ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [127]   Tena  kho  pana  samayena  aññataro  nāgo  nāgayoniyā
aṭṭiyati   harāyati   jigucchati   .   athakho   tassa   nāgassa  etadahosi
kena   nu   kho   ahaṃ  upāyena  nāgayoniyā  ca  parimucceyyaṃ  khippañca
manussattaṃ    paṭilabheyyanti    .   athakho   tassa   nāgassa   etadahosi
ime   kho   samaṇā  sakyaputtiyā  dhammacārino  samacārino  brahmacārino
saccavādino    sīlavanto    kalyāṇadhammā   sace   kho   ahaṃ   samaṇesu
sakyaputtiyesu    pabbajeyyaṃ    evāhaṃ   nāgayoniyā   ca   parimucceyyaṃ
khippañca  manussattaṃ  paṭilabheyyanti  .  athakho  so  nāgo  māṇavakavaṇṇena
bhikkhū    upasaṅkamitvā    pabbajjaṃ   yāci   .   taṃ   bhikkhū   pabbājesuṃ
upasampādesuṃ   .   tena   kho   pana  samayena  so  nāgo  aññatarena
bhikkhunā   saddhiṃ   paccantime   vihāre   paṭivasati  .  athakho  so  bhikkhu
rattiyā   paccūsasamayaṃ   paccuṭṭhāya   ajjhokāse   caṅkamati   .   athakho
@Footnote: 1 Ma. itisaddo dissati.
So   nāgo   tassa   bhikkhuno   nikkhante  vissaṭṭho  niddaṃ  okkami .
Sabbo   vihāro   ahinā   puṇṇo   .   vātapānehi  bhogā  nikkhantā
honti   .  athakho  so  bhikkhu  vihāraṃ  pavisissāmīti  kavāṭaṃ  paṇāmento
addasa     sabbaṃ    vihāraṃ    ahinā    puṇṇaṃ    vātapānehi    bhoge
nikkhante   disvāna   bhīto   vissaramakāsi   .   bhikkhū   upadhāvitvā  taṃ
bhikkhuṃ    etadavocuṃ    kissa   tvaṃ   āvuso   vissaramakāsīti   .   ayaṃ
āvuso    sabbo    vihāro    ahinā   puṇṇo   vātapānehi   bhogā
nikkhantāti   .   athakho   so   nāgo   tena   saddena   paṭibujjhitvā
sake   āsane   nisīdi   .  bhikkhū  evamāhaṃsu  kosi  tvaṃ  āvusoti .
Ahaṃ bhante nāgoti. Kissa pana tvaṃ āvuso evarūpamakāsīti.
     {127.1}  Athakho  so  nāgo  bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū
bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā etasmiṃ nidāne etasmiṃ
pakaraṇe   bhikkhusaṅghaṃ   sannipātāpetvā   taṃ   nāgaṃ   etadavoca  tumhe
khvattha   1-  nāgā  aviruḷhidhammā  imasmiṃ  dhammavinaye  gaccha  tvaṃ  nāga
tattheva    cātuddase    paṇṇarase   aṭṭhamiyā   ca   pakkhassa   uposathaṃ
upavasa   evaṃ   tvaṃ   nāgayoniyā   ca  parimuccissasi  khippañca  manussattaṃ
paṭilabhissasīti   .   athakho   so   nāgo   aviruḷhidhammo  kirāhaṃ  imasmiṃ
dhammavinayeti   dukkhī   dummano   assūni   pavattayamāno   vissaraṃ  karitvā
pakkāmi   .   athakho   bhagavā   bhikkhū   āmantesi   dveme   bhikkhave
paccayā    nāgassa   sabhāvapātukammāya   yadā   ca   sajātiyā   methunaṃ
@Footnote: 1 Ma. khottha.
Dhammaṃ   paṭisevati   yadā   ca   vissaṭṭho   niddaṃ   okkamati  ime  kho
bhikkhave   dve   paccayā   nāgassa  sabhāvapātukammāya  .  tiracchānagato
bhikkhave     anupasampanno     na     upasampādetabbo     upasampanno
nāsetabboti.



             The Pali Tipitaka in Roman Character Volume 4 page 175-177. https://84000.org/tipitaka/read/roman_read.php?B=4&A=3602              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=3602              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=127&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=127              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1997              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1997              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]