ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [94]   Ācariyena   bhikkhave   antevāsikamhi  sammāvattitabbaṃ .
Tatrāyaṃ  sammāvattanā  .  ācariyena  bhikkhave antevāsiko saṅgahetabbo
anuggahetabbo uddasena paripucchāya ovādena anusāsaniyā.
     {94.1}   Sace  ācariyassa  patto  hoti  antevāsikassa  patto
na    hoti   ācariyena   antevāsikassa   patto   dātabbo   ussukkaṃ
vā kātabbaṃ kinti nu kho antevāsikassa patto uppajjiyethāti
     {94.2}  sace  ācariyassa  cīvaraṃ hoti antevāsikassa cīvaraṃ na hoti
ācariyena   antevāsikassa  cīvaraṃ  dātabbaṃ  ussukkaṃ  vā  kātabbaṃ  kinti
nu    kho   antevāsikassa   cīvaraṃ   uppajjiyethāti   sace   ācariyassa
parikkhāro   hoti   antevāsikassa   parikkhāro   na   hoti  ācariyena
antevāsikassa    parikkhāro    dātabbo    ussukkaṃ    vā    kātabbaṃ
kinti nu kho antevāsikassa parikkhāro uppajjiyethāti.
     {94.3} Sace antevāsiko gilāno hoti kālasseva uṭṭhāya dantakaṭṭhaṃ
dātabbaṃ   mukhodakaṃ   dātabbaṃ   āsanaṃ   paññāpetabbaṃ  sace  yāgu  hoti
Bhājanaṃ   dhovitvā   yāgu   upanāmetabbā   yāguṃ  pītassa  udakaṃ  datvā
bhājanaṃ   paṭiggahetvā   nīcaṃ   katvā   sādhukaṃ   aparighaṃsantena  dhovitvā
paṭisāmetabbaṃ    antevāsikamhi    vuṭṭhite   āsanaṃ   uddharitabbaṃ   sace
so deso uklāpo hoti so deso sammajjitabbo.
     {94.4}   Sace  antevāsiko  gāmaṃ  pavisitukāmo  hoti  nivāsanaṃ
dātabbaṃ    paṭinivāsanaṃ    paṭiggahetabbaṃ    kāyabandhanaṃ    dātabbaṃ   saguṇaṃ
katvā   saṅghāṭiyo   dātabbā   dhovitvā   patto   saudako  dātabbo
ettāvatā   nivattissatīti   āsanaṃ   paññāpetabbaṃ   pādodakaṃ   pādapīṭhaṃ
pādakathalikaṃ    upanikkhitabbaṃ    paccuggantvā    pattacīvaraṃ    paṭiggahetabbaṃ
paṭinivāsanaṃ dātabbaṃ nivāsanaṃ paṭiggahetabbaṃ.
     {94.5}  Sace  cīvaraṃ  sinnaṃ  hoti muhuttaṃ uṇhe otāpetabbaṃ na ca
uṇhe   cīvaraṃ   nidahitabbaṃ   cīvaraṃ  saṃharitabbaṃ  cīvaraṃ  saṃharantena  caturaṅgulaṃ
kaṇṇaṃ   ussādetvā   cīvaraṃ   saṃharitabbaṃ   mā   majjhe  bhaṅgo  ahosīti
obhoge kāyabandhanaṃ kātabbaṃ.
     {94.6}   Sace  piṇḍapāto  hoti  antevāsiko  ca  bhuñjitukāmo
hoti    udakaṃ    datvā    piṇḍapāto    upanāmetabbo   antevāsiko
pānīyena   pucchitabbo   bhuttāvissa   udakaṃ   datvā  pattaṃ  paṭiggahetvā
nīcaṃ   katvā   sādhukaṃ   aparighaṃsantena   dhovitvā  vodakaṃ  katvā  muhuttaṃ
uṇhe   otāpetabbo   na   ca   uṇhe  patto  nidahitabbo  pattacīvaraṃ
nikkhipitabbaṃ   pattaṃ   nikkhipantena   ekena   hatthena   pattaṃ   gahetvā
ekena      hatthena     heṭṭhāmañcaṃ     vā     heṭṭhāpīṭhaṃ     vā
Parāmasitvā    patto    nikkhipitabbo   na   ca   anantarahitāya   bhūmiyā
patto    nikkhipitabbo   cīvaraṃ   nikkhipantena   ekena   hatthena   cīvaraṃ
gahetvā   ekena   hatthena   cīvaravaṃsaṃ  vā  cīvararajjuṃ  vā  pamajjitvā
pārato   antaṃ  orato  bhogaṃ  katvā  cīvaraṃ  nikkhipitabbaṃ  antevāsikamhi
vuṭṭhite     āsanaṃ    uddharitabbaṃ    pādodakaṃ    pādapīṭhaṃ    pādakathalikaṃ
paṭisāmetabbaṃ sace so deso uklāpo hoti so deso sammajjitabbo.
     {94.7}    Sace   antevāsiko   nahāyitukāmo   hoti   nahānaṃ
paṭiyādetabbaṃ    sace    sītena    attho   hoti   sītaṃ   paṭiyādetabbaṃ
sace uṇhena attho hoti uṇhaṃ paṭiyādetabbaṃ.
     {94.8}   Sace   antevāsiko   jantāgharaṃ   pavisitukāmo   hoti
cuṇṇaṃ    sannetabbaṃ    mattikā    temetabbā    jantāgharapīṭhaṃ   ādāya
gantvā    jantāgharapīṭhaṃ    datvā    cīvaraṃ    paṭiggahetvā    ekamantaṃ
nikkhipitabbaṃ    cuṇṇaṃ    dātabbaṃ    mattikā   dātabbā   sace   ussahati
jantāgharaṃ     pavisitabbaṃ     jantāgharaṃ    pavisantena    mattikāya    mukhaṃ
makkhetvā    purato    ca    pacchato   ca   paṭicchādetvā   jantāgharaṃ
pavisitabbaṃ   na   there   bhikkhū   anūpakhajja   nisīditabbaṃ   na  navā  bhikkhū
āsanena     paṭibāhetabbā    jantāghare    antevāsikassa    parikammaṃ
kātabbaṃ    jantāgharā    nikkhamantena    jantāgharapīṭhaṃ   ādāya   purato
ca    pacchato   ca   paṭicchādetvā   jantāgharā   nikkhamitabbaṃ   udakepi
antevāsikassa    parikammaṃ    kātabbaṃ   nahātena   paṭhamataraṃ   uttaritvā
attano        gattaṃ        vodakaṃ        katvā       nivāsetvā
Antevāsikassa    gattato    udakaṃ    pamajjitabbaṃ    nivāsanaṃ    dātabbaṃ
saṅghāṭi    dātabbā    jantāgharapīṭhaṃ    ādāya    paṭhamataraṃ   āgantvā
āsanaṃ   paññāpetabbaṃ   pādodakaṃ   pādapīṭhaṃ   pādakathalikaṃ   upanikkhipitabbaṃ
antevāsiko pānīyena pucchitabbo.
     {94.9}  Yasmiṃ  vihāre  antevāsiko  viharati  sace  so vihāro
uklāpo   hoti  sace  ussahati  sodhetabbo  vihāraṃ  sodhentena  paṭhamaṃ
pattacīvaraṃ   nīharitvā   ekamantaṃ   nikkhipitabbaṃ  nisīdanapaccattharaṇaṃ  nīharitvā
ekamantaṃ   nikkhipitabbaṃ   bhisibimbohanaṃ   nīharitvā   ekamantaṃ   nikkhipitabbaṃ
mañco   nīcaṃ   katvā   sādhukaṃ  aparighaṃsantena  asaṅghaṭṭantena  kavāṭapiṭṭhaṃ
nīharitvā  ekamantaṃ  nikkhipitabbo  pīṭhaṃ  nīcaṃ  katvā  sādhukaṃ  aparighaṃsantena
asaṅghaṭṭantena     kavāṭapiṭṭhaṃ     nīharitvā     ekamantaṃ    nikkhipitabbaṃ
mañcapaṭipādakā     nīharitvā    ekamantaṃ    nikkhipitabbā    kheḷamallako
nīharitvā   ekamantaṃ   nikkhipitabbo   apassenaphalakaṃ   nīharitvā  ekamantaṃ
nikkhipitabbaṃ     bhummattharaṇaṃ     yathāpaññattaṃ    sallakkhetvā    nīharitvā
ekamantaṃ nikkhipitabbaṃ.
     {94.10}  Sace  vihāre  santānakaṃ  ullokā  paṭhamaṃ ohāretabbaṃ
ālokasandhikaṇṇabhāgā    pamajjitabbā    sace   gerukaparikammakatā   bhitti
kaṇṇakitā  hoti  coḷakaṃ temetvā pīḷetvā pamajjitabbā sace kāḷavaṇṇakatā
bhūmi   kaṇṇakitā   hoti  coḷakaṃ  temetvā  pīḷetvā  pamajjitabbā  sace
akatā   hoti  bhūmi  udakena  paripphosetvā  sammajjitabbā  mā  vihāro
Rajena ūhaññīti saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ
     {94.11}   bhummattharaṇaṃ   otāpetvā   sodhetvā  pappoṭetvā
atiharitvā       yathāpaññattaṃ       paññāpetabbaṃ       mañcapaṭipādakā
otāpetvā   pamajjitvā   atiharitvā   yathāṭhāne   ṭhapetabbā  mañco
otāpetvā  sodhetvā  pappoṭetvā  nīcaṃ  katvā  sādhukaṃ aparighaṃsantena
asaṅghaṭṭantena    kavāṭapiṭṭhaṃ   atiharitvā   yathāpaññattaṃ   paññāpetabbo
pīṭhaṃ  otāpetvā  sodhetvā pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena
asaṅghaṭṭantena    kavāṭapiṭṭhaṃ    atiharitvā   yathāpaññattaṃ   paññāpetabbaṃ
bhisibimbohanaṃ    otāpetvā    sodhetvā    pappoṭetvā   atiharitvā
yathāpaññattaṃ      paññāpetabbaṃ      nisīdanapaccattharaṇaṃ      otāpetvā
sodhetvā    pappoṭetvā    atiharitvā    yathāpaññattaṃ   paññāpetabbaṃ
kheḷamallako  otāpetvā  pamajjitvā  atiharitvā  yathāṭhāne  ṭhapetabbo
apassenaphalakaṃ  otāpetvā  pamajjitvā  atiharitvā  yathāṭhāne  ṭhapetabbaṃ
pattacīvaraṃ  nikkhipitabbaṃ  pattaṃ  nikkhipantena  ekena  hatthena pattaṃ gahetvā
ekena  hatthena  heṭṭhāmañcaṃ  vā  heṭṭhāpīṭhaṃ  vā  parāmasitvā  patto
nikkhipitabbo   na   ca   anantarahitāya  bhūmiyā  patto  nikkhipitabbo  cīvaraṃ
nikkhipantena  ekena  hatthena  cīvaraṃ  gahetvā  ekena  hatthena cīvaravaṃsaṃ
vā  cīvararajjuṃ  vā  pamajjitvā  pārato  antaṃ  orato bhogaṃ katvā cīvaraṃ
nikkhipitabbaṃ.
     {94.12}   Sace   puratthimā   sarajā  vātā  vāyanti  puratthimā
Vātapānā    thaketabbā    sace   pacchimā   sarajā   vātā   vāyanti
pacchimā    vātapānā    thaketabbā   sace   uttarā   sarajā   vātā
vāyanti    uttarā   vātapānā   thaketabbā   sace   dakkhiṇā   sarajā
vātā   vāyanti   dakkhiṇā   vātapānā   thaketabbā   sace   sītakālo
hoti    divā    vātapānā    vivaritabbā    rattiṃ   thaketabbā   sace
uṇhakālo hoti divā vātapānā thaketabbā rattiṃ vivaritabbā.
     {94.13}  Sace  pariveṇaṃ  uklāpaṃ  hoti pariveṇaṃ sammajjitabbaṃ sace
koṭṭhako  uklāpo  hoti  koṭṭhako  sammajjitabbo  sace  upaṭṭhānasālā
uklāpā    hoti    upaṭṭhānasālā   sammajjitabbā   sace   aggisālā
uklāpā   hoti   aggisālā   sammajjitabbā   sace  vaccakuṭī  uklāpā
hoti    vaccakuṭī    sammajjitabbā   sace   pānīyaṃ   na   hoti   pānīyaṃ
upaṭṭhāpetabbaṃ   sace   paribhojanīyaṃ  na  hoti  paribhojanīyaṃ  upaṭṭhāpetabbaṃ
sace    ācamanakumbhiyā    udakaṃ    na    hoti   ācamanakumbhiyā   udakaṃ
āsiñcitabbaṃ.
     {94.14}    Sace   antevāsikassa   anabhirati   uppannā   hoti
ācariyena    vūpakāsetabbā    vūpakāsāpetabbā    dhammakathā    vāssa
kātabbā   sace   antevāsikassa   kukkuccaṃ   uppannaṃ  hoti  ācariyena
vinodetabbaṃ    vinodāpetabbaṃ    dhammakathā    vāssa   kātabbā   sace
antevāsikassa    diṭṭhigataṃ    uppannaṃ   hoti   ācariyena   vivecetabbaṃ
vivecāpetabbaṃ   dhammakathā   vāssa   kātabbā   .  sace  antevāsiko
garudhammaṃ      ajjhāpanno      hoti      parivāsāraho     ācariyena
Ussukkaṃ   kātabbaṃ   kinti   nu   kho   saṅgho   antevāsikassa  parivāsaṃ
dadeyyāti    sace    antevāsiko    mūlāya    paṭikassanāraho   hoti
ācariyena   ussukkaṃ   kātabbaṃ   kinti   nu   kho   saṅgho  antevāsikaṃ
mūlāya    paṭikasseyyāti    sace   antevāsiko   mānattāraho   hoti
ācariyena   ussukkaṃ   kātabbaṃ   kinti   nu  kho  saṅgho  antevāsikassa
mānattaṃ    dadeyyāti    sace    antevāsiko    abbhānāraho   hoti
ācariyena   ussukkaṃ   kātabbaṃ   kinti   nu   kho   saṅgho  antevāsikaṃ
abbheyyāti.
     {94.15}    Sace   saṅgho   antevāsikassa   kammaṃ   kattukāmo
hoti   tajjanīyaṃ   vā   niyassaṃ   vā   pabbājanīyaṃ  vā  paṭisāraṇīyaṃ  vā
ukkhepanīyaṃ   vā   ācariyena   ussukkaṃ   kātabbaṃ   kinti  nukho  saṅgho
antevāsikassa    kammaṃ   na   kareyya   lahukāya   vā   pariṇāmeyyāti
kataṃ    vā   panassa   hoti   saṅghena   kammaṃ   tajjanīyaṃ   vā   niyassaṃ
vā   pabbājanīyaṃ   vā   paṭisāraṇīyaṃ   vā   ukkhepanīyaṃ  vā  ācariyena
ussukkaṃ    kātabbaṃ    kinti   nu   kho   antevāsiko   sammāvatteyya
lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti.
     {94.16}  Sace  antevāsikassa  cīvaraṃ  dhovitabbaṃ  hoti ācariyena
ācikkhitabbaṃ    evaṃ    dhoveyyāsīti   ussukkaṃ   vā   kātabbaṃ   kinti
nu   kho   antevāsikassa   cīvaraṃ   dhoviyethāti   sace   antevāsikassa
cīvaraṃ   kātabbaṃ   hoti   ācariyena   ācikkhitabbaṃ   evaṃ   kareyyāsīti
ussukkaṃ   vā  kātabbaṃ  kinti  nu  kho  antevāsikassa  cīvaraṃ  kariyethāti
Sace   antevāsikassa   rajanaṃ   pacitabbaṃ   hoti  ācariyena  ācikkhitabbaṃ
evaṃ  paceyyāsīti  ussukkaṃ  vā  kātabbaṃ  kinti  nu  kho  antevāsikassa
rajanaṃ  paciyethāti  sace  antevāsikassa  cīvaraṃ  rajetabbaṃ  hoti ācariyena
ācikkhitabbaṃ   evaṃ   rajeyyāsīti  ussukkaṃ  vā  kātabbaṃ  kinti  nu  kho
antevāsikassa   cīvaraṃ  rajiyethāti  cīvaraṃ  rajentena  sādhukaṃ  samparivattakaṃ
samparivattakaṃ   rajetabbaṃ   na  ca  acchinne  theve  pakkamitabbaṃ  .  sace
antevāsiko    gilāno    hoti   yāvajīvaṃ   upaṭṭhātabbo   vuṭṭhānassa
āgametabbanti.
                  Antevāsikavattaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 4 page 120-127. https://84000.org/tipitaka/read/roman_read.php?B=4&A=2449              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=2449              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=94&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=26              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]