ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [93]   Antevasikena   bhikkhave   acariyamhi  sammavattitabbam .
Tatrayam  sammavattana  .  kalasseva  utthaya  upahana 3- omuncitva
ekamsam   uttarasangam   karitva   dantakattham   databbam   mukhodakam  databbam
asanam   pannapetabbam   sace   yagu   hoti   bhajanam   dhovitva  yagu
@Footnote: 1 Ma. Yu. sabhagavuttino .     2 Yu. dasavassani .       3 Ma. upahanam.
Upanametabba   yagum   pitassa  udakam  datva  bhajanam  patiggahetva  nicam
katva    sadhukam   aparighamsantena   dhovitva   patisametabbam   acariyamhi
vutthite  asanam  uddharitabbam  sace  so  deso  uklapo hoti so deso
sammajjitabbo.
     {93.1}  Sace  acariyo  gamam  pavisitukamo hoti nivasanam databbam
patinivasanam    patiggahetabbam    kayabandhanam    databbam    sagunam    katva
sanghatiyo   databba   dhovitva   patto   saudako   databbo   sace
acariyo     pacchasamanam     akankhati     timandalam     paticchadentena
parimandalam     nivasetva    kayabandhanam    bandhitva    sagunam    katva
sanghatiyo    parupitva    ganthikam    patimuncitva    dhovitva    pattam
gahetva    acariyassa    pacchasamanena   hotabbam   natidure   gantabbam
naccasanne      gantabbam     pattapariyapannam     patiggahetabbam     na
acariyassa   bhanamanassa   antarantara   katha   opatetabba  acariyo
apattisamanta    bhanamano    nivaretabbo    nivattantena    pathamataram
agantva    asanam    pannapetabbam   padodakam   padapitham   padakathalikam
upanikkhipitabbam    paccuggantva    pattacivaram    patiggahetabbam   patinivasanam
databbam nivasanam patiggahetabbam.
     {93.2}  Sace  civaram  sinnam  hoti muhuttam unhe otapetabbam na ca
unhe   civaram   nidahitabbam   civaram  samharitabbam  civaram  samharantena  caturangulam
kannam   ussadetva   civaram   samharitabbam   ma   majjhe  bhango  ahositi
obhoge      kayabandhanam     katabbam     .     sace     pindapato
Hoti   acariyo   ca   bhunjitukamo   hoti   udakam   datva  pindapato
upanametabbo     acariyo     paniyena     pucchitabbo    bhuttavissa
udakam   datva   pattam   patiggahetva  nicam  katva  sadhukam  aparighamsantena
dhovitva   vodakam   katva   muhuttam   unhe   otapetabbo   na   ca
unhe   patto   nidahitabbo   pattacivaram   nikkhipitabbam  pattam  nikkhipantena
ekena   hatthena   pattam   gahetva   ekena   hatthena   hetthamancam
va    hetthapitham   va   paramasitva   patto   nikkhipitabbo   na   ca
anantarahitaya    bhumiya    patto    nikkhipitabbo    civaram   nikkhipantena
ekena   hatthena   civaram   gahetva   ekena   hatthena  civaravamsam  va
civararajjum   va   pamajjitva   parato   antam   orato   bhogam  katva
civaram   nikkhipitabbam   acariyamhi   vutthite   asanam  uddharitabbam  padodakam
padapitham    padakathalikam   patisametabbam   sace   so   deso   uklapo
hoti so deso sammajjitabbo.
     {93.3}  Sace  acariyo  nahayitukamo  hoti nahanam patiyadetabbam
sace   sitena   attho  hoti  sitam  patiyadetabbam  sace  unhena  attho
hoti   unham   patiyadetabbam  .  sace  acariyo  jantagharam  pavisitukamo
hoti   cunnam   sannetabbam   mattika   temetabba  jantagharapitham  adaya
acariyassa   pitthito   pitthito   gantva   jantagharapitham   datva   civaram
patiggahetva    ekamantam    nikkhipitabbam    cunnam    databbam    mattika
databba     sace     ussahati     jantagharam    pavisitabbam    jantagharam
Pavisantena    mattikaya   mukham   makkhetva   purato   ca   pacchato   ca
paticchadetva    jantagharam   pavisitabbam   na   there   bhikkhu   anupakhajja
nisiditabbam   na   nava   bhikkhu  asanena  patibahetabba  1-  jantaghare
acariyassa   parikammam   katabbam   jantaghara   nikkhamantena   jantagharapitham
adaya   purato  ca  pacchato  ca  paticchadetva  jantaghara  nikkhamitabbam
udakepi   acariyassa   parikammam   katabbam  nahatena  pathamataram  uttaritva
attano    gattam   vodakam   katva   nivasetva   acariyassa   gattato
udakam   pamajjitabbam   nivasanam   databbam   sanghati  databba  jantagharapitham
adaya    pathamataram    agantva    asanam    pannapetabbam   padodakam
padapitham padakathalikam upanikkhipitabbam acariyo paniyena pucchitabbo.
     {93.4}   Sace   uddisapetukamo  hoti  uddisapetabbo  sace
paripucchitukamo  hoti  paripucchitabbo  .  yasmim  vihare  acariyo  viharati
sace  so  viharo  uklapo  hoti  sace  ussahati  sodhetabbo  viharam
sodhentena    pathamam    pattacivaram    niharitva    ekamantam   nikkhipitabbam
nisidanapaccattharanam     niharitva    ekamantam    nikkhipitabbam    bhisibimbohanam
niharitva    ekamantam    nikkhipitabbam    manco    nicam   katva   sadhukam
aparighamsantena     asanghattantena    kavatapittham    niharitva    ekamantam
nikkhipitabbo   pitham   nicam   katva   sadhukam  aparighamsantena  asanghattantena
kavatapittham     niharitva     ekamantam     nikkhipitabbam    mancapatipadaka
niharitva   ekamantam   nikkhipitabba   khelamallako   niharitva   ekamantam
@Footnote: 1 Ma. patibahitabba.
Nikkhipitabbo     apassenaphalakam     niharitva     ekamantam    nikkhipitabbam
bhummattharanam     yathapannattam     sallakkhetva     niharitva    ekamantam
nikkhipitabbam.
     {93.5}  Sace  vihare  santanakam hoti ulloka pathamam oharatabbam
alokasandhikannabhaga    pamajjitabba    sace   gerukaparikammakata   bhitti
kannakita   hoti   colakam   temetva   piletva   pamajjitabba   sace
kalavannakata   bhumi   kannakita   hoti   colakam   temetva   piletva
pamajjitabba    sace    akata   hoti   bhumi   udakena   paripphosetva
sammajjitabba    ma   viharo   rajena   uhanniti   sankaram   vicinitva
ekamantam     chaddetabbam     bhummattharanam     otapetva    sodhetva
pappotetva        atiharitva       yathapannattam       pannapetabbam
mancapatipadaka    otapetva    pamajjitva    atiharitva   yathathane
thapetabba    manco    otapetva   sodhetva   pappotetva   nicam
katva   sadhukam   aparighamsantena   asanghattantena   kavatapittham  atiharitva
yathapannattam     pannapetabbo     pitham     otapetva    sodhetva
pappotetva    nicam    katva   sadhukam   aparighamsantena   asanghattantena
kavatapittham    atiharitva    yathapannattam    pannapetabbam    bhisibimbohanam
otapetva    sodhetva    pappotetva    atiharitva   yathapannattam
pannapetabbam       nisidanapaccattharanam      otapetva      sodhetva
pappotetva        atiharitva       yathapannattam       pannapetabbam
khelamallako     otapetva    pamajjitva    atiharitva    yathathane
Thapetabbo    apassenaphalakam    otapetva    pamajjitva    atiharitva
yathathane    thapetabbam    pattacivaram    nikkhipitabbam   pattam   nikkhipantena
ekena   hatthena   pattam   gahetva   ekena   hatthena   hetthamancam
va    hetthapitham   va   paramasitva   patto   nikkhipitabbo   na   ca
anantarahitaya    bhumiya    patto    nikkhipitabbo    civaram   nikkhipantena
ekena   hatthena   civaram   gahetva   ekena   hatthena  civaravamsam  va
civararajjum   va   pamajjitva   parato   antam   orato   bhogam  katva
civaram nikkhipitabbam.
     {93.6}   Sace  puratthima  saraja  vayanti  puratthima  vatapana
thaketabba   sace  pacchima  saraja  vata  vayanti  pacchima  vatapana
thaketabba   sace  uttara  saraja  vata  vayanti  uttara  vatapana
thaketabba   sace  dakkhina  saraja  vata  vayanti  dakkhina  vatapana
thaketabba   sace   sitakalo  hoti  diva  vatapana  vivaritabba  rattim
thaketabba   sace  unhakalo  hoti  diva  vatapana  thaketabba  rattim
vivaritabba.
     {93.7}  Sace  parivenam  uklapam  hoti  parivenam sammajjitabbam sace
kotthako  uklapo  hoti  kotthako  sammajjitabbo  sace  upatthanasala
uklapa    hoti    upatthanasala   sammajjitabba   sace   aggisala
uklapa   hoti   aggisala   sammajjitabba   sace  vaccakuti  uklapa
hoti    vaccakuti    sammajjitabba   sace   paniyam   na   hoti   paniyam
upatthapetabbam     sace     paribhojaniyam     na     hoti    paribhojaniyam
Upatthapetabbam   sace   acamanakumbhiya   udakam  na  hoti  acamanakumbhiya
udakam asincitabbam.
     {93.8}  Sace  acariyassa  anabhirati  uppanna hoti antevasikena
vupakasetabbo     vupakasapetabbo    dhammakatha    vassa    katabba
sace   acariyassa   kukkuccam  uppannam  hoti  antevasikena  vinodetabbam
vinodapetabbam   dhammakatha   vassa  katabba  sace  acariyassa  ditthigatam
uppannam   hoti   antevasikena   vivecetabbam  vivecapetabbam  dhammakatha
vassa katabba.
     {93.9}  Sace  acariyo  garudhammam  ajjhapanno hoti parivasaraho
antevasikena  ussukkam  katabbam  kinti  nu  kho sangho acariyassa parivasam
dadeyyati  sace  acariyo  mulaya  patikassanaraho  hoti  antevasikena
ussukkam  katabbam  kinti  nu  kho  sangho  acariyam  mulaya  patikasseyyati
sace   acariyo   manattaraho  hoti  antevasikena  ussukkam  katabbam
kinti   nu  kho  sangho  acariyassa  manattam  dadeyyati  sace  acariyo
abbhanaraho   hoti   antevasikena   ussukkam  katabbam  kinti  nu  kho
sangho acariyam abbheyyati.
     {93.10}  Sace  sangho  acariyassa  kammam kattukamo hoti tajjaniyam
va   niyassam   va   pabbajaniyam   va  patisaraniyam  va  ukkhepaniyam  va
antevasikena  ussukkam  katabbam  kinti  nu  kho  sangho  acariyassa kammam
na  kareyya  lahukaya  va  parinameyyati  katam  va  panassa hoti sanghena
kammam     tajjaniyam     va     niyassam     va     pabbajaniyam     va
Patisaraniyam   va   ukkhepaniyam   va   antevasikena   ussukkam  katabbam
kinti   nu   kho   acariyo   sammavatteyya  lomam  pateyya  nettharam
vatteyya sangho tam kammam patippassambheyyati.
     {93.11}  Sace  acariyassa  civaram  dhovitabbam  hoti antevasikena
dhovitabbam  ussukkam  va  katabbam  kinti nu kho acariyassa civaram dhoviyethati
sace  acariyassa  civaram  katabbam  hoti  antevasikena  katabbam  ussukkam
va  katabbam  kinti  nu  kho  acariyassa  civaram kariyethati sace acariyassa
rajanam   pacitabbam   hoti   antevasikena  pacitabbam  ussukkam  va  katabbam
kinti  nu  kho  acariyassa  rajanam paciyethati sace acariyassa civaram rajetabbam
hoti   antevasikena   rajetabbam  ussukkam  va  katabbam  kinti  nu  kho
acariyassa   civaram   rajiyethati   civaram   rajentena  sadhukam  samparivattakam
samparivattakam rajetabbam na ca acchinne theve pakkamitabbam.
     {93.12}   Na  acariyam  anapuccha  ekaccassa  patto  databbo
na   ekaccassa   patto   patiggahetabbo  na  ekaccassa  civaram  databbam
na  ekaccassa  civaram  patiggahetabbam  na  ekaccassa  parikkharo  databbo
na  ekaccassa  parikkharo  patiggahetabbo na ekaccassa kesa chedetabba
na  ekaccena  kesa  chedapetabba  na  ekaccassa  parikammam katabbam na
ekaccena    parikammam    karapetabbam   na   ekaccassa   veyyavacco
katabbo   na   ekaccena  veyyavacco  karapetabbo  na  ekaccassa
Pacchasamanena    hotabbam    na    ekacco   pacchasamano   adatabbo
na   ekaccassa   pindapato   niharitabbo   na   ekaccena   pindapato
niharapetabbo   .   na   acariyam   anapuccha   gamo  pavisitabbo  na
susanam gantabbam na disa pakkamitabba.
     {93.13}  Sace  acariyo  gilano  hoti  yavajivam  upatthatabbo
vutthanassa agametabbanti.
                    Acariyavattam nitthitam.



             The Pali Tipitaka in Roman Character Volume 4 page 112-120. https://84000.org/tipitaka/read/roman_read.php?B=4&A=2293&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=2293&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=93&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=25              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]