![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[128] Tena kho pana samayena aññataro māṇavako mātaraṃ jīvitā voropesi . so tena pāpakena kammena aṭṭiyati harāyati jigucchati . athakho tassa māṇavakassa etadahosi kena nu kho ahaṃ upāyena imassa pāpakassa kammassa nikkhantiṃ kareyyanti . Athakho tassa māṇavakassa etadahosi ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā sace kho ahaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ evāhaṃ imassa pāpakassa kammassa nikkhantiṃ kareyyanti. {128.1} Athakho so māṇavako bhikkhū upasaṅkamitvā pabbajjaṃ yāci . bhikkhū āyasmantaṃ upāliṃ etadavocuṃ pubbepi kho āvuso upāli nāgo māṇavakavaṇṇena bhikkhūsu pabbajito iṅghāvuso upāli imaṃ māṇavakaṃ anuyuñjāhīti . athakho so māṇavako āyasmatā upālinā anuyuñjiyamāno etamatthaṃ ārocesi . Āyasmā upāli bhikkhūnaṃ etamatthaṃ ārocesi . bhikkhū bhagavato etamatthaṃ ārocesuṃ . mātughātako bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabboti. [129] Tena kho pana samayena aññataro māṇavako pitaraṃ jīvitā voropesi . so tena pāpakena kammena aṭṭiyati harāyati jigucchati . athakho tassa māṇavakassa etadahosi kena nu kho ahaṃ upāyena imassa pāpakassa kammassa nikkhantiṃ kareyyanti . Athakho tassa māṇavakassa etadahosi ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā sace kho ahaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ evāhaṃ imassa pāpakassa kammassa nikkhantiṃ kareyyanti . athakho so māṇavako bhikkhū upasaṅkamitvā pabbajjaṃ yāci . bhikkhū āyasmantaṃ upāliṃ etadavocuṃ pubbepi kho āvuso upāli nāgo māṇavakavaṇṇena bhikkhūsu pabbajito iṅghāvuso upāli imaṃ māṇavakaṃ anuyuñjāhīti . athakho so māṇavako āyasmatā upālinā anuyuñjiyamāno etamatthaṃ ārocesi . āyasmā upāli bhikkhūnaṃ etamatthaṃ ārocesi . bhikkhū bhagavato etamatthaṃ ārocesuṃ. Pitughātako bhikkhave anupasampanno na anupasampādetabbo upasampanno nāsetabboti. [130] Tena kho pana samayena sambahulā bhikkhū sāketā sāvatthiṃ addhānamaggapaṭipannā honti . antarāmagge corā nikkhamitvā ekacce bhikkhū acchindiṃsu ekacce bhikkhū haniṃsu . Sāvatthiyā rājabhaṭā nikkhamitvā ekacce core aggahesuṃ . Ekacce corā palāyiṃsu . ye te palāyiṃsu te bhikkhūsu pabbajiṃsu . ye te gahitā te vadhāya onīyanti . addasaṃsu kho te pabbajitā te core vadhāya onīyamāne disvāna evamāhaṃsu sādhu kho mayaṃ palāyimhā sacajja 1- mayaṃ gayheyyāma mayampi evameva haññeyyāmāti . bhikkhū evamāhaṃsu kiṃ pana tumhe āvuso akatthāti . athakho te pabbajitā bhikkhūnaṃ etamatthaṃ ārocesuṃ . bhikkhū bhagavato etamatthaṃ ārocesuṃ . arahanto ete bhikkhave bhikkhū arahantaghātako bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabboti.The Pali Tipitaka in Roman Character Volume 4 page 177-179. https://84000.org/tipitaka/read/roman_read.php?B=4&A=3640 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=3640 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=128&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=45 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=128 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2022 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2022 Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]