ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [56]   Athakho   bhagavā   gayāsīse   yathābhirantaṃ  viharitvā  yena
rājagahaṃ  tena  cārikaṃ  pakkāmi  mahatā  bhikkhusaṅghena  saddhiṃ  bhikkhusahassena
sabbeheva     purāṇajaṭilehi     .     athakho    bhagavā    anupubbena
cārikaṃ   caramāno   yena   rājagahaṃ   tadavasari   .   tatra  sudaṃ  bhagavā
rājagahe viharati laṭṭhivanuyyāne 2- suppatiṭṭhe cetiye.
     [57]  Assosi  kho  rājā  māgadho  seniyo  bimbisāro  samaṇo
@Footnote: 1 vimuttamhītipi pāṭho .    2 Ma. laṭaṭhivane. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page65.

Khalu bho gotamo sakyaputto sakyakulā pabbajito rājagahaṃ anuppatto rājagahe viharati laṭṭhivanuyyāne suppatiṭṭhe cetiye taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti 1- so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. {57.1} Athakho rājā māgadho seniyo bimbisāro dvādasanahutehi māgadhikehi brāhmaṇagahapatikehi parivuto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . tepi kho dvādasanahutā māgadhikā brāhmaṇagahapatikā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu appekacce bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu . athakho tesaṃ dvādasanahutānaṃ @Footnote: 1 Sī. Yu. itisaddo na dissati.

--------------------------------------------------------------------------------------------- page66.

Māgadhikānaṃ brāhmaṇagahapatikānaṃ etadahosi kiṃ nu kho mahāsamaṇo uruvelakassape brahmacariyaṃ carati udāhu uruvelakassapo mahāsamaṇe brahmacariyaṃ caratīti . athakho bhagavā tesaṃ dvādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ cetasā cetoparivitakkamaññāya āyasmantaṃ uruvelakassapaṃ gāthāya ajjhabhāsi kimeva disvā uruvelavāsi pahāsi aggiṃ kisakovadāno. Pucchāmi taṃ kassapa etamatthaṃ kathaṃ pahīnaṃ tava aggihuttaṃ 1-. Rūpe ca sadde ca atho rase ca kāmitthiyo cābhivadanti yaññā etaṃ malanti upadhīsu ñatvā tasmā na yiṭṭhe na hute arañjiṃ 2-. Ettha ca te mano na ramittha kassapāti bhagavā 3- rūpesu saddesu atho rasesu atha kocarahi devamanussaloke rato mano kassapa brūhi metaṃ 4-. @Footnote:1-2-4 yebhuyyena itisaddo pakkhitto. Ma. Yu. īdisameva . 3 sabbattha bhagavā @avocāti dissati. ayampana sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo.

--------------------------------------------------------------------------------------------- page67.

Disvā padaṃ santamanūpadhīkaṃ akiñcanaṃ kāmabhave asattaṃ anaññathābhāvimanaññaneyyaṃ tasmā na yiṭṭhe na hute arañjinti. [58] Athakho āyasmā uruvelakassapo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca satthā me bhante bhagavā sāvakohamasmi satthā me bhante bhagavā sāvakohamasmīti . athakho tesaṃ dvādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ etadahosi uruvelakassapo mahāsamaṇe brahmacariyaṃ caratīti . athakho bhagavā tesaṃ dvādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ cetasā cetoparivitakkamaññāya anupubbikathaṃ 1- kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. {58.1} Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva ekādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ bimbisārappamukhānaṃ tasmiṃyevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . ekanahutaṃ @Footnote: 1 Ma. anupubbiṃ kathaṃ.

--------------------------------------------------------------------------------------------- page68.

Upāsakattaṃ paṭivedesi. [59] Athakho rājā māgadho seniyo bimbisāro diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane bhagavantaṃ etadavoca pubbe me bhante kumārassa sato pañca assāsakā ahesuṃ te me etarahi samiddhā pubbe me bhante kumārassa sato etadahosi aho vata maṃ rajje abhisiñceyyunti ayaṃ kho me bhante paṭhamo assāsako ahosi so me etarahi samiddho tassa me vijitaṃ arahaṃ sammāsambuddho okkameyyāti ayaṃ kho me bhante dutiyo assāsako ahosi so me etarahi samiddho tañcāhaṃ bhagavantaṃ payirupāseyyanti ayaṃ kho me bhante tatiyo assāsako ahosi so me etarahi samiddho so ca me bhagavā dhammaṃ deseyyāti ayaṃ kho me bhante catuttho assāsako ahosi so me etarahi samiddho tassa cāhaṃ bhagavato dhammaṃ ājāneyyanti ayaṃ kho me bhante pañcamo assāsako ahosi so me etarahi samiddho pubbe me bhante kumārassa sato ime pañca assāsakā ahesuṃ te me etarahi samiddhā abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya

--------------------------------------------------------------------------------------------- page69.

Cakkhumanto rūpāni dakkhantīti evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ adhivāsetu ca me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena . athakho rājā māgadho seniyo bimbisāro bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. [60] Athakho rājā māgadho seniyo bimbisāro tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ bhattanti . athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ pāvisi mahatā bhikkhusaṅghena saddhiṃ bhikkhusahassena sabbeheva purāṇajaṭilehi. [61] Tena kho pana samayena sakko devānamindo māṇavakavaṇṇaṃ abhinimminitvā buddhappamukhassa bhikkhusaṅghassa 1- purato purato 2- gacchati imā gāthāyo gāyamāno 3- danto dantehi saha purāṇajaṭilehi vippamutto 4- vippamuttehi siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā. @Footnote: 1 Sī. saṅghassa . 2 Sī. āmeṇḍitaṃ akataṃ . 3 Yu. gīyamāno. @4 Sī. ayaṃ pāṭho na hoti. evaṃ sabbattha ṇātabbaṃ.

--------------------------------------------------------------------------------------------- page70.

Mutto muttehi saha purāṇajaṭilehi vippamutto vippamuttehi siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā. Tiṇṇo tiṇṇehi saha purāṇajaṭilehi vippamutto vippamuttehi siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā. Santo santehi saha purāṇajaṭilehi vippamutto vippamuttehi siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā 1-. Dasavāso dasabalo dasadhammavidū dasabhi cupeto so dasasataparivāro rājagahaṃ pāvisi bhagavāti. [62] Manussā sakkaṃ devānamindaṃ passitvā evamāhaṃsu abhirūpo vatāyaṃ māṇavako dassanīyo vatāyaṃ māṇavako pāsādiko vatāyaṃ māṇavako kassa nu kho ayaṃ māṇavakoti . evaṃ vutte sakko devānamindo te manusse gāthāya ajjhabhāsi yo dhīro sabbadhidanto suddho appaṭipuggalo arahaṃ sugato loke tassāhaṃ paricārakoti. [63] Athakho bhagavā yena rañño māgadhassa seniyassa bimbisārassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte @Footnote: 1 catutthagāthā sīhalapotthake dutiyā ṭhapitā. yuropiyapotthake pana sā naṭṭhā. @amhākampana potthake tassā purato samiddho samiddhehītiādigāthā ṭhapitā. sā @aññattha na dissati tasmā idha vajjitā.

--------------------------------------------------------------------------------------------- page71.

Āsane nisīdi saddhiṃ bhikkhusaṅghena . athakho rājā māgadho seniyo bimbisāro buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi . ekamantaṃ nisinnassa kho rañño māgadhassa seniyassa bimbisārassa etadahosi kattha nu kho bhagavā vihareyya yaṃ assa gāmato neva atidūre 1- na 2- accāsanne gamanāgamanasampannaṃ atthikānaṃ 3- manussānaṃ abhikkamanīyaṃ divā appakiṇṇaṃ 4- rattiṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppanti. {63.1} Athakho rañño māgadhassa seniyassa bimbisārassa etadahosi idaṃ kho amhākaṃ veḷuvanaṃ uyyānaṃ gāmato neva atidūre na 5- accāsanne gamanāgamanasampannaṃ atthikānaṃ 6- manussānaṃ abhikkamanīyaṃ divā appakiṇṇaṃ 7- rattiṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppaṃ yannūnāhaṃ veḷuvanaṃ uyyānaṃ buddhappamukhassa bhikkhusaṅghassa dadeyyanti . athakho rājā māgadho seniyo bimbisāro sovaṇṇamayaṃ bhiṅgāraṃ 8- gahetvā bhagavato oṇojesi etāhaṃ bhante veḷuvanaṃ uyyānaṃ buddhappamukhassa bhikkhusaṅghassa 9- dammīti . paṭiggahesi bhagavā ārāmaṃ . @Footnote: 1 Yu. avidūre 2-5 Ma. na. ca. 3-6 katthaci idha āmeṇḍitaṃ kataṃ. @4-7 Ma. Yu. appākiṇṇaṃ . 8 Sī. Ma. Yu. bhiṅkāraṃ. so pana bhrṅgāroti @sakaṭasaddena na sameti . 9 Sī. saṅghassa.

--------------------------------------------------------------------------------------------- page72.

Athakho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi . athakho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave ārāmanti.


             The Pali Tipitaka in Roman Character Volume 4 page 64-72. https://84000.org/tipitaka/read/roman_read.php?B=4&A=1308&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=1308&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=56&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=56              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=575              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=575              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]