ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [157]   Tena  kho  pana  samayena  bhikkhū  anupariveṇiyaṃ  pātimokkhaṃ
uddisanti   asaṅketena   .   āgantukā   bhikkhū   na   jānanti   kattha
vā  1-  ajja  uposatho  kariyissatīti  .  bhagavato etamatthaṃ ārocesuṃ.
Na   bhikkhave   anupariveṇiyaṃ   pātimokkhaṃ   uddisitabbaṃ   asaṅketena  yo
uddiseyya   āpatti   dukkaṭassa   .  anujānāmi  bhikkhave  uposathāgāraṃ
sammannitvā  uposathaṃ  kātuṃ  yaṃ  saṅgho  ākaṅkhati  vihāraṃ  vā  aḍḍhayogaṃ
vā  pāsādaṃ  vā hammiyaṃ vā guhaṃ vā. Evañca pana bhikkhave sammannitabbaṃ.
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {157.1}  suṇātu  me  bhante  saṅgho yadi saṅghassa pattakallaṃ saṅgho
itthannāmaṃ vihāraṃ uposathāgāraṃ sammanneyya. Esā ñatti.
     {157.2}  Suṇātu  me  bhante  saṅgho  saṅgho  itthannāmaṃ  vihāraṃ
uposathāgāraṃ    sammannati    .    yassāyasmato   khamati   itthannāmassa
vihārassa    uposathāgārassa   sammati   so   tuṇhassa   yassa   nakkhamati
so  bhāseyya  .  sammato  saṅghena  itthannāmo vihāro uposathāgāraṃ.
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
@Footnote: 1 ayaṃ saddo atireko viya khāyati.

--------------------------------------------------------------------------------------------- page212.

[158] Tena kho pana samayena aññatarasmiṃ āvāse dve uposathāgārāni sammatāni honti . bhikkhū ubhayattha sannipatanti idha uposatho kariyissati idha uposatho kariyissatīti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave ekasmiṃ āvāse dve uposathāgārāni sammannitabbāni yo sammanneyya āpatti dukkaṭassa . Anujānāmi bhikkhave ekaṃ samūhanitvā ekattha uposathaṃ kātuṃ . Evañca pana bhikkhave samūhantabbaṃ . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {158.1} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ uposathāgāraṃ samūhaneyya. Esā ñatti. {158.2} Suṇātu me bhante saṅgho saṅgho itthannāmaṃ uposathāgāraṃ samūhanati . yassāyasmato khamati itthannāmassa uposathāgārassa samugghāto so tuṇhassa yassa nakkhamati so bhāseyya . samūhataṃ saṅghena itthannāmaṃ uposathāgāraṃ . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [159] Tena kho pana samayena aññatarasmiṃ āvāse atikhuddakaṃ uposathāgāraṃ sammataṃ hoti . tadahuposathe mahābhikkhusaṅgho sannipatito hoti . bhikkhū asammatāya bhūmiyā nisinnā pātimokkhaṃ assosuṃ . Athakho tesaṃ bhikkhūnaṃ etadahosi bhagavatā paññattaṃ uposathāgāraṃ sammannitvā uposatho kātabboti mayañcamha asammatāya bhūmiyā nisinnā pātimokkhaṃ assumhā 1- kato nu kho amhākaṃ uposatho @Footnote: 1 Yu. assosumhā.

--------------------------------------------------------------------------------------------- page213.

Akato nu khoti . bhagavato etamatthaṃ ārocesuṃ. Sammatāya vā bhikkhave bhūmiyā nisinno 1- asammatāya vā yato pātimokkhaṃ suṇāti kato vassa uposatho tenahi bhikkhave saṅgho yāvamahantaṃ uposathamukhaṃ 2- ākaṅkhati tāvamahantaṃ uposathamukhaṃ sammannatu . evañca pana bhikkhave sammannitabbaṃ . paṭhamaṃ nimittā kittetabbā nimitte kittetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {159.1} suṇātu me bhante saṅgho yāvatā samantā nimittā kittitā yadi saṅghassa pattakallaṃ saṅgho etehi nimittehi uposathamukhaṃ sammanneyya. Esā ñatti. {159.2} Suṇātu me bhante saṅgho yāvatā samantā nimittā kittitā saṅgho etehi nimittehi uposathamukhaṃ sammannati . Yassāyasmato khamati etehi nimittehi uposathamukhassa sammati so tuṇhassa yassa nakkhamati so bhāseyya . sammataṃ saṅghena etehi nimittehi uposathamukhaṃ . khamati saṅghassa tasmā tuṇhī . evametaṃ dhārayāmīti. [160] Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe navakā bhikkhū paṭhamataraṃ sannipatitvā na tāva therā āgacchantīti pakkamiṃsu . uposatho vikālo 3- ahosi . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave tadahuposathe therehi bhikkhūhi paṭhamataraṃ sannipatitunti @Footnote: 1 Ma. Yu. nisinnā . 2 sabbattha pamukhaṃ . 3 Ma. Yu. vikāle.

--------------------------------------------------------------------------------------------- page214.

[161] Tena kho pana samayena rājagahe sambahulā āvāsā samānasīmā honti . tattha bhikkhū vivadanti amhākaṃ āvāse uposatho kariyatu 1- amhākaṃ āvāse uposatho kariyatūti . Bhagavato etamatthaṃ ārocesuṃ . idha pana bhikkhave sambahulā āvāsā samānasīmā honti tattha bhikkhū vivadanti amhākaṃ āvāse uposatho kariyatu amhākaṃ āvāse uposatho kariyatūti tehi bhikkhave bhikkhūhi sabbeheva ekajjhaṃ sannipatitvā uposatho kātabbo yattha vā pana thero bhikkhu viharati tattha sannipatitvā uposatho kātabbo na tveva vaggena saṅghena uposatho kātabbo yo kareyya āpatti dukkaṭassāti.


             The Pali Tipitaka in Roman Character Volume 4 page 211-214. https://84000.org/tipitaka/read/roman_read.php?B=4&A=4337&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=4337&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=157&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=55              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]