ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [115]  Tena  kho  pana  samayena  bhagavā  tattheva  rājagahe vassaṃ
vasi   tattha   hemantaṃ   tattha   gimhaṃ   .   manussā  ujjhāyanti  khīyanti
vipācenti    āhundarikā   samaṇānaṃ   sakyaputtiyānaṃ   disā   andhakārā
na   imesaṃ  disā  pakkhāyantīti  .  assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ
ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ  .  athakho  te  bhikkhū  bhagavato
etamatthaṃ  ārocesuṃ  .  athakho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi
gacchānanda   avāpuraṇaṃ   1-   ādāya   anupariveṇiyaṃ  bhikkhūnaṃ  ārocehi
icchātāvuso    bhagavā    dakkhiṇāgiriṃ   cārikaṃ   pakkamituṃ   yassāyasmato
attho   so   āgacchatūti   .  evaṃ  bhanteti  kho  āyasmā  ānando
bhagavato   paṭissutvā   2-  avāpuraṇaṃ  3-  ādāya  anupariveṇiyaṃ  bhikkhūnaṃ
ārocesi    icchatāvuso    bhagavā    dakkhiṇāgiriṃ    cārikaṃ    pakkamituṃ
yassāyasmato    attho    so    āgacchatūti    .   bhikkhū   evamāhaṃsu
bhagavatā   āvuso   ānanda   paññattaṃ   dasa   vassāni   nissāya  vatthuṃ
@Footnote: 1-3 apāpuraṇantipi pāṭho .    2 Ma. paṭissuṇitvā.

--------------------------------------------------------------------------------------------- page162.

Dasavassena nissayaṃ dātuṃ tattha ca no gantabbaṃ bhavissati nissayo ca gahetabbo bhavissati ittaro ca vāso bhavissati puna ca paccāgantabbaṃ bhavissati puna ca nissayo gahetabbo bhavissati sace amhākaṃ ācariyupajjhāyā gamissanti mayampi gamissāma no ce amhākaṃ ācariyupajjhāyā gamissanti mayampi na gamissāma lahucittakatā no āvuso ānanda paññāyissatīti. {115.1} Athakho bhagavā ogaṇena bhikkhusaṅghena dakkhiṇāgiriṃ cārikaṃ pakkāmi. {115.2} Athakho bhagavā dakkhiṇāgirismiṃ yathābhirantaṃ viharitvā punadeva rājagahaṃ paccāgacchi . athakho bhagavā āyasmantaṃ ānandaṃ āmantesi kinnu kho ānanda tathāgato ogaṇena bhikkhusaṅghena dakkhiṇāgiriṃ cārikaṃ pakkantoti . athakho āyasmā ānando bhagavato etamatthaṃ ārocesi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave byattena bhikkhunā paṭibalena pañca vassāni nissāya vatthuṃ abyattena yāvajīvaṃ. [116] Pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ 1- na asekhena sīlakkhandhena samannāgato hoti na asekhena samādhikkhandhena samannāgato hoti na asekhena paññākkhandhena samannāgato hoti na asekhena vimuttikkhandhena samannāgato hoti na asekhena vimuttiñāṇadassanakkhandhena @Footnote: 1 Po. sabbattha vaṭṭhabbaṃ.

--------------------------------------------------------------------------------------------- page163.

Samannāgato hoti imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. {116.1} Pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ asekhena sīlakkhandhena samannāgato hoti asekhena samādhikkhandhena samannāgato hoti asekhena paññākkhandhena samannāgato hoti asekhena vimuttikkhandhena samannāgato hoti asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. {116.2} Aparehipi bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ assaddho hoti ahiriko hoti anottāpī hoti kusīto hoti muṭṭhassati hoti imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. {116.3} Pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ saddho hoti hirimā hoti ottāpī hoti āraddhaviriyo hoti upaṭṭhitassati hoti imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. {116.4} Aparehipi bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ adhisīle sīlavipanno hoti ajjhācāre ācāravipanno hoti atidiṭṭhiyā diṭṭhivipanno hoti appassuto hoti duppañño hoti imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. {116.5} Pañcahi bhikkhave aṅgehi samannāgatena

--------------------------------------------------------------------------------------------- page164.

Bhikkhunā anissitena vatthabbaṃ na adhisīle sīlavipanno hoti na ajjhācāre ācāravipanno hoti na atidiṭṭhiyā diṭṭhivipanno hoti bahussuto hoti paññavā hoti imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. {116.6} Aparehipi bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ āpattiṃ na jānāti anāpattiṃ na jānāti lahukaṃ āpattiṃ na jānāti garukaṃ āpattiṃ na jānāti ubhayāni kho panassa pātimokkhāni vitthārena na svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. {116.7} Pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ āpattiṃ jānāti anāpattiṃ jānāti lahukaṃ āpattiṃ jānāti garukaṃ āpattiṃ jānāti ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. {116.8} Aparehipi bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ āpattiṃ na jānāti anāpattiṃ na jānāti lahukaṃ āpattiṃ na jānāti garukaṃ āpattiṃ na jānāti ūnapañcavasso hoti imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

--------------------------------------------------------------------------------------------- page165.

{116.9} Pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ āpattiṃ jānāti anāpattiṃ jānāti lahukaṃ āpattiṃ jānāti garukaṃ āpattiṃ jānāti pañcavasso vā hoti atirekapañcavasso vā imehi kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. [117] Chahi bhikkhave aṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ na asekhena sīlakkhandhena samannāgato na asekhena samādhikkhandhena samannāgato hoti na asekhena paññākkhandhena samannāgato hoti na asekhena vimuttikkhandhena samannāgato hoti na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti ūnapañcavasso hoti imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. {117.1} Chahi bhikkhave aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ asekhena sīlakkhandhena samannāgato hoti asekhena samādhikkhandhena samannāgato hoti asekhena paññākkhandhena samannāgato hoti asekhena vimuttikkhandhena samannāgato hoti asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti pañcavasso vā hoti atirekapañcavasso vā imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. {117.2} Aparehipi bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ assaddho hoti ahiriko hoti anottāpī hoti

--------------------------------------------------------------------------------------------- page166.

Kusīto hoti muṭṭhassati hoti ūnapañcavasso hoti imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. {117.3} Chahi bhikkhave aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ . saddho hoti hirimā hoti ottāpī hoti āraddhaviriyo hoti upaṭṭhitassati hoti pañcavasso vā hoti atirekapañcavasso vā imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. {117.4} Aparehipi bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ adhisīle sīlavipanno hoti ajjhācāre ācāravipanno hoti atidiṭṭhiyā diṭṭhivipanno hoti appassuto hoti duppañño hoti ūnapañcavasso hoti imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. {117.5} Chahi bhikkhave aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ na adhisīle sīlavipanno hoti na ajjhācāre ācāravipanno hoti na atidiṭṭhiyā diṭṭhivipanno hoti bahussuto hoti paññavā hoti pañcavasso vā hoti atirekapañcavasso vā imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. {117.6} Aparehipi bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ āpattiṃ na jānāti anāpattiṃ na jānāti lahukaṃ āpattiṃ na jānāti garukaṃ āpattiṃ na jānāti ubhayāni kho panassa pātimokkhāni vitthārena na

--------------------------------------------------------------------------------------------- page167.

Svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso ūnapañcavasso hoti imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. {117.7} Chahi bhikkhave aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ āpattiṃ jānāti anāpattiṃ jānāti lahukaṃ āpattiṃ jānāti garukaṃ āpattiṃ jānāti ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso pañcavasso vā hoti atirekapañcavasso vā imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbanti. Abhayūvarabhāṇavāraṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 4 page 161-167. https://84000.org/tipitaka/read/roman_read.php?B=4&A=3308&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=3308&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=115&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=39              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=115              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1471              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1471              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]