ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [101]  Tena  kho  pana  samayena  magadhesu pañca ābādhā ussannā
honti    kuṭṭhaṃ    gaṇḍo   kilāso   soso   apamāro   .   manussā
pañcahi   ābādhehi   phuṭṭhā   jīvakaṃ   komārabhaccaṃ   upasaṅkamitvā  evaṃ
vadenti  1-  sādhu  no  ācariya  tikicchāhīti. Ahaṃ khvayyā 2- bahukicco
bahukaraṇīyo   rājā  ca  me  māgadho  seniyo  bimbisāro  upaṭṭhātabbo
itthāgārañca  buddhappamukho  ca  saṅgho  3-  nāhaṃ  sakkomi  tikicchitunti.
Sabbaṃ  sāpateyyañca  te  ācariya  hotu  mayañca  te  dāsā  sādhu  no
ācariya  tikicchāhīti  .  ahaṃ  khvayyā  4-  bahukicco  bahukaraṇīyo  rājā
ca   me   māgadho   seniyo   bimbisāro   upaṭṭhātabbo  itthāgārañca
buddhappamukho  ca  saṅgho  5-  nāhaṃ  sakkomi  tikicchitunti  .  athakho tesaṃ
manussānaṃ    etadahosi    ime   kho   samaṇā   sakyaputtiyā   sukhasīlā
sukhasamācārā    subhojanāni    bhuñjitvā    nīvātesu   sayanesu   sayanti
yannūna     mayaṃ     samaṇesu     sakyaputtiyesu    pabbajeyyāma    tattha
bhikkhū      ceva     upaṭṭhahissanti     jīvako     ca     komārabhacco
@Footnote: 1 Ma. Yu. vadanti .  2-4 Sī. ahamayyo. Ma. khvayyo. Yu. ahaṃ khoyyo.
@Rā. ahaṃ ayyo. ito paraṃ īdisameva.
@3-5 Ma. Yu. Rā. bhikkhusaṅgho. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page149.

Tikicchissatīti . athakho te manussā bhikkhū upasaṅkamitvā pabbajjaṃ yāciṃsu . te bhikkhū pabbājesuṃ upasampādesuṃ . te bhikkhū ceva upaṭṭhahiṃsu jīvako ca komārabhacco tikicchi . tena kho pana samayena bhikkhū bahū gilāne bhikkhū upaṭṭhahantā yācanabahulā viññattibahulā viharanti gilānabhattaṃ detha gilānupaṭṭhākabhattaṃ detha gilānabhesajjaṃ dethāti . jīvakopi komārabhacco bahū gilāne bhikkhū tikicchanto aññataraṃ rājakiccaṃ parihāpesi. {101.1} Aññataropi puriso pañcahi ābādhehi phuṭṭho jīvakaṃ komārabhaccaṃ upasaṅkamitvā etadavoca sādhu maṃ ācariya tikicchāhīti . Ahaṃ khvayya bahukicco bahukaraṇīyo rājā ca me māgadho seniyo bimbisāro upaṭṭhātabbo itthāgārañca buddhappamukho ca saṅgho nāhaṃ sakkomi tikicchitunti . sabbaṃ sāpateyyañca te ācariya hotu ahañca te dāso sādhu maṃ ācariya tikicchāhīti . ahaṃ khvayya bahukicco bahukaraṇīyo rājā ca me māgadho seniyo bimbisāro upaṭṭhātabbo itthāgārañca buddhappamukho ca saṅgho nāhaṃ sakkomi tikicchitunti . Athakho tassa purisassa etadahosi ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nīvātesu sayanesu sayanti yannūnāhaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ tattha bhikkhū ceva upaṭṭhahissanti jīvako ca komārabhacco tikicchissati sohaṃ 1- arogo vibbhamissāmīti . athakho @Footnote: 1 Ma. somhi.

--------------------------------------------------------------------------------------------- page150.

So puriso bhikkhū upasaṅkamitvā pabbajjaṃ yāci . taṃ bhikkhū pabbājesuṃ upasampādesuṃ . taṃ bhikkhū ceva upaṭṭhahiṃsu jīvako ca komārabhacco tikicchi . so arogo vibbhami . addasā kho jīvako komārabhacco taṃ purisaṃ vibbhantaṃ disvāna taṃ purisaṃ etadavoca nanu tvaṃ ayya 1- bhikkhūsu pabbajito ahosīti . evaṃ ācariyāti . kissa pana tvaṃ ayya 2- evarūpaṃ akāsīti . athakho so puriso jīvakassa komārabhaccassa etamatthaṃ ārocesi . jīvako komārabhacco ujjhāyati khīyati vipāceti kathaṃ hi nāma bhadantā pañcahi ābādhehi phuṭṭhaṃ pabbājessantīti. {101.2} Athakho jīvako komārabhacco yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca sādhu bhante ayyā pañcahi ābādhehi phuṭṭhaṃ na pabbājeyyunti . athakho bhagavā jīvakaṃ komārabhaccaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. {101.3} Athakho jīvako komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabbo yo pabbājeyya @Footnote: 1-2 sabbattha ayyoti dissati.

--------------------------------------------------------------------------------------------- page151.

Āpatti dukkaṭassāti.


             The Pali Tipitaka in Roman Character Volume 4 page 148-151. https://84000.org/tipitaka/read/roman_read.php?B=4&A=3036&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=3036&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=101&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=31              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=101              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1233              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1233              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]