ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [64]  Tena  kho pana samayena sañjayo paribbājako rājagahe paṭivasati
mahatiyā   paribbājakaparisāya   saddhiṃ   aḍḍhateyyehi   paribbājakasatehi .
Tena   kho   pana   samayena  sārīputtamoggallānā  sañjaye  paribbājake
brahmacariyaṃ  caranti  .  tehi  katikā  katā  hoti yo paṭhamaṃ amataṃ adhigacchati
so  itarassa  1-  ārocetūti  .  athakho  āyasmā  assaji pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   rājagahaṃ   piṇḍāya   pāvisi  pāsādikena
abhikkantena    paṭikkantena    ālokitena    vilokitena    sammiñjitena
pasāritena okkhittacakkhu iriyāpathasampanno.
     {64.1}  Addasā  kho  sārīputto  paribbājako  āyasmantaṃ assajiṃ
rājagahe    piṇḍāya   carantaṃ   pāsādikena   abhikkantena   paṭikkantena
ālokitena    vilokitena    sammiñjitena    pasāritena    okkhittacakkhuṃ
iriyāpathasampannaṃ  disvānassa  etadahosi  ye  vata  loke  arahanto  vā
arahattamaggaṃ  vā  samāpannā  ayaṃ  tesaṃ  bhikkhu  2-  aññataro  yannūnāhaṃ
imaṃ   bhikkhuṃ   upasaṅkamitvā   puccheyyaṃ   kaṃsi   tvaṃ   āvuso   uddissa
pabbajito   ko   vā  te  satthā  kassa  vā  tvaṃ  dhammaṃ  rocesīti .
@Footnote: 1 Sī. Yu. ayaṃ pāṭho na hoti .     2 Yu. bhikkhūnaṃ.
Athakho   sārīputtassa   paribbājakassa   etadahosi   akālo   kho   imaṃ
bhikkhuṃ    pucchituṃ    antaragharaṃ    paviṭṭho    piṇḍāya    carati   yannūnāhaṃ
imaṃ   bhikkhuṃ   piṭṭhito   piṭṭhito   anubandheyyaṃ  atthikehi  upaññātaṃ  1-
magganti   .   athakho   āyasmā   assaji   rājagahe  piṇḍāya  caritvā
piṇḍapātaṃ    ādāya   paṭikkami   .   athakho   sārīputto   paribbājako
yenāyasmā     assaji     tenupasaṅkami     upasaṅkamitvā    āyasmatā
assajinā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ  vītisāretvā
ekamantaṃ aṭṭhāsi.
     {64.2}  Ekamantaṃ  ṭhito  kho  sārīputto  paribbājako āyasmantaṃ
assajiṃ  etadavoca  vippasannāni  kho  te  āvuso  indriyāni  parisuddho
chavivaṇṇo   pariyodāto  kaṃsi  tvaṃ  āvuso  uddissa  pabbajito  ko  vā
te  satthā  kassa  vā  tvaṃ  dhammaṃ  rocesīti  .  atthāvuso  mahāsamaṇo
sakyaputto   sakyakulā   pabbajito   tāhaṃ   bhagavantaṃ   uddissa  pabbajito
so  ca  me  bhagavā  satthā  tassa  cāhaṃ  bhagavā dhammaṃ rocemīti. Kiṃvādī
panāyasmato  satthā  kimakkhāyīti  .  ahaṃ  kho  āvuso navo acirapabbajito
adhunāgato  imaṃ  dhammavinayaṃ  na  tāhaṃ  sakkomi  vitthārena  dhammaṃ  desetuṃ
apica te saṅkhittena atthaṃ vakkhāmīti 2-.
@Footnote: 1 Ma. upañātaṃ. ito paraṃ īdisameva .    2 ito paraṃ sīhalapotthakaṃ ṭhapetvā sabbattha
@athakho sārīputto paribbājako āyasmantaṃ assajiṃ etadavoca hotu āvuso appaṃ vā
@bahuṃ vā bhāsassu .pe. bahunti dissati. taṃ atirekaṃ khāyati purato athakhohaṃ assajiṃ
@bhikkhuṃ etadavocanti sabbattha adissamānattā.
         Appaṃ vā bahuṃ vā bhāsassu         atthaṃyeva me brūhi
         attheneva me attho                 kiṃ kāhasi byañjanaṃ bahunti.
     [65]   Athakho   āyasmā   assaji   sārīputtassa   paribbājakassa
imaṃ dhammapariyāyaṃ abhāsi
         ye dhammā hetuppabhavā            tesaṃ hetuṃ tathāgato (āha)
         tesañca yo nirodho                 evaṃvādī mahāsamaṇoti.
     [66]  Athakho  sārīputtassa  paribbājakassa  imaṃ  dhammapariyāyaṃ sutvā
virajaṃ    vītamalaṃ    dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ   sabbantaṃ
nirodhadhammanti.
         Eseva dhammo yadi tāvadeva       paccabyathā 1- padamasokaṃ
         adiṭṭhaṃ abbhatītaṃ                     bahukehi kappanahutehīti.
     [67]   Athakho   sārīputto   paribbājako   yena   moggallāno
paribbājako   tenupasaṅkami   .  addasā  kho  moggallāno  paribbājako
sārīputtaṃ     paribbājakaṃ     dūrato     va     āgacchantaṃ     disvāna
sārīputtaṃ   paribbājakaṃ   etadavoca   vippasannāni   kho   te   āvuso
indriyāni   parisuddho   chavivaṇṇo   pariyodāto   kacci   nu   2-  tvaṃ
āvuso   amatamadhigatoti   .   āma   āvuso   amatamadhigatoti  .  yathā
kathaṃ   pana   tvaṃ   āvuso   amatamadhigatoti   .  idhāhaṃ  āvuso  addasaṃ
@Footnote: 1 Ma. paccabyattha. ito paraṃ īdisameva .     2 Ma. no.
Assajiṃ   bhikkhuṃ   rājagahe   piṇḍāya   carantaṃ   pāsādikena  abhikkantena
paṭikkantena     ālokitena    vilokitena    sammiñjitena    pasāritena
okkhittacakkhuṃ   iriyāpathasampannaṃ   disvāna   me   etadahosi   ye  vata
loke  arahanto  vā  arahattamaggaṃ  vā  samāpannā  ayaṃ  tesaṃ bhikkhu 1-
aññataro    yannūnāhaṃ    imaṃ    bhikkhuṃ   upasaṅkamitvā   puccheyyaṃ   kaṃsi
tvaṃ   āvuso   uddissa   pabbajito   ko   vā   te   satthā   kassa
vā    tvaṃ    dhammaṃ    rocesīti   tassa   mayhaṃ   āvuso   etadahosi
akālo    kho    imaṃ   bhikkhuṃ   pucchituṃ   antaragharaṃ   paviṭṭho   piṇḍāya
carati    yannūnāhaṃ    imaṃ    bhikkhuṃ    piṭṭhito    piṭṭhito   anubandheyyaṃ
atthikehi    upaññātaṃ    magganti    athakho    āvuso   assaji   bhikkhu
rājagahe   piṇḍāya   caritvā   piṇḍapātaṃ   ādāya   paṭikkami  athakhvāhaṃ
āvuso     yena     assaji     bhikkhu    tenupasaṅkamiṃ    upasaṅkamitvā
assajinā    bhikkhunā    saddhiṃ    sammodiṃ   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   aṭṭhāsiṃ   ekamantaṃ  ṭhito  kho  ahaṃ  āvuso
assajiṃ   bhikkhuṃ   etadavocaṃ   vippasannāni  kho  te  āvuso  indriyāni
parisuddho    chavivaṇṇo    pariyodāto    kaṃsi   tvaṃ   āvuso   uddissa
pabbajito   ko   vā   te   satthā   kassa  vā  tvaṃ  dhammaṃ  rocesīti
atthāvuso    mahāsamaṇo    sakyaputto    sakyakulā    pabbajito   tāhaṃ
bhagavantaṃ   uddissa   pabbajito   so   ca   me   bhagavā   satthā  tassa
cāhaṃ    bhagavato    dhammaṃ    rocemīti    kiṃvādī   panāyasmato   satthā
@Footnote: 1 Yu. bhikkhūnaṃ.
Kimakkhāyīti    ahaṃ    kho   āvuso   navo   acirapabbajito   adhunāgato
imaṃ    dhammavinayaṃ    na   tāhaṃ   sakkomi   vitthārena   dhammaṃ   desetuṃ
apica te saṅkhittena atthaṃ vakkhāmīti
         appaṃ vā bahuṃ vā bhāsassu            atthaṃyeva me brūhi
         attheneva me attho                  kiṃ kāhasi byañjanaṃ bahunti.
     [68] Athakho āvuso assaji bhikkhu imaṃ dhammapariyāyaṃ abhāsi
         ye dhammā hetuppabhavā           tesaṃ hetuṃ tathāgato (āha)
         tesañca yo nirodho                evaṃvādī mahāsamaṇoti.
     [69]   Athakho   moggallānassa   paribbājakassa  imaṃ  dhammapariyāyaṃ
sutvā    virajaṃ    vītamalaṃ    dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ
sabbantaṃ nirodhadhammanti.
         Eseva dhammo yadi tāvadeva      paccabyathā padamasokaṃ
         adiṭṭhaṃ abbhatītaṃ                    bahukehi kappanahutehīti.
     [70]   Athakho   moggallāno  paribbājako  sārīputtaṃ  paribbājakaṃ
etadavoca   gacchāma   mayaṃ  āvuso  bhagavato  santike  so  no  bhagavā
satthāti  .  imāni  kho  āvuso  aḍḍhateyyāni  paribbājakasatāni  amhe
nissāya  amhe  sampassantā  idha  viharanti  tepi  tāva  apalokema  1-
yathā  te maññissanti tathā [2]- karissantīti. Athakho sārīputtamoggallānā
yena      te      paribbājakā      tenupasaṅkamiṃsu      upasaṅkamitvā
@Footnote: 1 Sī. Yu. apalokāma .      2 Ma. te.
Te    paribbājake    etadavocuṃ    gacchāma   mayaṃ   āvuso   bhagavato
santike   so   no   bhagavā   satthāti   .  mayaṃ  āyasmante  nissāya
āyasmante     sampassantā    idha    viharāma    sace    āyasmantā
mahāsamaṇe    brahmacariyaṃ    carissanti    sabbe   va   mayaṃ   mahāsamaṇe
brahmacariyaṃ    carissāmāti    .   athakho   sārīputtamoggallānā   yena
sañjayo     paribbājako     tenupasaṅkamiṃsu     upasaṅkamitvā     sañjayaṃ
paribbājakaṃ    etadavocuṃ   gacchāma   mayaṃ   āvuso   bhagavato   santike
so   no   bhagavā   satthāti  .  alaṃ  āvuso  mā  gamittha  sabbe  va
tayo   imaṃ   gaṇaṃ   pariharissāmāti   .   dutiyampi  kho  .pe.  tatiyampi
kho   sārīputtamoggallānā   sañjayaṃ   paribbājakaṃ   etadavocuṃ   gacchāma
mayaṃ   āvuso   bhagavato   santike   so  no  bhagavā  satthāti  .  alaṃ
āvuso   mā   gamittha   sabbe  va  tayo  imaṃ  gaṇaṃ  pariharissāmāti .
Athakho    sārīputtamoggallānā   tāni   aḍḍhateyyāni   paribbājakasatāni
ādāya    yena    veḷuvanaṃ    tenupasaṅkamiṃsu    .    sañjayassa    pana
paribbājakassa tattheva uṇhaṃ lohitaṃ mukhato uggacchi 1-
     [71]   Addasā   kho   bhagavā  sārīputtamoggallāne  dūrato  va
āgacchante    disvāna    bhikkhū   āmantesi   ete   bhikkhave   dve
sahāyā   āgacchanti   kolito   upatisso   ca   etaṃ   me  sāvakayugaṃ
bhavissati aggaṃ bhaddayuganti.
@Footnote: 1 uggañchītipi pāṭho.
         Gambhīre ñāṇavisaye                anuttare upadhisaṅkhaye
         vimutte appatte veḷuvanaṃ        atha ne satthā byākāsi
         ete dve sahāyā āgacchanti  kolito upatisso ca.
         Etaṃ me sāvakayugaṃ                   bhavissati aggaṃ bhaddayuganti.
     [72]   Athakho  sārīputtamoggallānā  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavato    pādesu    sirasā    nipatitvā    bhagavantaṃ
etadavocuṃ    labheyyāma    mayaṃ   bhante   bhagavato   santike   pabbajjaṃ
labheyyāma  upasampadanti  .  etha  bhikkhavoti  bhagavā  avoca  svākkhāto
dhammo    caratha    brahmacariyaṃ    sammā   dukkhassa   antakiriyāyāti  .
Sā va tesaṃ āyasmantānaṃ upasampadā ahosi.
     [73]  Tena  kho  pana  samayena  abhiññātā  abhiññātā  māgadhikā
kulaputtā    bhagavati    brahmacariyaṃ    caranti   .   manussā   ujjhāyanti
khīyanti     vipācenti    aputtakatāya    paṭipanno    samaṇo    gotamo
vedhabyāya    paṭipanno    samaṇo    gotamo   kulupacchedāya   paṭipanno
samaṇo   gotamo   idāni   tena   1-   jaṭilasahassaṃ   pabbājitaṃ  imāni
ca    aḍḍhateyyāni    paribbājakasatāni   sañjayāni   pabbājitāni   ime
ca    abhiññātā   abhiññātā   māgadhikā   kulaputtā   samaṇe   gotame
brahmacariyaṃ    carantīti   .   apissu   bhikkhū   disvā   imāya   gāthāya
codenti
@Footnote: 1 Ma. Yu. anena.
         Āgato kho mahāsamaṇo           māgadhānaṃ giribbajaṃ
         sabbe sañjaye netvāna         kaṃsudāni nayissatīti.
     [74]  Assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ ujjhāyantānaṃ khīyantānaṃ
vipācentānaṃ   .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .
Na    bhikkhave    so   saddo   ciraṃ   bhavissati   sattāhameva   bhavissati
sattāhassa   accayena   antaradhāyissati   tenahi   bhikkhave   ye  tumhe
imāya gāthāya codenti
               āgato kho mahāsamaṇo     māgadhānaṃ giribbajaṃ
               sabbe sañjaye netvāna   kaṃsudāni nayissatīti.
     [75] Te tumhe imāya gāthāya paṭicodetha
               nayanti ve mahāvīrā          saddhammena tathāgatā
               dhammena nīyamānānaṃ 1-     kā usuyyā vijānatanti.
Tena kho pana samayena manussā bhikkhū disvā imāya gāthāya codenti
               āgato kho mahāsamaṇo     māgadhānaṃ giribbajaṃ
               sabbe sañjaye netvāna   kaṃsudāni nayissatīti.
Bhikkhū te manusse imāya gāthāya paṭicodenti
               nayanti ve mahāvīrā          saddhammena tathāgatā
               dhammena nīyamānānaṃ 2-    kā usuyyā vijānatanti.
     [76]  Manussā  evamāhaṃsu  3-  dhammena  kira  samaṇā sakyaputtiyā
@Footnote: 1-2 Ma. Yu. nayamānānaṃ .         3 sabbatthāyaṃ pāṭho na hoti.
Nenti    no   adhammenāti   .   sattāhameva   so   saddo   ahosi
sattāhassa accayena antaradhāyi.
            Sārīputtamoggallānapabbajjā 1- niṭṭhitā.
                   Catutthabhāṇavāraṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 4 page 72-80. https://84000.org/tipitaka/read/roman_read.php?B=4&A=1458              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=1458              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=64&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=65              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=625              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=625              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]