ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [93]   Antevāsikena   bhikkhave   ācariyamhi  sammāvattitabbaṃ .
Tatrāyaṃ  sammāvattanā  .  kālasseva  uṭṭhāya  upāhanā 3- omuñcitvā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   dantakaṭṭhaṃ   dātabbaṃ   mukhodakaṃ  dātabbaṃ
āsanaṃ   paññāpetabbaṃ   sace   yāgu   hoti   bhājanaṃ   dhovitvā  yāgu
@Footnote: 1 Ma. Yu. sabhāgavuttino .     2 Yu. dasavassāni .       3 Ma. upāhanaṃ.

--------------------------------------------------------------------------------------------- page113.

Upanāmetabbā yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ ācariyamhi vuṭṭhite āsanaṃ uddharitabbaṃ sace so deso uklāpo hoti so deso sammajjitabbo. {93.1} Sace ācariyo gāmaṃ pavisitukāmo hoti nivāsanaṃ dātabbaṃ paṭinivāsanaṃ paṭiggahetabbaṃ kāyabandhanaṃ dātabbaṃ saguṇaṃ katvā saṅghāṭiyo dātabbā dhovitvā patto saudako dātabbo sace ācariyo pacchāsamaṇaṃ ākaṅkhati timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā ācariyassa pacchāsamaṇena hotabbaṃ nātidūre gantabbaṃ nāccāsanne gantabbaṃ pattapariyāpannaṃ paṭiggahetabbaṃ na ācariyassa bhaṇamānassa antarantarā kathā opātetabbā ācariyo āpattisāmantā bhaṇamāno nivāretabbo nivattantena paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ paṭinivāsanaṃ dātabbaṃ nivāsanaṃ paṭiggahetabbaṃ. {93.2} Sace cīvaraṃ sinnaṃ hoti muhuttaṃ uṇhe otāpetabbaṃ na ca uṇhe cīvaraṃ nidahitabbaṃ cīvaraṃ saṃharitabbaṃ cīvaraṃ saṃharantena caturaṅgulaṃ kaṇṇaṃ ussādetvā cīvaraṃ saṃharitabbaṃ mā majjhe bhaṅgo ahosīti obhoge kāyabandhanaṃ kātabbaṃ . sace piṇḍapāto

--------------------------------------------------------------------------------------------- page114.

Hoti ācariyo ca bhuñjitukāmo hoti udakaṃ datvā piṇḍapāto upanāmetabbo ācariyo pānīyena pucchitabbo bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo na ca uṇhe patto nidahitabbo pattacīvaraṃ nikkhipitabbaṃ pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo na ca anantarahitāya bhūmiyā patto nikkhipitabbo cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ ācariyamhi vuṭṭhite āsanaṃ uddharitabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ sace so deso uklāpo hoti so deso sammajjitabbo. {93.3} Sace ācariyo nahāyitukāmo hoti nahānaṃ paṭiyādetabbaṃ sace sītena attho hoti sītaṃ paṭiyādetabbaṃ sace uṇhena attho hoti uṇhaṃ paṭiyādetabbaṃ . sace ācariyo jantāgharaṃ pavisitukāmo hoti cuṇṇaṃ sannetabbaṃ mattikā temetabbā jantāgharapīṭhaṃ ādāya ācariyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ cuṇṇaṃ dātabbaṃ mattikā dātabbā sace ussahati jantāgharaṃ pavisitabbaṃ jantāgharaṃ

--------------------------------------------------------------------------------------------- page115.

Pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ na there bhikkhū anūpakhajja nisīditabbaṃ na navā bhikkhū āsanena paṭibāhetabbā 1- jantāghare ācariyassa parikammaṃ kātabbaṃ jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ udakepi ācariyassa parikammaṃ kātabbaṃ nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā ācariyassa gattato udakaṃ pamajjitabbaṃ nivāsanaṃ dātabbaṃ saṅghāṭi dātabbā jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ ācariyo pānīyena pucchitabbo. {93.4} Sace uddisāpetukāmo hoti uddisāpetabbo sace paripucchitukāmo hoti paripucchitabbo . yasmiṃ vihāre ācariyo viharati sace so vihāro uklāpo hoti sace ussahati sodhetabbo vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā kheḷamallako nīharitvā ekamantaṃ @Footnote: 1 Ma. paṭibāhitabbā.

--------------------------------------------------------------------------------------------- page116.

Nikkhipitabbo apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. {93.5} Sace vihāre santānakaṃ hoti ullokā paṭhamaṃ ohāratabbaṃ ālokasandhikaṇṇabhāgā pamajjitabbā sace gerukaparikammakatā bhitti kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā pamajjitabbā sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā pamajjitabbā sace akatā hoti bhūmi udakena paripphosetvā sammajjitabbā mā vihāro rajena ūhaññīti saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ bhummattharaṇaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā mañco otāpetvā sodhetvā pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo pīṭhaṃ otāpetvā sodhetvā pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ bhisibimbohanaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ nisīdanapaccattharaṇaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne

--------------------------------------------------------------------------------------------- page117.

Ṭhapetabbo apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṃ pattacīvaraṃ nikkhipitabbaṃ pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo na ca anantarahitāya bhūmiyā patto nikkhipitabbo cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. {93.6} Sace puratthimā sarajā vāyanti puratthimā vātapānā thaketabbā sace pacchimā sarajā vātā vāyanti pacchimā vātapānā thaketabbā sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā sace dakkhiṇā sarajā vātā vāyanti dakkhiṇā vātapānā thaketabbā sace sītakālo hoti divā vātapānā vivaritabbā rattiṃ thaketabbā sace uṇhakālo hoti divā vātapānā thaketabbā rattiṃ vivaritabbā. {93.7} Sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā sace aggisālā uklāpā hoti aggisālā sammajjitabbā sace vaccakuṭī uklāpā hoti vaccakuṭī sammajjitabbā sace pānīyaṃ na hoti pānīyaṃ upaṭṭhāpetabbaṃ sace paribhojanīyaṃ na hoti paribhojanīyaṃ

--------------------------------------------------------------------------------------------- page118.

Upaṭṭhāpetabbaṃ sace ācamanakumbhiyā udakaṃ na hoti ācamanakumbhiyā udakaṃ āsiñcitabbaṃ. {93.8} Sace ācariyassa anabhirati uppannā hoti antevāsikena vūpakāsetabbo vūpakāsāpetabbo dhammakathā vāssa kātabbā sace ācariyassa kukkuccaṃ uppannaṃ hoti antevāsikena vinodetabbaṃ vinodāpetabbaṃ dhammakathā vāssa kātabbā sace ācariyassa diṭṭhigataṃ uppannaṃ hoti antevāsikena vivecetabbaṃ vivecāpetabbaṃ dhammakathā vāssa kātabbā. {93.9} Sace ācariyo garudhammaṃ ajjhāpanno hoti parivāsāraho antevāsikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho ācariyassa parivāsaṃ dadeyyāti sace ācariyo mūlāya paṭikassanāraho hoti antevāsikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho ācariyaṃ mūlāya paṭikasseyyāti sace ācariyo mānattāraho hoti antevāsikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho ācariyassa mānattaṃ dadeyyāti sace ācariyo abbhānāraho hoti antevāsikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho ācariyaṃ abbheyyāti. {93.10} Sace saṅgho ācariyassa kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā antevāsikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho ācariyassa kammaṃ na kareyya lahukāya vā pariṇāmeyyāti kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā

--------------------------------------------------------------------------------------------- page119.

Paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā antevāsikena ussukkaṃ kātabbaṃ kinti nu kho ācariyo sammāvatteyya lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti. {93.11} Sace ācariyassa cīvaraṃ dhovitabbaṃ hoti antevāsikena dhovitabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho ācariyassa cīvaraṃ dhoviyethāti sace ācariyassa cīvaraṃ kātabbaṃ hoti antevāsikena kātabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho ācariyassa cīvaraṃ kariyethāti sace ācariyassa rajanaṃ pacitabbaṃ hoti antevāsikena pacitabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho ācariyassa rajanaṃ paciyethāti sace ācariyassa cīvaraṃ rajetabbaṃ hoti antevāsikena rajetabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho ācariyassa cīvaraṃ rajiyethāti cīvaraṃ rajentena sādhukaṃ samparivattakaṃ samparivattakaṃ rajetabbaṃ na ca acchinne theve pakkamitabbaṃ. {93.12} Na ācariyaṃ anāpucchā ekaccassa patto dātabbo na ekaccassa patto paṭiggahetabbo na ekaccassa cīvaraṃ dātabbaṃ na ekaccassa cīvaraṃ paṭiggahetabbaṃ na ekaccassa parikkhāro dātabbo na ekaccassa parikkhāro paṭiggahetabbo na ekaccassa kesā chedetabbā na ekaccena kesā chedāpetabbā na ekaccassa parikammaṃ kātabbaṃ na ekaccena parikammaṃ kārāpetabbaṃ na ekaccassa veyyāvacco kātabbo na ekaccena veyyāvacco kārāpetabbo na ekaccassa

--------------------------------------------------------------------------------------------- page120.

Pacchāsamaṇena hotabbaṃ na ekacco pacchāsamaṇo ādātabbo na ekaccassa piṇḍapāto nīharitabbo na ekaccena piṇḍapāto nīharāpetabbo . na ācariyaṃ anāpucchā gāmo pavisitabbo na susānaṃ gantabbaṃ na disā pakkamitabbā. {93.13} Sace ācariyo gilāno hoti yāvajīvaṃ upaṭṭhātabbo vuṭṭhānassa āgametabbanti. Ācariyavattaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 4 page 112-120. https://84000.org/tipitaka/read/roman_read.php?B=4&A=2293&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=2293&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=93&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=25              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]