ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

                      Uposathakkhandhakaṃ
     [147]  Tena  kho  pana  samayena  buddho  bhagavā  rājagahe viharati
gijjhakūṭe    pabbate    .   tena   kho   pana   samayena   aññatitthiyā
paribbājakā   cātuddase   paṇṇarase  aṭṭhamiyā  ca  pakkhassa  sannipatitvā
dhammaṃ   bhāsanti   .   te  manussā  upasaṅkamanti  dhammassavanāya  .  te
labhanti   aññatitthiyesu   paribbājakesu   pemaṃ   labhanti   pasādaṃ   labhanti
aññatitthiyā    paribbājakā    pakkhaṃ    .   athakho   rañño   māgadhassa
seniyassa    bimbisārassa    rahogatassa    paṭisallīnassa   evaṃ   cetaso
parivitakko    udapādi    etarahi    kho    aññatitthiyā    paribbājakā
cātuddase    paṇṇarase   aṭṭhamiyā   ca   pakkhassa   sannipatitvā   dhammaṃ
bhāsanti    te    manussā   upasaṅkamanti   dhammassavanāya   te   labhanti
aññatitthiyesu     paribbājakesu     pemaṃ    labhanti    pasādaṃ    labhanti
aññatitthiyā    paribbājakā    pakkhaṃ    yannūna    ayyāpi    cātuddase
paṇṇarase aṭṭhamiyā ca pakkhassa sannipateyyunti.
     {147.1}   Athakho   rājā   māgadho  seniyo  bimbisāro  yena
bhagavā     tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ     abhivādetvā
ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  rājā  māgadho  seniyo
bimbisāro    bhagavantaṃ    etadavoca   idha   mayhaṃ   bhante   rahogatassa
paṭisallīnassa    evaṃ    cetaso   parivitakko   udapādi   etarahi   kho
aññatitthiyā     paribbājakā     cātuddase     paṇṇarase     aṭṭhamiyā
ca       pakkhassa      sannipatitvā      dhammaṃ      bhāsanti      te
Manussā    upasaṅkamanti    dhammassavanāya    te   labhanti   aññatitthiyesu
paribbājakesu     pemaṃ     labhanti     pasādaṃ    labhanti    aññatitthiyā
paribbājakā   pakkhaṃ   yannūna   ayyāpi   cātuddase  paṇṇarase  aṭṭhamiyā
ca    pakkhassa    sannipateyyunti   sādhu   bhante   ayyāpi   cātuddase
paṇṇarase   aṭṭhamiyā   ca   pakkhassa   sannipateyyunti  .  athakho  bhagavā
rājānaṃ  māgadhaṃ  seniyaṃ  bimbisāraṃ  dhammiyā  kathāya  sandassesi samādapesi
samuttejesi  sampahaṃsesi  .  athakho  rājā  māgadho  seniyo  bimbisāro
bhagavatā    dhammiyā    kathāya    sandassito    samādapito   samuttejito
sampahaṃsito    uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi   .   athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ
kathaṃ    katvā    bhikkhū   āmantesi   anujānāmi   bhikkhave   cātuddase
paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitunti.
     [148]   Tena  kho  pana  samayena  bhikkhū  bhagavatā  anuññātaṃ  1-
cātuddase   paṇṇarase   aṭṭhamiyā   ca   pakkhassa   sannipatitunti  .  te
cātuddase    paṇṇarase   aṭṭhamiyā   ca   pakkhassa   sannipatitvā   tuṇhī
nisīdanti    .   te   manussā   upasaṅkamanti   dhammassavanāya   .   te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
cātuddase    paṇṇarase   aṭṭhamiyā   ca   pakkhassa   sannipatitvā   tuṇhī
nisīdissanti   seyyathāpi   mūgasūkarā   nanu   nāma   sannipatitehi   dhammo
bhāsitabboti   .   assosuṃ   kho   bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
@Footnote: 1 Ma. anuññātā.
Khīyantānaṃ   vipācentānaṃ   .   athakho   te   bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .   athakho   bhagavā   etasmiṃ   nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  anujānāmi  bhikkhave  cātuddase
paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsitunti.
     [149]   Athakho  bhagavato  rahogatassa  paṭisallīnassa  evaṃ  cetaso
parivitakko    udapādi    yannūnāhaṃ   yāni   mayā   bhikkhūnaṃ   paññattāni
sikkhāpadāni   tāni   nesaṃ   pātimokkhuddesaṃ   anujāneyyaṃ   so  nesaṃ
bhavissati   uposathakammanti   .   athakho  bhagavā  sāyaṇhasamayaṃ  paṭisallānā
vuṭṭhito   etasmiṃ   nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā
bhikkhū    āmantesi    idha   mayhaṃ   bhikkhave   rahogatassa   paṭisallīnassa
evaṃ   cetaso   parivitakko   udapādi   yannūnāhaṃ   yāni  mayā  bhikkhūnaṃ
paññattāni   sikkhāpadāni   tāni   nesaṃ   pātimokkhuddesaṃ   anujāneyyaṃ
so   nesaṃ   bhavissati   uposathakammanti   anujānāmi  bhikkhave  pātimokkhaṃ
uddisituṃ   .   evañca  pana  bhikkhave  uddisitabbaṃ  .  byattena  bhikkhunā
paṭibalena saṅgho ñāpetabbo
     {149.1}     suṇātu    me    bhante    saṅgho    1-    yadi
@Footnote: 1 ito paraṃ sīhalapotthakaṃ ṭhapetvā sabbapotthakesu ajjuposatho paṇṇarasoti
@pāli paññāyati. sā pana yasmā idha divaso na tāva anuññāto hoti tathā hi
@vakkhati tena kho pana samayena bhikkhū bhagavatā pātimokkhuddeso anuññātoti devasikaṃ
@pātimokkhaṃ uddisantītiādiṃ sace idha divasaṃ anujāneyya te bhikkhū devasikaṃ na
@uddiseyyuṃ tasmā idha na yujjati divasassa pana anuññātakālato paṭṭhāya vaṭṭati.
@ayampana sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo.
Saṅghassa   pattakallaṃ  saṅgho  uposathaṃ  kareyya  pātimokkhaṃ  uddiseyya .
Kiṃ   saṅghassa   pubbakiccaṃ   .   pārisuddhiṃ   āyasmanto   ārocetha .
Pātimokkhaṃ   uddisissāmi   .   taṃ   sabbe   va  santā  sādhukaṃ  suṇoma
manasikaroma   .   yassa   siyā   āpatti   so   āvikareyya  asantiyā
āpattiyā    tuṇhībhavitabbaṃ    .    tuṇhībhāvena    kho    panāyasmante
parisuddhāti vedissāmi.
     {149.2} Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hoti evamevaṃ 1-
evarūpāya   parisāya   yāvatatiyaṃ   anussāvitaṃ  hoti  .  yo  pana  bhikkhu
yāvatatiyaṃ    anussāviyamāne   saramāno   santiṃ   āpattiṃ   nāvikareyya
sampajānamusāvādassa   hoti   .   sampajānamusāvādo  kho  panāyasmanto
antarāyiko   dhammo   vutto   bhagavatā   tasmā   saramānena   bhikkhunā
āpannena   visuddhāpekkhena  santī  āpatti  āvikātabbā  .  āvikatā
hissa phāsu hotīti.
     [150]  Pātimokkhanti  ādimetaṃ  mukhametaṃ pamukhametaṃ kusalānaṃ dhammānaṃ
tena   vuccati  pātimokkhanti  .  āyasmantoti  piyavacanametaṃ  garuvacanametaṃ
sagāravasappatissādhivacanametaṃ      āyasmantoti      .     uddisissāmīti
ācikkhissāmi   desessāmi   paññāpessāmi   paṭṭhapessāmi   vivarissāmi
@Footnote: 1 Ma. Yu. evameva.
Vibhajissāmi    uttānīkarissāmi    pakāsessāmi   .   tanti   pātimokkhaṃ
vuccati  .  sabbe  va  santāti  yāvatikā  tassā  parisāya therā ca navā
ca  majjhimā  ca  ete  vuccanti  sabbe  va  santāti . Sādhukaṃ suṇomāti
aṭṭhikatvā   manasikatvā   sabbaṃ  cetasā  samannāharāma  .  manasikaromāti
ekaggacittā    avikkhittacittā   avisāhaṭacittā   nisāmema   .   yassa
siyā   āpattīti   therassa   vā   navassa  vā  majjhimassa  vā  pañcannaṃ
vā     āpattikkhandhānaṃ     aññatarā     āpatti     sattannaṃ    vā
āpattikkhandhānaṃ    aññatarā    āpatti    .    so    āvikareyyāti
so   deseyya   so   vivareyya   so  uttānīkareyya  so  pakāseyya
saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā.
     {150.1}   Asantī  nāma  āpatti  anajjhāpanno  1-  vā  hoti
āpajjitvā   vā   vuṭṭhito   2-  .  tuṇhībhavitabbanti  adhivāsetabbaṃ  na
byāharitabbaṃ  3-  .  parisuddhāti  vedissāmīti  jānissāmi  dhāressāmi.
Yathā  kho pana paccekapuṭṭhassa veyyākaraṇaṃ hotīti yathā ekena eko puṭṭho
byākareyya  evamevaṃ tassā parisāya jānitabbaṃ maṃ pucchatīti. Evarūpā nāma
@Footnote: 1 Ma. Yu. anajjhāpannā .   2 avuṭṭhitā. tabbaṇṇanāyaṃ pana anajṇāpanno vā
@hoti āpajjitvā vā vuṭṭhitoti ettha yaṃ āpattiṃ bhikkhu na ajṇāpanno vā hoti
@āpajjitvā vā vuṭṭhito ayaṃ asantī nāma āpattīti evamattho veditabboti
@vuttaṃ .  3 Yu. na vyāhātabbaṃ.
Parisā   bhikkhuparisā   vuccati   .   yāvatatiyaṃ   anussāvitaṃ  hotīti  sakiṃpi
anussāvitaṃ   hoti   dutiyampi   anussāvitaṃ   hoti   tatiyampi   anussāvitaṃ
hoti   .   saramānoti   jānamāno   sañjānamāno   .   santī   nāma
āpatti ajjhāpanno 1- vā hoti āpajjitvā vā avuṭṭhito 2-.
     {150.2}  Nāvikareyyāti na deseyya na vivareyya na uttānīkareyya
na   pakāseyya   saṅghamajjhe   vā  gaṇamajjhe  vā  ekapuggale  vā .
Sampajānamusāvādassa   hotīti   sampajānamusāvādo   3-   kiṃ   hoti .
Dukkaṭaṃ  hoti  .  antarāyiko  dhammo vutto bhagavatāti kissa antarāyiko.
Paṭhamassa     jhānassa    adhigamāya    antarāyiko    dutiyassa    jhānassa
adhigamāya    antarāyiko    tatiyassa   jhānassa   adhigamāya   antarāyiko
catutthassa    jhānassa    adhigamāya    antarāyiko   jhānānaṃ   vimokkhānaṃ
samādhīnaṃ    samāpattīnaṃ   nekkhammānaṃ   nissaraṇānaṃ   pavivekānaṃ   kusalānaṃ
dhammānaṃ    adhigamāya    antarāyiko    .    tasmāti    taṃkāraṇā  .
Saramānenāti    jānamānena    sañjānamānena   .   visuddhāpekkhenāti
vuṭṭhātukāmena   visujjhitukāmena   .   santī  nāma  āpatti  ajjhāpanno
vā  hoti  āpajjitvā  vā  avuṭṭhito  .  āvikātabbāti  āvikātabbā
saṅghamajjhe   vā   gaṇamajjhe  vā  ekapuggale  vā  .  āvikatā  hissa
phāsu   hotīti  kissa  phāsu  hoti  .  paṭhamassa  jhānassa  adhigamāya  phāsu
hoti     dutiyassa    jhānassa    adhigamāya    phāsu    hoti    tatiyassa
@Footnote: 1 Ma. Yu. ajjhāpannā .   2 avuṭṭhitā .    3 Ma. sampajānamsāvāde.
Jhānassa    adhigamāya    phāsu    hoti   catutthassa   jhānassa   adhigamāya
phāsu   hoti   jhānānaṃ   vimokkhānaṃ   samādhīnaṃ   samāpattīnaṃ  nekkhammānaṃ
nissaraṇānaṃ pavivekānaṃ kusalānaṃ dhammānaṃ adhigamāya phāsu hotīti.
     [151]  Tena  kho  pana  samayena  bhikkhū  bhagavatā pātimokkhuddeso
anuññātoti   devasikaṃ   pātimokkhaṃ   uddisanti   .   bhagavato  etamatthaṃ
ārocesuṃ   .   na   bhikkhave   devasikaṃ   pātimokkhaṃ   uddisitabbaṃ  yo
uddiseyya   āpatti   dukkaṭassa   .   anujānāmi   bhikkhave   uposathe
pātimokkhaṃ   uddisitunti   .   tena   kho  pana  samayena  bhikkhū  bhagavatā
uposathe     pātimokkhuddeso     anuññātoti     pakkhassa    tikkhattuṃ
pātimokkhaṃ     uddisanti     cātuddase    paṇṇarase    aṭṭhamiyā    ca
pakkhassa   .   bhagavato   etamatthaṃ  ārocesuṃ  .  na  bhikkhave  pakkhassa
tikkhattuṃ     pātimokkhaṃ     uddisitabbaṃ    yo    uddiseyya    āpatti
dukkaṭassa   .   anujānāmi   bhikkhave   sakiṃ   pakkhassa   cātuddase  vā
paṇṇarase vā pātimokkhaṃ uddisitunti.
     [152]   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  yathāparisāya
pātimokkhaṃ   uddisanti   sakāya   sakāya  parisāya  .  bhagavato  etamatthaṃ
ārocesuṃ    .   na   bhikkhave   yathāparisāya   pātimokkhaṃ   uddisitabbaṃ
sakāya   sakāya   parisāya   yo   uddiseyya   āpatti   dukkaṭassa  .
Anujānāmi   bhikkhave   samaggānaṃ   uposathakammanti   .   athakho   bhikkhūnaṃ
etadahosi      bhagavatā      paññattaṃ     samaggānaṃ     uposathakammanti
Kittāvatā   nu   kho   sāmaggī   hoti   yāvatā   ekāvāso  udāhu
sabbā   paṭhavīti   1-  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave ettāvatā sāmaggī yāvatā ekāvāsoti.
     [153]  Tena  kho  pana  samayena  āyasmā  mahākappino rājagahe
viharati   maddakucchismiṃ   migadāye   .   athakho  āyasmato  mahākappinassa
rahogatassa    paṭisallīnassa    evaṃ    cetaso    parivitakko    udapādi
gaccheyyaṃ  vāhaṃ  uposathaṃ  na  vā  gaccheyyaṃ  gaccheyyaṃ  vā  saṅghakammaṃ na
vā   gaccheyyaṃ   athakhvāhaṃ   visuddho   paramāya   visuddhiyāti  .  athakho
bhagavā    āyasmato    mahākappinassa    cetasā   cetoparivitakkamaññāya
seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ   vā  bāhaṃ  pasāreyya
pasāritaṃ    vā    bāhaṃ   sammiñjeyya   evameva   gijjhakūṭe   pabbate
antarahito     maddakucchismiṃ     migadāye    āyasmato    mahākappinassa
pamukhe pāturahosi. Nisīdi bhagavā paññatte āsane.
     {153.1}   Āyasmāpi   kho  mahākappino  bhagavantaṃ  abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho  āyasmantaṃ  mahākappinaṃ
bhagavā  etadavoca  nanu  te  kappina  rahogatassa paṭisallīnassa evaṃ cetaso
parivitakko  udapādi  gaccheyyaṃ  vāhaṃ  uposathaṃ  na vā gaccheyyaṃ  gaccheyyaṃ
vā  saṅghakammaṃ  na  vā  gaccheyyaṃ athakhvāhaṃ visuddho paramāya  visuddhiyāti.
Evaṃ   bhante    .   tumhe   ce  brāhmaṇā  uposathaṃ  na  sakkarissatha
@Footnote: 1 Sī. puthuvīti.
Na   garukarissatha   na  mānessatha  na  pūjessatha  atha  ko  carahi  uposathaṃ
sakkarissati   garukarissati   mānessati   pūjessati   gaccha   tvaṃ  brāhmaṇa
uposathaṃ  mā  no  agamāsi  gacchevaṃ  1-  saṅghakammaṃ  mā no agamāsīti.
Evaṃ   bhanteti   kho   āyasmā   mahākappino  bhagavato  paccassosi .
Athakho   bhagavā   āyasmantaṃ   mahākappinaṃ  dhammiyā  kathāya  sandassetvā
samādapetvā   samuttejetvā   sampahaṃsetvā   seyyathāpi  nāma  balavā
puriso  sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ  vā  bāhaṃ sammiñjeyya
evameva   maddakucchismiṃ   migadāye   āyasmato   mahākappinassa   pamukhe
antarahito gijjhakūṭe pabbate pāturahosi.



             The Pali Tipitaka in Roman Character Volume 4 page 201-209. https://84000.org/tipitaka/read/roman_read.php?B=4&A=4132              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=4132              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=147&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=53              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=147              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2360              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2360              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]