākatā
dhammā    uppajjanti    pañcavokāre   akusalānaṃ   uppādakkhaṇe   tesaṃ
tattha    akusalā    ca   dhammā   uppajjanti   abyākatā   ca   dhammā
uppajjanti   .   yassa   vā  pana  yattha  abyākatā  dhammā  uppajjanti
tassa   tattha   akusalā   dhammā   uppajjantīti:   sabbesaṃ  upapajjantānaṃ
Pavatte     akusalavippayuttacittassa     uppādakkhaṇe     tesaṃ     tattha
abyākatā   dhammā   uppajjanti   no  ca  tesaṃ  tattha  akusalā  dhammā
uppajjanti    pañcavokāre    akusalānaṃ    uppādakkhaṇe   tesaṃ   tattha
abyākatā ca dhammā uppajjanti akusalā ca dhammā uppajjanti.
     [103]  Yassa  kusalā  dhammā  na  uppajjanti  tassa akusalā dhammā
na    uppajjantīti:   akusalānaṃ   uppādakkhaṇe   tesaṃ   kusalā   dhammā
na   uppajjanti  no  ca  tesaṃ  akusalā  dhammā  na  uppajjanti  sabbesaṃ
cittassa          bhaṅgakkhaṇe         kusalavippayuttaakusalavippayuttacittassa
uppādakkhaṇe    nirodhasamāpannānaṃ    asaññasattānaṃ   tesaṃ   kusalā   ca
dhammā   na   uppajjanti   akusalā  ca  dhammā  na  uppajjanti  .  yassa
vā   pana   akusalā   dhammā   na  uppajjanti  tassa  kusalā  dhammā  na
uppajjantīti:    kusalānaṃ   uppādakkhaṇe   tesaṃ   akusalā   dhammā   na
uppajjanti   no   ca   tesaṃ   kusalā   dhammā  na  uppajjanti  sabbesaṃ
cittassa          bhaṅgakkhaṇe         akusalavippayuttakusalavippayuttacittassa
uppādakkhaṇe     nirodhasamāpannānaṃ    asaññasattānaṃ    tesaṃ    akusalā
ca dhammā na uppajjanti kusalā ca dhammā na uppajjanti.
     [104]  Yassa  kusalā dhammā na uppajjanti tassa abyākatā dhammā na
uppajjantīti:    sabbesaṃ   upapajjantānaṃ   pavatte   kusalavippayuttacittassa
uppādakkhaṇe   tesaṃ   kusalā   dhammā   na   uppajjanti  no  ca  tesaṃ
abyākatā    dhammā    na   uppajjanti   sabbesaṃ   cavantānaṃ   pavatte
Cittassa   bhaṅgakkhaṇe   arūpe  akusalānaṃ  uppādakkhaṇe  tesaṃ  kusalā  ca
dhammā   na  uppajjanti  abyākatā  ca  dhammā  na  uppajjanti  .  yassa
vā   pana   abyākatā  dhammā  na  uppajjanti  tassa  kusalā  dhammā  na
uppajjantīti:   arūpe   kusalānaṃ  uppādakkhaṇe  tesaṃ  abyākatā  dhammā
na  uppajjanti  no  ca  tesaṃ kusalā dhammā na uppajjanti sabbesaṃ cavantānaṃ
pavatte   cittassa   bhaṅgakkhaṇe   arūpe   akusalānaṃ  uppādakkhaṇe  tesaṃ
abyākatā ca dhammā na uppajjanti kusalā ca dhammā na uppajjanti.
     [105]   Yassa  akusalā  dhammā  na  uppajjanti  tassa  abyākatā
dhammā   na   uppajjantīti:   sabbesaṃ   upapajjantānaṃ   pavatte  akusala-
vippayuttacittassa   uppādakkhaṇe   tesaṃ  akusalā  dhammā  na  uppajjanti
no  ca  tesaṃ  abyākatā  dhammā  na uppajjanti sabbesaṃ cavantānaṃ pavatte
cittassa   bhaṅgakkhaṇe   arūpe  kusalānaṃ  uppādakkhaṇe  tesaṃ  akusalā  ca
dhammā  na  uppajjanti  abyākatā  ca dhammā na uppajjanti. Yassa vā pana
abyākatā  dhammā  na  uppajjanti  tassa  akusalā  dhammā na uppajjantīti:
arūpe  akusalānaṃ  uppādakkhaṇe  tesaṃ  abyākatā  dhammā  na  uppajjanti
no  ca  tesaṃ  akusalā  dhammā  na  uppajjanti  sabbesaṃ cavantānaṃ pavatte
cittassa  bhaṅgakkhaṇe  arūpe  kusalānaṃ  uppādakkhaṇe  tesaṃ  abyākatā  ca
dhammā na uppajjanti akusalā ca dhammā na uppajjanti.
     [106]  Yattha  kusalā  dhammā  na  uppajjanti  tattha akusalā dhammā
na   uppajjantīti:   āmantā   .   yattha   vā   pana  akusalā  dhammā
Na uppajjanti tattha kusalā dhammā na uppajjantīti: āmantā.
     [107]   Yattha   kusalā  dhammā  na  uppajjanti  tattha  abyākatā
dhammā   na   uppajjantīti:   uppajjanti  .  yattha  vā  pana  abyākatā
dhammā na uppajjanti tattha kusalā dhammā na uppajjantīti: natthi.
     [108]   Yattha  akusalā  dhammā  na  uppajjanti  tattha  abyākatā
dhammā   na   uppajjantīti:   uppajjanti  .  yattha  vā  pana  abyākatā
dhammā na uppajjanti tattha akusalā dhammā na uppajjantīti:  natthi.
     [109]   Yassa  yattha  kusalā  dhammā  na  uppajjanti  tassa  tattha
akusalā   dhammā  na  uppajjantīti:  akusalānaṃ  uppādakkhaṇe  tesaṃ  tattha
kusalā   dhammā   na   uppajjanti  no  ca  tesaṃ  tattha  akusalā  dhammā
na    uppajjanti    sabbesaṃ    cittassa    bhaṅgakkhaṇe    kusalavippayutta-
akusalavippayuttacittassa      uppādakkhaṇe      asaññasattānaṃ      tesaṃ
tattha  kusalā  ca  dhammā  na  uppajjanti akusalā ca dhammā na uppajjanti.
Yassa   vā   pana   yattha   akusalā  dhammā  na  uppajjanti  tassa  tattha
kusalā   dhammā   na   uppajjantīti:  kusalānaṃ  uppādakkhaṇe  tesaṃ  tattha
akusalā  dhammā  na  uppajjanti  no  ca  tesaṃ  tattha  kusalā  dhammā  na
uppajjanti     sabbesaṃ    cittassa    bhaṅgakkhaṇe    akusalavippayuttakusala-
vippayuttacittassa     uppādakkhaṇe     asaññasattānaṃ     tesaṃ    tattha
akusalā ca dhammā na uppajjanti kusalā ca dhammā na uppajjanti.
     [110]   Yassa  yattha  kusalā  dhammā  na  uppajjanti  tassa  tattha
Abyākatā   dhammā   na   uppajjantīti:  sabbesaṃ  upapajjantānaṃ  pavatte
kusalavippayuttacittassa    uppādakkhaṇe    tesaṃ    tattha   kusalā   dhammā
na   uppajjanti  no  ca  tesaṃ  tattha  abyākatā  dhammā  na  uppajjanti
sabbesaṃ   cavantānaṃ   pavatte   cittassa   bhaṅgakkhaṇe   arūpe  akusalānaṃ
uppādakkhaṇe  tesaṃ  tattha  kusalā  ca  dhammā  na uppajjanti abyākatā ca
dhammā   na   uppajjanti   .  yassa  vā  pana  yattha  abyākatā  dhammā
na   uppajjanti   tassa   tattha  kusalā  dhammā  na  uppajjantīti:  arūpe
kusalānaṃ   uppādakkhaṇe   tesaṃ  tattha  abyākatā  dhammā  na  uppajjanti
no   ca  tesaṃ  tattha  kusalā  dhammā  na  uppajjanti  sabbesaṃ  cavantānaṃ
pavatte   cittassa   bhaṅgakkhaṇe   arūpe   akusalānaṃ  uppādakkhaṇe  tesaṃ
tattha   abyākatā   ca   dhammā   na   uppajjanti   kusalā   ca  dhammā
na uppajjanti.
     [111]  Yassa  yattha  akusalā  dhammā  na  uppajjanti  tassa  tattha
abyākatā   dhammā   na   uppajjantīti:  sabbesaṃ  upapajjantānaṃ  pavatte
akusalavippayuttacittassa    uppādakkhaṇe   tesaṃ   tattha   akusalā   dhammā
na   uppajjanti  no  ca  tesaṃ  tattha  abyākatā  dhammā  na  uppajjanti
sabbesaṃ   cavantānaṃ   pavatte   cittassa   bhaṅgakkhaṇe   arūpe   kusalānaṃ
uppādakkhaṇe  tesaṃ  tattha  akusalā  ca  dhammā  na  uppajjanti abyākatā
ca  dhammā  na  uppajjanti  .  yassa  vā  pana  yattha  abyākatā  dhammā
na   uppajjanti   tassa  tattha  akusalā  dhammā  na  uppajjantīti:  arūpe
Akusalānaṃ   uppādakkhaṇe  tesaṃ  tattha  abyākatā  dhammā  na  uppajjanti
no  ca  tesaṃ  tattha  akusalā  dhammā  na  uppajjanti  sabbesaṃ  cavantānaṃ
pavatte  cittassa  bhaṅgakkhaṇe  arūpe  kusalānaṃ  uppādakkhaṇe  tesaṃ  tattha
abyākatā ca dhammā na uppajjanti akusalā ca dhammā na uppajjanti.
                      -----------
     [112]   Yassa  kusalā  dhammā  uppajjittha  tassa  akusalā  dhammā
uppajjitthāti:    āmantā   .   yassa   vā   pana   akusalā   dhammā
uppajjittha tassa kusalā dhammā uppajjitthāti: āmantā.
     [113]   Yassa   kusalā   dhammā   uppajjittha   tassa  abyākatā
dhammā   uppajjitthāti:   āmantā   .   yassa   vā   pana  abyākatā
dhammā uppajjittha tassa kusalā dhammā uppajjitthāti: āmantā.
     [114]   Yassa   akusalā   dhammā   uppajjittha  tassa  abyākatā
dhammā  uppajjitthāti:  āmantā  .  yassa  vā  pana  abyākatā  dhammā
uppajjittha tassa akusalā dhammā uppajjitthāti: āmantā.
     [115]   Yattha  kusalā  dhammā  uppajjittha  tattha  akusalā  dhammā
uppajjitthāti:    āmantā   .   yattha   vā   pana   akusalā   dhammā
uppajjittha tattha kusalā dhammā uppajjitthāti: āmantā.
     [116]   Yattha   kusalā   dhammā   uppajjittha   tattha  abyākatā
dhammā   uppajjitthāti:   āmantā   .   yattha   vā   pana  abyākatā
dhammā   uppajjittha   tattha   kusalā  dhammā  uppajjitthāti:  asaññasatte
Satte   tattha   abyākatā   dhammā   uppajjittha  no  ca  tattha  kusalā
dhammā   uppajjittha   catuvokāre   pañcavokāre   tattha  abyākatā  ca
dhammā uppajjittha kusalā ca dhammā uppajjittha.
     [117]   Yattha   akusalā   dhammā   uppajjittha  tattha  abyākatā
dhammā   uppajjitthāti:   āmantā   .   yattha   vā   pana  abyākatā
dhammā   uppajjittha   tattha  akusalā  dhammā  uppajjitthāti:  asaññasatte
tattha   abyākatā   dhammā   uppajjittha  no  ca  tattha  akusalā  dhammā
uppajjittha    catuvokāre    pañcavokāre    tattha    abyākatā    ca
dhammā uppajjittha akusalā ca dhammā uppajjittha.
     [118]   Yassa   yattha   kusalā   dhammā  uppajjittha  tassa  tattha
akusalā   dhammā   uppajjitthāti:   āmantā  .  yassa  vā  pana  yattha
akusalā   dhammā  uppajjittha  tassa  tattha  kusalā  dhammā  uppajjitthāti:
suddhāvāsānaṃ   dutiye  akusale  citte  vattamāne  tesaṃ  tattha  akusalā
dhammā   uppajjittha   no   ca   tesaṃ  tattha  kusalā  dhammā  uppajjittha
itaresaṃ   catuvokārānaṃ  pañcavokārānaṃ  tesaṃ  tattha  akusalā  ca  dhammā
uppajjittha kusalā ca dhammā uppajjittha.
     [119]   Yassa   yattha   kusalā   dhammā  uppajjittha  tassa  tattha
abyākatā   dhammā  uppajjitthāti:  āmantā  .  yassa  vā  pana  yattha
abyākatā  dhammā  uppajjittha  tassa  tattha  kusalā  dhammā uppajjitthāti:
suddhāvāsānaṃ        dutiye       citte       vattamāneasaññasattānaṃ
Tesaṃ  tattha  abyākatā  dhammā  uppajjittha  no  ca  tesaṃ  tattha  kusalā
dhammā   uppajjittha   itaresaṃ  catuvokārānaṃ  pañcavokārānaṃ  tesaṃ  tattha
abyākatā ca dhammā uppajjittha kusalā ca dhammā uppajjittha.
     [120]   Yassa   yattha   akusalā  dhammā  uppajjittha  tassa  tattha
abyākatā   dhammā   uppajjitthāti:   āmantā   .   yassa   vā  pana
yattha   abyākatā   dhammā   uppajjittha   tassa   tattha  akusalā  dhammā
uppajjitthāti:   suddhāvāsānaṃ   dutiye   citte   vattamāneasaññasattānaṃ
tesaṃ   tattha   abyākatā   dhammā   uppajjittha   no   ca  tesaṃ  tattha
akusalā   dhammā   uppajjittha   itaresaṃ   catuvokārānaṃ   pañcavokārānaṃ
tesaṃ    tattha    abyākatā    ca   dhammā   uppajjittha   akusalā   ca
dhammā uppajjittha.
     [121]  Yassa  kusalā  dhammā  na  uppajjittha  tassa akusalā dhammā
na   uppajjitthāti:   natthi   .   yassa   vā  pana  akusalā  dhammā  na
uppajjittha tassa kusalā dhammā na uppajjitthāti: natthi.
     [122]   Yassa   kusalā  dhammā  na  uppajjittha  tassa  abyākatā
dhammā  na  uppajjitthāti:  natthi  .  yassa  vā  pana  abyākatā  dhammā
na uppajjittha tassa kusalā dhammā na uppajjitthāti: natthi.
     [123]   Yassa  akusalā  dhammā  na  uppajjittha  tassa  abyākatā
dhammā  na  uppajjitthāti:  natthi  .  yassa  vā  pana  abyākatā  dhammā
na uppajjittha tassa akusalā dhammā na uppajjitthāti: natthi.
     [124]  Yattha  kusalā  dhammā  na  uppajjittha  tattha akusalā dhammā
na   uppajjitthāti:   āmantā   .   yattha   vā  pana  akusalā  dhammā
na uppajjittha tattha kusalā dhammā na uppajjitthāti: āmantā.
     [125]   Yattha   kusalā  dhammā  na  uppajjittha  tattha  abyākatā
dhammā   na   uppajjitthāti:  uppajjittha  .  yattha  vā  pana  abyākatā
dhammā na uppajjittha tattha kusalā dhammā na uppajjitthāti: natthi.
     [126]   Yattha  akusalā  dhammā  na  uppajjittha  tattha  abyākatā
dhammā   na   uppajjitthāti:  uppajjittha  .  yattha  vā  pana  abyākatā
dhammā na uppajjittha tattha akusalā dhammā na uppajjitthāti: natthi.
     [127]   Yassa  yattha  kusalā  dhammā  na  uppajjittha  tassa  tattha
akusalā   dhammā   na   uppajjitthāti:   suddhāvāsānaṃ   dutiye  akusale
citte   vattamāne  tesaṃ  tattha  kusalā  dhammā  na  uppajjittha  no  ca
tesaṃ   tattha   akusalā   dhammā   na   uppajjittha  suddhāvāsānaṃ  dutiye
citte    vattamāneasaññasattānaṃ    tesaṃ   tattha   kusalā   ca   dhammā
na   uppajjittha  akusalā  ca  dhammā  na  uppajjittha  .  yassa  vā  pana
yattha   akusalā   dhammā   na   uppajjittha   tassa  tattha  kusalā  dhammā
na uppajjitthāti: āmantā.
     [128]   Yassa  yattha  kusalā  dhammā  na  uppajjittha  tassa  tattha
abyākatā   dhammā   na   uppajjitthāti:   suddhāvāsānaṃ  dutiye  citte
vattamāneasaññasattānaṃ   tesaṃ   tattha   kusalā   dhammā   na  uppajjittha
No   ca   tesaṃ   tattha   abyākatā  dhammā  na  uppajjittha  suddhāvāsaṃ
upapajjantānaṃ  tesaṃ  tattha  kusalā  ca  dhammā  na uppajjittha abyākatā ca
dhammā  na  uppajjittha  .  yassa  vā  pana  yattha  abyākatā  dhammā  na
uppajjittha tassa tattha kusalā dhammā na uppajjitthāti: āmantā.
     [129]  Yassa  yattha  akusalā  dhammā  na  uppajjittha  tassa  tattha
abyākatā   dhammā   na   uppajjitthāti:   suddhāvāsānaṃ  dutiye  citte
vattamāneasaññasattānaṃ   tesaṃ   tattha   akusalā   dhammā  na  uppajjittha
no   ca   tesaṃ   tattha   abyākatā  dhammā  na  uppajjittha  suddhāvāsaṃ
upapajjantānaṃ  tesaṃ  tattha  akusalā  ca  dhammā  na  uppajjittha abyākatā
ca  dhammā  na  uppajjittha  .  yassa  vā  pana  yattha  abyākatā  dhammā
na uppajjittha tassa tattha akusalā dhammā na uppajjitthāti: āmantā.
                     ------------
     [130]   Yassa   kusalā   dhammā   uppajjissanti   tassa  akusalā
dhammā    uppajjissantīti:    yassa    cittassa    anantarā    aggamaggaṃ
paṭilabhissanti  tesaṃ  kusalā  dhammā  uppajjissanti  no  ca  tesaṃ  akusalā
dhammā   uppajjissanti   itaresaṃ  tesaṃ  kusalā  ca  dhammā  uppajjissanti
akusalā   ca  dhammā  uppajjissanti  .  yassa  vā  pana  akusalā  dhammā
uppajjissanti tassa kusalā dhammā uppajjissatīti: āmantā.
     [131]   Yassa   kusalā   dhammā  uppajjissanti  tassa  abyākatā
dhammā   uppajjissantīti:   āmantā   .   yassa   vā  pana  abyākatā
Dhammā    uppajjissanti    tassa    kusalā    dhammā    uppajjissantīti:
aggamaggasamaṅgīnaṃ   arahantānaṃ   tesaṃ   abyākatā   dhammā  uppajjissanti
no   ca  tesaṃ  kusalā  dhammā  uppajjissanti  itaresaṃ  tesaṃ  abyākatā
ca dhammā uppajjissanti kusalā ca dhammā uppajjissanti.
     [132]   Yassa   akusalā  dhammā  uppajjissanti  tassa  abyākatā
dhammā   uppajjissantīti:   āmantā   .   yassa   vā  pana  abyākatā
dhammā    uppajjissanti    tassa    akusalā    dhammā   uppajjissantīti:
aggamaggasamaṅgīnaṃ    arahantānaṃ    yassa   cittassa   anantarā   aggamaggaṃ
paṭilabhissanti   tesaṃ   abyākatā   dhammā   uppajjissanti  no  ca  tesaṃ
akusalā   dhammā   uppajjissanti   itaresaṃ  tesaṃ  abyākatā  ca  dhammā
uppajjissanti akusalā ca dhammā uppajjissanti.
     [133]  Yattha  kusalā  dhammā  uppajjissanti  tattha  akusalā dhammā
uppajjissantīti:   āmantā   .   yattha   vā   pana   akusalā   dhammā
uppajjissanti tattha kusalā dhammā uppajjissantīti: āmantā.
     [134]   Yattha   kusalā   dhammā  uppajjissanti  tattha  abyākatā
dhammā   uppajjissantīti:   āmantā   .   yattha   vā  pana  abyākatā
dhammā    uppajjissanti    tattha    kusalā    dhammā    uppajjissantīti:
asaññasatte   tattha   abyākatā   dhammā   uppajjissanti  no  ca  tattha
kusalā    dhammā    uppajjissanti    catuvokāre   pañcavokāre   tattha
abyākatā ca dhammā uppajjissanti kusalā ca dhammā uppajjissanti.
     [135]   Yattha   akusalā  dhammā  uppajjissanti  tattha  abyākatā
dhammā  uppajjissantīti:  āmantā  .  yattha  vā  pana  abyākatā dhammā
uppajjissanti   tattha   akusalā   dhammā   uppajjissantīti:   asaññasatte
tattha   abyākatā  dhammā  uppajjissanti  no  ca  tattha  akusalā  dhammā
uppajjissanti   catuvokāre   pañcavokāre  tattha  abyākatā  ca  dhammā
uppajjissanti akusalā ca dhammā uppajjissanti.
     [136]   Yassa   yattha  kusalā  dhammā  uppajjissanti  tassa  tattha
akusalā   dhammā   uppajjissantīti:   catuvokāre   pañcavokāre   yassa
cittassa    anantarā    aggamaggaṃ   paṭilabhissanti   tesaṃ   tattha   kusalā
dhammā    uppajjissanti    no    ca   tesaṃ   tattha   akusalā   dhammā
uppajjissanti    itaresaṃ   catuvokārānaṃ   pañcavokārānaṃ   tesaṃ   tattha
kusalā   ca  dhammā  uppajjissanti  akusalā  ca  dhammā  uppajjissanti .
Yassa   vā   pana   yattha   akusalā   dhammā  uppajjissanti  tassa  tattha
kusalā dhammā uppajjissantīti: āmantā.
     [137]   Yassa   yattha  kusalā  dhammā  uppajjissanti  tassa  tattha
abyākatā   dhammā   uppajjissantīti:   āmantā   .   yassa  vā  pana
yattha   abyākatā   dhammā   uppajjissanti   tassa  tattha  kusalā  dhammā
uppajjissantīti:    aggamaggasamaṅgīnaṃ    arahantānaṃ   asaññasattānaṃ   tesaṃ
tattha   abyākatā   dhammā   uppajjissanti  no  ca  tesaṃ  tattha  kusalā
dhammā   uppajjissanti   itaresaṃ   catuvokārānaṃ   pañcavokārānaṃ   tesaṃ
Tattha    abyākatā   ca   dhammā   uppajjissanti   kusalā   ca   dhammā
uppajjissanti.
     [138]   Yassa  yattha  akusalā  dhammā  uppajjissanti  tassa  tattha
abyākatā   dhammā   uppajjissantīti:   āmantā   .   yassa  vā  pana
yattha   abyākatā   dhammā   uppajjissanti  tassa  tattha  akusalā  dhammā
uppajjissantīti:     aggamaggasamaṅgīnaṃ     arahantānaṃ    yassa    cittassa
anantarā    aggamaggaṃ    paṭilabhissanti    asaññasattānaṃ    tesaṃ    tattha
abyākatā   dhammā  uppajjissanti  no  ca  tesaṃ  tattha  akusalā  dhammā
uppajjissanti    itaresaṃ   catuvokārānaṃ   pañcavokārānaṃ   tesaṃ   tattha
abyākatā ca dhammā uppajjissanti akusalā ca dhammā uppajjissanti.
     [139]   Yassa   kusalā  dhammā  na  uppajjissanti  tassa  akusalā
dhammā   na   uppajjissantīti:   āmantā   .  yassa  vā  pana  akusalā
dhammā   na   uppajjissanti   tassa   kusalā  dhammā  na  uppajjissantīti:
yassa    cittassa   anantarā   aggamaggaṃ   paṭilabhissanti   tesaṃ   akusalā
dhammā  na  uppajjissanti  no  ca  tesaṃ  kusalā  dhammā  na uppajjissanti
aggamaggasamaṅgīnaṃ  arahantānaṃ  tesaṃ  akusalā  ca  dhammā  na  uppajjissanti
kusalā ca dhammā na uppajjissanti.
     [140]  Yassa  kusalā  dhammā  na  uppajjissanti  tassa  abyākatā
dhammā   na   uppajjissantīti:  aggamaggasamaṅgīnaṃ  arahantānaṃ  tesaṃ  kusalā
dhammā  na  uppajjissanti  no  ca  tesaṃ abyākatā dhammā na uppajjissanti
Pacchimacittasamaṅgīnaṃ  tesaṃ  kusalā  ca  dhammā  na  uppajjissanti  abyākatā
ca   dhammā   na   uppajjissanti  .  yassa  vā  pana  abyākatā  dhammā
na uppajjissanti tassa kusalā dhammā na uppajjissantīti: āmantā.
     [141]  Yassa  akusalā  dhammā  na  uppajjissanti  tassa abyākatā
dhammā    na    uppajjissantīti:    aggamaggasamaṅgīnaṃ   arahantānaṃ   yassa
cittassa   anantarā   aggamaggaṃ   paṭilabhissanti   tesaṃ   akusalā   dhammā
na   uppajjissanti   no  ca  tesaṃ  abyākatā  dhammā  na  uppajjissanti
pacchimacittasamaṅgīnaṃ    tesaṃ    akusalā   ca   dhammā   na   uppajjissanti
abyākatā  ca  dhammā  na  uppajjissanti  .  yassa  vā  pana  abyākatā
dhammā   na   uppajjissanti   tassa  akusalā  dhammā  na  uppajjissantīti:
āmantā.
     [142]   Yattha   kusalā  dhammā  na  uppajjissanti  tattha  akusalā
dhammā   na   uppajjissantīti:   āmantā   .  yattha  vā  pana  akusalā
dhammā   na   uppajjissanti   tattha   kusalā  dhammā  na  uppajjissantīti:
āmantā.
     [143]  Yattha  kusalā  dhammā  na  uppajjissanti  tattha  abyākatā
dhammā    na   uppajjissantīti:   uppajjissanti   .   yattha   vā   pana
abyākatā    dhammā    na    uppajjissanti    tattha    kusalā   dhammā
na uppajjissantīti: natthi.
     [144]    Yattha    akusalā   dhammā   na   uppajjissanti   tattha
Abyākatā    dhammā   na   uppajjissantīti:   uppajjissanti   .   yattha
vā   pana   abyākatā  dhammā  na  uppajjissanti  tattha  akusalā  dhammā
na uppajjissantīti: natthi.
     [145]   Yassa   yattha   kusalā   dhammā  na  uppajjissanti  tassa
tattha  akusalā  dhammā  na  uppajjissantīti:  āmantā  .  yassa  vā pana
yattha   akusalā   dhammā   na  uppajjissanti  tassa  tattha  kusalā  dhammā
na   uppajjissantīti:   yassa   cittassa  anantarā  aggamaggaṃ  paṭilabhissanti
tesaṃ   tattha   akusalā   dhammā  na  uppajjissanti  no  ca  tesaṃ  tattha
kusalā    dhammā    na    uppajjissanti    aggamaggasamaṅgīnaṃ   arahantānaṃ
asaññasattānaṃ   tesaṃ   tattha   akusalā   ca   dhammā   na  uppajjissanti
kusalā ca dhammā na uppajjissanti.
     [146]  Yassa  yattha  kusalā  dhammā  na  uppajjissanti  tassa tattha
abyākatā   dhammā   na   uppajjissantīti:   aggamaggasamaṅgīnaṃ  arahantānaṃ
asaññasattānaṃ   tesaṃ   tattha   kusalā  dhammā  na  uppajjissanti  no  ca
tesaṃ   tattha   abyākatā   dhammā   na  uppajjissanti  pacchimacittasamaṅgīnaṃ
tesaṃ  tattha  kusalā  ca  dhammā  na  uppajjissanti  abyākatā  ca  dhammā
na   uppajjissanti   .   yassa   vā  pana  yattha  abyākatā  dhammā  na
uppajjissanti    tassa    tattha   kusalā   dhammā   na   uppajjissantīti:
āmantā.
     [147]  Yassa  yattha  akusalā  dhammā  na  uppajjissanti tassa tattha
abyākatā   dhammā   na   uppajjissantīti:   aggamaggasamaṅgīnaṃ  arahantānaṃ
Yassa   cittassa   anantarā   aggamaggaṃ  paṭilabhissanti  asaññasattānaṃ  tesaṃ
tattha  akusalā  dhammā  na  uppajjissanti  no  ca  tesaṃ  tattha abyākatā
dhammā   na   uppajjissanti   pacchimacittasamaṅgīnaṃ  tesaṃ  tattha  akusalā  ca
dhammā   na   uppajjissanti  abyākatā  ca  dhammā  na  uppajjissanti .
Yassa  vā  pana  yattha  abyākatā  dhammā  na  uppajjissanti  tassa  tattha
akusalā dhammā na uppajjissantīti: āmantā.
                    --------------
     [148]   Yassa  kusalā  dhammā  uppajjanti  tassa  akusalā  dhammā
uppajjitthāti:    āmantā   .   yassa   vā   pana   akusalā   dhammā
uppajjittha   tassa   kusalā   dhammā   uppajjantīti:   sabbesaṃ   cittassa
bhaṅgakkhaṇe     kusalavippayuttacittassa    uppādakkhaṇe    nirodhasamāpannānaṃ
asaññasattānaṃ   tesaṃ   akusalā   dhammā   uppajjittha   no   ca   tesaṃ
kusalā   dhammā   uppajjanti   kusalānaṃ  uppādakkhaṇe  tesaṃ  akusalā  ca
dhammā uppajjittha kusalā ca dhammā uppajjanti.
     [149]  Yassa  kusalā  dhammā  uppajjanti  tassa  abyākatā dhammā
uppajjitthāti:   āmantā   .   yassa   vā   pana   abyākatā  dhammā
uppajjittha   tassa   kusalā   dhammā   uppajjantīti:   sabbesaṃ   cittassa
bhaṅgakkhaṇe     kusalavippayuttacittassa    uppādakkhaṇe    nirodhasamāpannānaṃ
asaññasattānaṃ   tesaṃ   abyākatā   dhammā   uppajjittha   no  ca  tesaṃ
kusalā   dhammā  uppajjanti  kusalānaṃ  uppādakkhaṇe  tesaṃ  abyākatā  ca
Dhammā uppajjittha kusalā ca dhammā uppajjanti.
     [150]   Yassa   akusalā   dhammā   uppajjanti  tassa  abyākatā
dhammā   uppajjitthāti:   āmantā   .   yassa   vā   pana  abyākatā
dhammā   uppajjittha   tassa   akusalā   dhammā   uppajjantīti:   sabbesaṃ
cittassa       bhaṅgakkhaṇe      akusalavippayuttacittassa      uppādakkhaṇe
nirodhasamāpannānaṃ     asaññasattānaṃ     tesaṃ     abyākatā     dhammā
uppajjittha   no   ca   tesaṃ   akusalā   dhammā   uppajjanti  akusalānaṃ
uppādakkhaṇe    tesaṃ   abyākatā   ca   dhammā   uppajjittha   akusalā
ca dhammā uppajjanti.
     [151] Yattha kusalā dhammā uppajjanti .pe.
     [152]   Yassa   yattha   kusalā   dhammā  uppajjanti  tassa  tattha
akusalā   dhammā   uppajjitthāti:   āmantā  .  yassa  vā  pana  yattha
akusalā   dhammā   uppajjittha  tassa  tattha  kusalā  dhammā  uppajjantīti:
sabbesaṃ    cittassa    bhaṅgakkhaṇe    kusalavippayuttacittassa   uppādakkhaṇe
tesaṃ   tattha   akusalā  dhammā  uppajjittha  no  ca  tesaṃ  tattha  kusalā
dhammā   uppajjanti   kusalānaṃ   uppādakkhaṇe   tesaṃ  tattha  akusalā  ca
dhammā uppajjittha kusalā ca dhammā uppajjanti.
     [153]   Yassa   yattha   kusalā   dhammā  uppajjanti  tassa  tattha
abyākatā   dhammā  uppajjitthāti:  āmantā  .  yassa  vā  pana  yattha
abyākatā    dhammā    uppajjittha    tassa    tattha    kusalā   dhammā
uppajjantīti:    sabbesaṃ    cittassa    bhaṅgakkhaṇe   kusalavippayuttacittassa
Uppādakkhaṇe    asaññasattānaṃ    tesaṃ    tattha    abyākatā    dhammā
uppajjittha   no   ca   tesaṃ  tattha  kusalā  dhammā  uppajjanti  kusalānaṃ
uppādakkhaṇe    tesaṃ    tattha    abyākatā   ca   dhammā   uppajjittha
kusalā ca dhammā uppajjanti.
     [154]   Yassa   yattha   akusalā  dhammā  uppajjanti  tassa  tattha
abyākatā   dhammā   uppajjitthāti:   āmantā   .   yassa   vā  pana
yattha   abyākatā   dhammā   uppajjittha   tassa   tattha  akusalā  dhammā
uppajjantīti:    sabbesaṃ    cittassa   bhaṅgakkhaṇe   akusalavippayuttacittassa
uppādakkhaṇe    asaññasattānaṃ    tesaṃ    tattha    abyākatā    dhammā
uppajjittha   no  ca  tesaṃ  tattha  akusalā  dhammā  uppajjanti  akusalānaṃ
uppādakkhaṇe  tesaṃ  tattha  abyākatā  ca  dhammā  uppajjittha  akusalā ca
dhammā uppajjanti.
     [155]   Yassa   kusalā   dhammā   na  uppajjanti  tassa  akusalā
dhammā   na   uppajjitthāti:   uppajjittha   .  yassa  vā  pana  akusalā
dhammā na uppajjittha tassa kusalā dhammā na uppajjantīti: natthi.
     [156]   Yassa   kusalā  dhammā  na  uppajjanti  tassa  abyākatā
dhammā   na   uppajjitthāti:  uppajjittha  .  yassa  vā  pana  abyākatā
dhammā na uppajjittha tassa kusalā dhammā na uppajjantīti: natthi.
     [157]   Yassa  akusalā  dhammā  na  uppajjanti  tassa  abyākatā
dhammā   na   uppajjitthāti:  uppajjittha  .  yassa  vā  pana  abyākatā
Dhammā na uppajjittha tassa akusalā dhammā na uppajjantīti: natthi.
     [158] Yattha kusalā dhammā na uppajjanti .pe.
     [159]   Yassa  yattha  kusalā  dhammā  na  uppajjanti  tassa  tattha
akusalā   dhammā   na   uppajjitthāti:   sabbesaṃ   cittassa   bhaṅgakkhaṇe
kusalavippayuttacittassa    uppādakkhaṇe    tesaṃ    tattha   kusalā   dhammā
na   uppajjanti   no   ca  tesaṃ  tattha  akusalā  dhammā  na  uppajjittha
suddhāvāsānaṃ   dutiye   citte   vattamāne   asaññasattānaṃ  tesaṃ  tattha
kusalā  ca  dhammā  na  uppajjanti  akusalā  ca  dhammā  na  uppajjittha.
Yassa  vā  pana  yattha  akusalā  dhammā  na  uppajjittha  tassa tattha kusalā
dhammā na uppajjantīti: āmantā.
     [160]   Yassa  yattha  kusalā  dhammā  na  uppajjanti  tassa  tattha
abyākatā   dhammā   na   uppajjitthāti:   sabbesaṃ  cittassa  bhaṅgakkhaṇe
kusalavippayuttacittassa     uppādakkhaṇe    asaññasattānaṃ    tesaṃ    tattha
kusalā   dhammā  na  uppajjanti  no  ca  tesaṃ  tattha  abyākatā  dhammā
na  uppajjittha  suddhāvāsaṃ  upapajjantānaṃ  tesaṃ  tattha  kusalā  ca  dhammā
na  uppajjanti  abyākatā  ca  dhammā  na  uppajjittha  .  yassa  vā pana
yattha   abyākatā   dhammā   na  uppajjittha  tassa  tattha  kusalā  dhammā
na uppajjantīti: āmantā.
     [161]  Yassa  yattha  akusalā  dhammā  na  uppajjanti  tassa  tattha
abyākatā   dhammā   na   uppajjitthāti:   sabbesaṃ  cittassa  bhaṅgakkhaṇe
Akusalavippayuttacittassa    uppādakkhaṇe    asaññasattānaṃ    tesaṃ    tattha
akusalā  dhammā  na  uppajjanti  no  ca  tesaṃ  tattha  abyākatā  dhammā
na  uppajjittha  suddhāvāsaṃ  upapajjantānaṃ  tesaṃ  tattha  akusalā  ca dhammā
na  uppajjanti  abyākatā  ca  dhammā  na  uppajjittha  .  yassa  vā pana
yattha   abyākatā   dhammā  na  uppajjittha  tassa  tattha  akusalā  dhammā
na uppajjantīti: āmantā.
                            --------------
     [162]   Yassa  kusalā  dhammā  uppajjanti  tassa  akusalā  dhammā
uppajjissantīti:     aggamaggassa     uppādakkhaṇe     yassa    cittassa
anantarā    aggamaggaṃ    paṭilabhissanti    tassa   cittassa   uppādakkhaṇe
tesaṃ   kusalā   dhammā   uppajjanti   no   ca   tesaṃ  akusalā  dhammā
uppajjissanti   itaresaṃ  kusalānaṃ  uppādakkhaṇe  tesaṃ  kusalā  ca  dhammā
uppajjanti   akusalā   ca   dhammā   uppajjissanti   .  yassa  vā  pana
akusalā   dhammā   uppajjissanti   tassa   kusalā   dhammā  uppajjantīti:
sabbesaṃ    cittassa    bhaṅgakkhaṇe    kusalavippayuttacittassa   uppādakkhaṇe
nirodhasamāpannānaṃ   asaññasattānaṃ   tesaṃ   akusalā  dhammā  uppajjissanti
no   ca   tesaṃ   kusalā   dhammā   uppajjanti   kusalānaṃ  uppādakkhaṇe
tesaṃ akusalā ca dhammā uppajjissanti kusalā ca dhammā uppajjanti.
     [163]  Yassa  kusalā  dhammā  uppajjanti  tassa  abyākatā dhammā
uppajjissantīti:   āmantā   .   yassa   vā   pana  abyākatā  dhammā
Uppajjissanti   tassa   kusalā   dhammā   uppajjantīti:  sabbesaṃ  cittassa
bhaṅgakkhaṇe     kusalavippayuttacittassa    uppādakkhaṇe    nirodhasamāpannānaṃ
asaññasattānaṃ   tesaṃ   abyākatā   dhammā  uppajjissanti  no  ca  tesaṃ
kusalā   dhammā  uppajjanti  kusalānaṃ  uppādakkhaṇe  tesaṃ  abyākatā  ca
dhammā uppajjissanti kusalā ca dhammā uppajjanti.
     [164]  Yassa  akusalā  dhammā  uppajjanti  tassa abyākatā dhammā
uppajjissantīti:   āmantā   .   yassa   vā   pana  abyākatā  dhammā
uppajjissanti   tassa   akusalā   dhammā  uppajjantīti:  sabbesaṃ  cittassa
bhaṅgakkhaṇe    akusalavippayuttacittassa    uppādakkhaṇe    nirodhasamāpannānaṃ
asaññasattānaṃ   tesaṃ   abyākatā   dhammā  uppajjissanti  no  ca  tesaṃ
akusalā   dhammā   uppajjanti  akusalānaṃ  uppādakkhaṇe  tesaṃ  abyākatā
ca dhammā uppajjissanti akusalā ca dhammā uppajjanti.
     [165] Yattha kusalā dhammā uppajjanti .pe.
     [166]   Yassa   yattha   kusalā   dhammā  uppajjanti  tassa  tattha
akusalā   dhammā   uppajjissantīti:   aggamaggassa   uppādakkhaṇe   yassa
cittassa   anantarā  aggamaggaṃ  paṭilabhissanti  tassa  cittassa  uppādakkhaṇe
tesaṃ  tattha  kusalā  dhammā  uppajjanti  no  ca tesaṃ tattha akusalā dhammā
uppajjissanti     itaresaṃ    kusalānaṃ    uppādakkhaṇe    tesaṃ    tattha
kusalā   ca   dhammā   uppajjanti  akusalā  ca  dhammā  uppajjissanti .
Yassa   vā   pana   yattha   akusalā   dhammā  uppajjissanti  tassa  tattha
Kusalā     dhammā    uppajjantīti:    sabbesaṃ    cittassa    bhaṅgakkhaṇe
kusalavippayuttacittassa    uppādakkhaṇe    tesaṃ   tattha   akusalā   dhammā
uppajjissanti    no   ca   tesaṃ   tattha   kusalā   dhammā   uppajjanti
kusalānaṃ   uppādakkhaṇe   tesaṃ  tattha  akusalā  ca  dhammā  uppajjissanti
kusalā ca dhammā uppajjanti.
     [167]   Yassa   yattha   kusalā   dhammā  uppajjanti  tassa  tattha
abyākatā   dhammā   uppajjissantīti:   āmantā   .   yassa  vā  pana
yattha    abyākatā    dhammā    uppajjissanti    tassa   tattha   kusalā
dhammā     uppajjantīti:    sabbesaṃ    cittassa    bhaṅgakkhaṇe    kusala-
vippayuttacittassa     uppādakkhaṇe     asaññasattānaṃ     tesaṃ    tattha
abyākatā   dhammā   uppajjissanti  no  ca  tesaṃ  tattha  kusalā  dhammā
uppajjanti    kusalānaṃ    uppādakkhaṇe   tesaṃ   tattha   abyākatā   ca
dhammā uppajjissanti kusalā ca dhammā uppajjanti.
     [168]   Yassa   yattha   akusalā  dhammā  uppajjanti  tassa  tattha
abyākatā   dhammā   uppajjissantīti:   āmantā   .   yassa  vā  pana
yattha   abyākatā   dhammā   uppajjissanti  tassa  tattha  akusalā  dhammā
uppajjantīti:    sabbesaṃ    cittassa   bhaṅgakkhaṇe   akusalavippayuttacittassa
uppādakkhaṇe    asaññasattānaṃ    tesaṃ    tattha    abyākatā    dhammā
uppajjissanti  no  ca  tesaṃ  tattha  akusalā  dhammā  uppajjanti akusalānaṃ
uppādakkhaṇe    tesaṃ   tattha   abyākatā   ca   dhammā   uppajjissanti
Akusalā ca dhammā uppajjanti.
     [169]   Yassa   kusalā   dhammā   na  uppajjanti  tassa  akusalā
dhammā     na     uppajjissantīti:    sabbesaṃ    cittassa    bhaṅgakkhaṇe
kusalavippayuttacittassa          uppādakkhaṇe          nirodhasamāpannānaṃ
asaññasattānaṃ   tesaṃ   kusalā   dhammā   na   uppajjanti  no  ca  tesaṃ
akusalā     dhammā    na    uppajjissanti    aggamaggassa    bhaṅgakkhaṇe
arahantānaṃ    yassa    cittassa    anantarā    aggamaggaṃ    paṭilabhissanti
tassa   cittassa   bhaṅgakkhaṇe   tesaṃ   kusalā  ca  dhammā  na  uppajjanti
akusalā   ca   dhammā   na   uppajjissanti  .  yassa  vā  pana  akusalā
dhammā   na   uppajjissanti   tassa   kusalā   dhammā   na  uppajjantīti:
aggamaggassa    uppādakkhaṇe    yassa    cittassa   anantarā   aggamaggaṃ
paṭilabhissanti   tassa   cittassa   uppādakkhaṇe   tesaṃ   akusalā   dhammā
na   uppajjissanti   no   ca   tesaṃ   kusalā   dhammā   na  uppajjanti
aggamaggassa    bhaṅgakkhaṇe    arahantānaṃ    yassa    cittassa   anantarā
aggamaggaṃ   paṭilabhissanti   tassa   cittassa   bhaṅgakkhaṇe   tesaṃ   akusalā
ca dhammā na uppajjissanti kusalā ca dhammā na uppajjanti.
     [170]   Yassa   kusalā  dhammā  na  uppajjanti  tassa  abyākatā
dhammā   na   uppajjissantīti:   sabbesaṃ   cittassa   bhaṅgakkhaṇe   kusala-
vippayuttacittassa     uppādakkhaṇe    nirodhasamāpannānaṃ    asaññasattānaṃ
tesaṃ   kusalā  dhammā  na  uppajjanti  no  ca  tesaṃ  abyākatā  dhammā
na    uppajjissanti    pacchimacittasamaṅgīnaṃ    tesaṃ   kusalā   ca   dhammā
Na   uppajjanti   abyākatā   ca   dhammā   na  uppajjissanti  .  yassa
vā   pana   abyākatā   dhammā  na  uppajjissanti  tassa  kusalā  dhammā
na uppajjantīti: āmantā.
     [171]   Yassa  akusalā  dhammā  na  uppajjanti  tassa  abyākatā
dhammā   na   uppajjissantīti:   sabbesaṃ   cittassa   bhaṅgakkhaṇe  akusala-
vippayuttacittassa    vippayuttacittassa    uppādakkhaṇe   nirodhasamāpannānaṃ
asaññasattānaṃ   tesaṃ   akusalā   dhammā   na  uppajjanti  no  ca  tesaṃ
abyākatā   dhammā   na  uppajjissanti  pacchimacittasamaṅgīnaṃ  tesaṃ  akusalā
ca   dhammā  na  uppajjanti  abyākatā  ca  dhammā  na  uppajjissanti .
Yassa   vā   pana   abyākatā  dhammā  na  uppajjissanti  tassa  akusalā
dhammā na uppajjantīti: āmantā.
     [172] Yattha kusalā dhammā na uppajjanti .pe.
     [173]   Yassa  yattha  kusalā  dhammā  na  uppajjanti  tassa  tattha
akusalā   dhammā   na   uppajjissantīti:   sabbesaṃ   cittassa  bhaṅgakkhaṇe
kusalavippayuttacittassa    uppādakkhaṇe    tesaṃ    tattha   kusalā   dhammā
na   uppajjanti  no  ca  tesaṃ  tattha  akusalā  dhammā  na  uppajjissanti
aggamaggassa    bhaṅgakkhaṇe    arahantānaṃ    yassa    cittassa   anantarā
aggamaggaṃ    paṭilabhissanti    tassa   cittassa   bhaṅgakkhaṇe   asaññasattānaṃ
tesaṃ   tattha   kusalā   ca   dhammā  na  uppajjanti  akusalā  ca  dhammā
na    uppajjissanti   .   yassa   vā   pana   yattha   akusalā   dhammā
Na   uppajjissanti   tassa   tattha   kusalā   dhammā   na   uppajjantīti:
aggamaggassa    uppādakkhaṇe    yassa    cittassa   anantarā   aggamaggaṃ
paṭilabhissanti    tassa   cittassa   uppādakkhaṇe   tesaṃ   tattha   akusalā
dhammā   na   uppajjissanti   no   ca   tesaṃ   tattha   kusalā   dhammā
na   uppajjanti   aggamaggassa   bhaṅgakkhaṇe   arahantānaṃ   yassa  cittassa
anantarā    aggamaggaṃ    paṭilabhissanti    tassa    cittassa    bhaṅgakkhaṇe
asaññasattānaṃ   tesaṃ   tattha   akusalā   ca   dhammā   na  uppajjissanti
kusalā ca dhammā na uppajjanti.
     [174]   Yassa  yattha  kusalā  dhammā  na  uppajjanti  tassa  tattha
abyākatā   dhammā   na   uppajjissantīti:  sabbesaṃ  cittassa  bhaṅgakkhaṇe
kusalavippayuttacittassa     uppādakkhaṇe    asaññasattānaṃ    tesaṃ    tattha
kusalā   dhammā  na  uppajjanti  no  ca  tesaṃ  tattha  abyākatā  dhammā
na   uppajjissanti   pacchimacittasamaṅgīnaṃ   tesaṃ   tattha  kusalā  ca  dhammā
na  uppajjanti  abyākatā  ca  dhammā  na  uppajjissanti . Yassa vā pana
yattha   abyākatā  dhammā  na  uppajjissanti  tassa  tattha  kusalā  dhammā
na uppajjantīti: āmantā.
     [175]  Yassa  yattha  akusalā  dhammā  na  uppajjanti  tassa  tattha
abyākatā   dhammā   na   uppajjissantīti:  sabbesaṃ  cittassa  bhaṅgakkhaṇe
akusalavippayuttacittassa    uppādakkhaṇe    asaññasattānaṃ    tesaṃ    tattha
akusalā   dhammā   na   uppajjanti   no   ca   tesaṃ  tattha  abyākatā
Dhammā   na   uppajjissanti   pacchimacittasamaṅgīnaṃ  tesaṃ  tattha  akusalā  ca
dhammā   na   uppajjanti   abyākatā   ca  dhammā  na  uppajjissanti .
Yassa  vā  pana  yattha  abyākatā  dhammā  na  uppajjissanti  tassa  tattha
akusalā dhammā na uppajjantīti: āmantā.
                            -----------
     [176]   Yassa  kusalā  dhammā  uppajjittha  tassa  akusalā  dhammā
uppajjissantīti:     aggamaggasamaṅgīnaṃ     arahantānaṃ    yassa    cittassa
anantarā   aggamaggaṃ   paṭilabhissanti   tesaṃ   kusalā   dhammā  uppajjittha
no  ca  tesaṃ  akusalā  dhammā  uppajjissanti  itaresaṃ  tesaṃ  kusalā  ca
dhammā  uppajjittha  akusalā  ca  dhammā  uppajjissanti  .  yassa  vā pana
akusalā   dhammā   uppajjissanti   tassa   kusalā  dhammā  uppajjitthāti:
āmantā.
     [177]   Yassa   kusalā   dhammā   uppajjittha   tassa  abyākatā
dhammā    uppajjissantīti:    pacchimacittasamaṅgīnaṃ   tesaṃ   kusalā   dhammā
uppajjittha   no   ca   tesaṃ  abyākatā  dhammā  uppajjissanti  itaresaṃ
tesaṃ    kusalā    ca    dhammā   uppajjittha   abyākatā   ca   dhammā
uppajjissanti   .   yassa   vā   pana  abyākatā  dhammā  uppajjissanti
tassa kusalā dhammā uppajjitthāti: āmantā.
     [178]   Yassa   akusalā   dhammā   uppajjittha  tassa  abyākatā
dhammā    uppajjissantīti:   pacchimacittasamaṅgīnaṃ   tesaṃ   akusalā   dhammā
Uppajjittha   no   ca   tesaṃ  abyākatā  dhammā  uppajjissanti  itaresaṃ
tesaṃ    akusalā    ca   dhammā   uppajjittha   abyākatā   ca   dhammā
uppajjissanti   .   yassa   vā   pana  abyākatā  dhammā  uppajjissanti
tassa akusalā dhammā uppajjitthāti: āmantā.
     [179] Yattha kusalā dhammā uppajjittha .pe.
     [180]   Yassa   yattha   kusalā   dhammā  uppajjittha  tassa  tattha
akusalā     dhammā    uppajjissantīti:    aggamaggasamaṅgīnaṃ    arahantānaṃ
yassa   cittassa   anantarā   aggamaggaṃ  paṭilabhissanti  tesaṃ  tattha  kusalā
dhammā   uppajjittha  no  ca  tesaṃ  tattha  akusalā  dhammā  uppajjissanti
itaresaṃ   catuvokārānaṃ   pañcavokārānaṃ  tesaṃ  tattha  kusalā  ca  dhammā
uppajjittha  akusalā  ca  dhammā  uppajjissanti  .  yassa  vā  pana  yattha
akusalā    dhammā    uppajjissanti    tassa    tattha    kusalā   dhammā
uppajjitthāti:   suddhāvāsānaṃ   dutiye   citte  vattamāne  tesaṃ  tattha
akusalā   dhammā   uppajjissanti   no   ca  tesaṃ  tattha  kusalā  dhammā
uppajjittha    itaresaṃ    catuvokārānaṃ    pañcavokārānaṃ   tesaṃ   tattha
akusalā ca dhammā uppajjissanti kusalā ca dhammā uppajjittha.
     [181]   Yassa   yattha   kusalā   dhammā  uppajjittha  tassa  tattha
abyākatā   dhammā   uppajjissantīti:   pacchimacittasamaṅgīnaṃ   tesaṃ   tattha
kusalā   dhammā   uppajjittha   no   ca  tesaṃ  tattha  abyākatā  dhammā
uppajjissanti    itaresaṃ   catuvokārānaṃ   pañcavokārānaṃ   tesaṃ   tattha
Kusalā   ca  dhammā  uppajjittha  abyākatā  ca  dhammā  uppajjissanti .
Yassa    vā   pana   yattha   abyākatā   dhammā   uppajjissanti   tassa
tattha   kusalā   dhammā   uppajjitthāti:   suddhāvāsānaṃ   dutiye  citte
vattamāne     asaññasattānaṃ     tesaṃ    tattha    abyākatā    dhammā
uppajjissanti    no   ca   tesaṃ   tattha   kusalā   dhammā   uppajjittha
itaresaṃ   catuvokārānaṃ   pañcavokārānaṃ   tesaṃ   tattha   abyākatā  ca
dhammā uppajjissanti kusalā ca dhammā uppajjittha.
     [182]   Yassa   yattha   akusalā  dhammā  uppajjittha  tassa  tattha
abyākatā   dhammā   uppajjissantīti:   pacchimacittasamaṅgīnaṃ   tesaṃ   tattha
akusalā   dhammā   uppajjittha   no  ca  tesaṃ  tattha  abyākatā  dhammā
uppajjissanti    itaresaṃ   catuvokārānaṃ   pañcavokārānaṃ   tesaṃ   tattha
akusalā  ca  dhammā  uppajjittha  abyākatā  ca  dhammā  uppajjissanti .
Yassa   vā   pana   yattha  abyākatā  dhammā  uppajjissanti  tassa  tattha
akusalā    dhammā    uppajjitthāti:    suddhāvāsānaṃ    dutiye   citte
vattamāne     asaññasattānaṃ     tesaṃ    tattha    abyākatā    dhammā
uppajjissanti   no   ca   tesaṃ   tattha   akusalā   dhammā   uppajjittha
itaresaṃ   catuvokārānaṃ   pañcavokārānaṃ   tesaṃ   tattha   abyākatā  ca
dhammā uppajjissanti akusalā ca dhammā uppajjittha.
     [183]   Yassa   kusalā   dhammā   na  uppajjittha  tassa  akusalā
dhammā   na  uppajjissantīti:  natthi  .  yassa  vā  pana  akusalā  dhammā
Na uppajjissanti tassa kusalā dhammā na uppajjitthāti: uppajjittha.
     [184]   Yassa   kusalā  dhammā  na  uppajjittha  tassa  abyākatā
dhammā   na   uppajjissantīti:   natthi   .   yassa  vā  pana  abyākatā
dhammā   na   uppajjissanti   tassa   kusalā   dhammā  na  uppajjitthāti:
uppajjittha.
     [185]   Yassa  akusalā  dhammā  na  uppajjittha  tassa  abyākatā
dhammā   na   uppajjissantīti:   natthi   .   yassa  vā  pana  abyākatā
dhammā   na   uppajjissanti   tassa   akusalā  dhammā  na  uppajjitthāti:
uppajjittha.
     [186] Yattha kusalā dhammā na uppajjittha .pe.
     [187]   Yassa  yattha  kusalā  dhammā  na  uppajjittha  tassa  tattha
akusalā   dhammā   na   uppajjissantīti:   suddhāvāsānaṃ   dutiye  citte
vattamāne   tesaṃ   tattha  kusalā  dhammā  na  uppajjittha  no  ca  tesaṃ
tattha   akusalā   dhammā   na   uppajjissanti  asaññasattānaṃ  tesaṃ  tattha
kusalā  ca  dhammā  na  uppajjittha  akusalā  ca  dhammā na uppajjissanti.
Yassa   vā   pana  yattha  akusalā  dhammā  na  uppajjissanti  tassa  tattha
kusalā    dhammā    na    uppajjitthāti:   aggamaggasamaṅgīnaṃ   arahantānaṃ
yassa   cittassa   anantarā  aggamaggaṃ  paṭilabhissanti  tesaṃ  tattha  akusalā
dhammā   na   uppajjissanti   no   ca   tesaṃ   tattha   kusalā   dhammā
na    uppajjittha   asaññasattānaṃ   tesaṃ   tattha   akusalā   ca   dhammā
Na uppajjissanti kusalā ca dhammā na uppajjittha.
     [188]   Yassa  yattha  kusalā  dhammā  na  uppajjittha  tassa  tattha
abyākatā    dhammā   na   uppajjissantīti:   uppajjissanti   .   yassa
vā   pana   yattha   abyākatā   dhammā   na  uppajjissanti  tassa  tattha
kusalā dhammā na uppajjitthāti: uppajjittha.
     [189]  Yassa  yattha  akusalā  dhammā  na  uppajjittha  tassa  tattha
abyākatā    dhammā   na   uppajjissantīti:   uppajjissanti   .   yassa
vā   pana   yattha   abyākatā   dhammā   na  uppajjissanti  tassa  tattha
akusalā dhammā na uppajjitthāti: uppajjittha.
                    Uppādavāraṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 39 page 42-73. https://84000.org/tipitaka/read/roman_read.php?B=39&A=830              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=39&A=830              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=94&items=96              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=39&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=94              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]