ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [139]   Tena   kho   pana   samayena   āyasmato  mahākassapassa
upasampadāpekkho   hoti   .  athakho  āyasmā  mahākassapo  āyasmato
ānandassa    santike    dūtaṃ    pāhesi    āgacchatu   ānando   imaṃ

--------------------------------------------------------------------------------------------- page187.

Anussāvessatīti 1- . āyasmā ānando evamāha nāhaṃ ussahāmi therassa nāmaṃ gahetuṃ garu me theroti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave gottenapi anussāvetunti. [140] Tena kho pana samayena āyasmato mahākassapassa dve upasampadāpekkhā honti . te vivadanti ahaṃ paṭhamaṃ upasampajjissāmi ahaṃ paṭhamaṃ upasampajjissāmīti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave dve ekānussāvane kātunti . tena kho pana samayena sambahulānaṃ therānaṃ upasampadāpekkhā honti . te vivadanti ahaṃ paṭhamaṃ upasampajjissāmi ahaṃ paṭhamaṃ upasampajjissāmīti . Therā evamāhaṃsu handa mayaṃ āvuso sabbe va ekānussāvane karomāti. Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave dve tayo ekānussāvane kātuṃ tañca kho ekena upajjhāyena na tveva nānupajjhāyenāti. [141] Tena kho pana samayena āyasmā kumārakassapo gabbhavīso upasampanno hoti . athakho āyasmato kumārakassapassa etadahosi bhagavatā paññattaṃ na ūnavīsativasso puggalo upasampādetabboti ahañcamhi gabbhavīso upasampanno upasampanno nu khomhi na nu kho upasampannoti . bhagavato etamatthaṃ ārocesuṃ . yaṃ bhikkhave mātu kucchismiṃ paṭhamaṃ cittaṃ uppannaṃ paṭhamaṃ viññāṇaṃ @Footnote: 1 Sī. Ma. anusāvessatūti.

--------------------------------------------------------------------------------------------- page188.

Pātubhūtaṃ tadupādāya sāvassa jāti anujānāmi bhikkhave gabbhavīsaṃ upasampādetunti. [142] Tena kho pana samayena [1]- upasampannā dissanti kuṭṭhikāpi gaṇḍikāpi kilāsikāpi sosikāpi apamārikāpi . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave upasampādentena terasa 2- antarāyike dhamme pucchituṃ . evañca pana bhikkhave pucchitabbo santi te evarūpā ābādhā kuṭṭhaṃ gaṇḍo kilāso soso apamāro manussosi purisosi bhujissosi anaṇosi nasi rājabhaṭo anuññātosi mātāpitūhi paripuṇṇavīsativassosi paripuṇṇante pattacīvaraṃ kinnāmosi 3- konāmo 4- te upajjhāyoti. {142.1} Tena kho pana samayena bhikkhū ananusiṭṭhe upasampadāpekkhe antarāyike dhamme pucchanti . upasampadāpekkhā vitthāyanti maṅkū honti na sakkonti vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ. {142.2} Anujānāmi bhikkhave paṭhamaṃ anusāsitvā pacchā antarāyike dhamme pucchitunti . tattheva saṅghamajjhe anusāsanti . Upasampadāpekkhā tatheva vitthāyanti maṅkū honti na sakkonti vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ. {142.3} Anujānāmi bhikkhave ekamantaṃ anusāsitvā saṅghamajjhe antarāyike dhamme pucchituṃ . evañca pana bhikkhave anusāsitabbo . paṭhamaṃ upajjhaṃ gāhāpetabbo . upajjhaṃ @Footnote: 1 Po. bhikkhū. 2 Yu. tassa. 3 Ma. Yu. kiṃnāmo so. 4 ko nāmāti amhākaṃ ruci.

--------------------------------------------------------------------------------------------- page189.

Gāhāpetvā pattacīvaraṃ ācikkhitabbaṃ ayante patto ayaṃ saṅghāṭi ayaṃ uttarāsaṅgo ayaṃ antaravāsako gaccha amumhi okāse tiṭṭhāhīti. Bālā abyattā anusāsanti duranusiṭṭhā upasampadāpekkhā vitthāyanti maṅkū honti na sakkonti vissajjetuṃ . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave bālena abyattena anusāsitabbo yo anusāseyya āpatti dukkaṭassa. {142.4} Anujānāmi bhikkhave byattena bhikkhunā paṭibalena anusāsitunti . asammatā anusāsanti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave asammatena anusāsitabbo yo anusāseyya āpatti dukkaṭassa. {142.5} Anujānāmi bhikkhave sammatena anusāsituṃ . evañca pana bhikkhave sammannitabbo . attanā va attānaṃ sammannitabbaṃ parena vā paro sammannitabbo . kathañca attanā va attānaṃ sammannitabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {142.6} suṇātu me bhante saṅgho itthannāmo itthannāmassa āyasmato upasampadāpekkho . yadi saṅghassa pattakallaṃ ahaṃ itthannāmaṃ anusāseyyanti . evaṃ attanā va attānaṃ sammannitabbaṃ . kathañca parena paro sammannitabbo . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {142.7} suṇātu me bhante saṅgho itthannāmo itthannāmassa āyasmato upasampadāpekkho 1- yadi saṅghassa pattakallaṃ itthannāmo itthannāmaṃ @Footnote: 1 upasampadāpekhoti vā pāṭho.

--------------------------------------------------------------------------------------------- page190.

Anusāseyyāti . evaṃ parena paro sammannitabbo . tena sammatena bhikkhunā upasampadāpekkho upasaṅkamitvā evamassa vacanīyo suṇasi itthannāma ayante saccakālo bhūtakālo yaṃ jātaṃ taṃ saṅghamajjhe pucchante santaṃ atthīti vattabbaṃ asantaṃ natthīti vattabbaṃ mā kho vitthāsi mā kho maṅku ahosi evantaṃ pucchissanti santi te evarūpā ābādhā kuṭṭhaṃ gaṇḍo kilāso soso apamāro manussosi purisosi bhujissosi anaṇosi nasi rājabhaṭo anuññātosi mātāpitūhi paripuṇṇavīsativassosi paripuṇṇante pattacīvaraṃ kinnāmosi konāmo te upajjhāyoti . Ekato āgacchanti 1-. Na [2]- ekato āgantabbaṃ. {142.8} Anusāsakena paṭhamataraṃ āgantvā saṅgho ñāpetabbo suṇātu me bhante saṅgho itthannāmo itthannāmassa āyasmato upasampadāpekkho . anusiṭṭho so mayā . yadi saṅghassa pattakallaṃ itthannāmo āgaccheyyāti . Āgacchāhīti vattabbo. Ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā upasampadaṃ yācāpetabbo saṅghambhante upasampadaṃ yācāmi ullumpatu maṃ bhante saṅgho anukampaṃ upādāya . Dutiyampi bhante saṅghaṃ upasampadaṃ yācāmi ullumpatu maṃ bhante saṅgho anukampaṃ upādāya . tatiyampi bhante saṅghaṃ upasampadaṃ yācāmi ullumpatu @Footnote: 1 idaṃ pāṭhadvayaṃ antarā pakkhittaṃ viya khāyati . 2 Ma. bhikkhave.

--------------------------------------------------------------------------------------------- page191.

Maṃ bhante saṅgho anukampaṃ upādāyāti . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {142.9} suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho . yadi saṅghassa pattakallaṃ ahaṃ itthannāmaṃ antarāyike dhamme puccheyyanti . suṇasi itthannāma ayante saccakālo bhūtakālo yaṃ jātaṃ taṃ pucchāmi santaṃ atthīti vattabbaṃ asantaṃ natthīti vattabbaṃ santi te evarūpā ābādhā kuṭṭhaṃ gaṇḍo kilāso soso apamāro manussosi purisosi bhujissosi anaṇosi nasi rājabhaṭo anuññātosi mātāpitūhi paripuṇṇavīsativassosi paripuṇṇante pattacīvaraṃ kinnāmosi konāmo te upajjhāyoti . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {142.10} suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho parisuddho antarāyikehi dhammehi . paripuṇṇassa pattacīvaraṃ . itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena . yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ upasampādeyya itthannāmena upajjhāyena. Esā ñatti. {142.11} Suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho parisuddho antarāyikehi dhammehi . paripuṇṇassa pattacīvaraṃ . itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena . saṅgho itthannāmaṃ upasampādeti itthannāmena

--------------------------------------------------------------------------------------------- page192.

Upajjhāyena . yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa yassa nakkhamati so bhāseyya. Dutiyampi etamatthaṃ vadāmi. {142.12} Suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho parisuddho antarāyikehi dhammehi . paripuṇṇassa pattacīvaraṃ . itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena . saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena . Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa yassa nakkhamati so bhāseyya . tatiyampi etamatthaṃ vadāmi. {142.13} Suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho parisuddho antarāyikehi dhammehi . paripuṇṇassa pattacīvaraṃ . itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena . saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena . yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa yassa nakkhamati so bhāseyya. {142.14} Upasampanno saṅghena itthannāmo itthannāmena upajjhāyena. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. Upasampadākammaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 4 page 186-192. https://84000.org/tipitaka/read/roman_read.php?B=4&A=3835&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=3835&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=139&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=139              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2313              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2313              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]