ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [95]   Tena   kho   pana  samayena  antevāsikā  ācariyesu  na
sammāvattanti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   na  bhikkhave
antevāsikena   ācariyamhi   na  sammāvattitabbaṃ  yo  na  sammāvatteyya
āpatti   dukkaṭassāti  .  neva  sammā  vattanti  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   asammāvattantaṃ   paṇāmetuṃ  .
Evañca    pana   bhikkhave   paṇāmetabbo   .   paṇāmemi   tanti   vā
māyidha   paṭikkamīti   vā   nīhara   te   pattacīvaranti   vā  nāhaṃ  tayā
upaṭṭhātabboti    vā    kāyena    viññāpeti    vācāya   viññāpeti
kāyena    vācāya   viññāpeti   paṇāmito   hoti   antevāsiko   na
kāyena   viññāpeti   na   vācāya   viññāpeti   na  kāyena  vācāya
viññāpeti   na   paṇāmito   hoti   antevāsikoti  .  tena  kho  pana

--------------------------------------------------------------------------------------------- page128.

Samayena antevāsikā paṇāmitā na khamāpenti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave khamāpetunti . neva khamāpenti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave paṇāmitena na khamāpetabbo yo na khamāpeyya āpatti dukkaṭassāti . tena kho pana samayena ācariyā khamāpiyamānā na khamanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave khamitunti . Neva khamanti. Antevāsikā pakkamantipi vibbhamantipi titthiyesupi saṅkamanti . Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave khamāpiyamānena na khamitabbaṃ yo na khameyya āpatti dukkaṭassāti. {95.1} Tena kho pana samayena ācariyā sammāvattantaṃ paṇāmenti asammāvattantaṃ na paṇāmenti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave sammāvattanto paṇāmetabbo yo paṇāmeyya āpatti dukkaṭassa na ca bhikkhave asammāvattanto na paṇāmetabbo yo na paṇāmeyya āpatti dukkaṭassa. {95.2} Pañcahi bhikkhave aṅgehi samannāgato antevāsiko paṇāmetabbo ācariyamhi nādhimattaṃ pemaṃ hoti nādhimatto pasādo hoti nādhimattā hirī hoti nādhimatto gāravo hoti nādhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgato antevāsiko paṇāmetabbo. {95.3} Pañcahi bhikkhave aṅgehi samannāgato antevāsiko na paṇāmetabbo ācariyamhi adhimattaṃ pemaṃ hoti adhimatto pasādo hoti

--------------------------------------------------------------------------------------------- page129.

Adhimattā hirī hoti adhimatto gāravo hoti adhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgato antevāsiko na paṇāmetabbo. {95.4} Pañcahi bhikkhave aṅgehi samannāgato antevāsiko alaṃ paṇāmetuṃ ācariyamhi nādhimattaṃ pemaṃ hoti nādhimatto pasādo hoti nādhimattā hirī hoti nādhimatto gāravo hoti nādhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgato antevāsiko alaṃ paṇāmetuṃ. {95.5} Pañcahi bhikkhave aṅgehi samannāgato antevāsiko nālaṃ paṇāmetuṃ ācariyamhi adhimattaṃ pemaṃ hoti adhimatto pasādo hoti adhimattā hirī hoti adhimatto gāravo hoti adhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgato antevāsiko nālaṃ paṇāmetuṃ. {95.6} Pañcahi bhikkhave aṅgehi samannāgataṃ antevāsikaṃ appaṇāmento ācariyo sātisāro hoti paṇāmento anatisāro hoti ācariyamhi nādhimattaṃ pemaṃ hoti nādhimatto pasādo hoti nādhimattā hirī hoti nādhimatto gāravo hoti nādhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgataṃ antevāsikaṃ appaṇāmento ācariyo sātisāro hoti paṇāmento anatisāro hoti. {95.7} Pañcahi bhikkhave aṅgehi samannāgataṃ antevāsikaṃ paṇāmento ācariyo sātisāro hoti appaṇāmento anatisāro hoti ācariyamhi adhimattaṃ pemaṃ hoti adhimatto pasādo hoti

--------------------------------------------------------------------------------------------- page130.

Adhimattā hirī hoti adhimatto gāravo hoti adhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgataṃ antevāsikaṃ paṇāmento ācariyo sātisāro hoti appaṇāmento anatisāro hotīti.


             The Pali Tipitaka in Roman Character Volume 4 page 127-130. https://84000.org/tipitaka/read/roman_read.php?B=4&A=2596&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=2596&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=95&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=27              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]