ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [162]  Tena  kho  pana  samayena āyasmā mahākassapo andhakavindā
rājagahaṃ    uposathaṃ   āgacchanto   antarāmagge   nadiṃ   taranto   manaṃ
vuḷho   ahosi   cīvarānissa   allāni  .  bhikkhū  āyasmantaṃ  mahākassapaṃ
etadavocuṃ   kissa  te  āvuso  cīvarāni  allānīti  .  idhāhaṃ  āvuso
andhakavindā     rājagahaṃ     uposathaṃ     āgacchanto     antarāmagge
nadiṃ   taranto   manamhi   2-  vuḷho  tena  me  cīvarāni  allānīti .
Bhagavato   etamatthaṃ   ārocesuṃ   .  yā  sā  bhikkhave  saṅghena  sīmā
sammatā    samānasaṃvāsā    ekuposathā   saṅgho   taṃ   sīmaṃ   ticīvarena
avippavāsaṃ   sammannatu   .   evañca   pana   bhikkhave  sammannitabbā .
@Footnote: 1 Yu. kariyatūti .   2 manaṃ amhīti padacchedo.
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {162.1}   suṇātu  me  bhante  saṅgho  yā  sā  saṅghena  sīmā
sammatā    samānasaṃvāsā    ekuposathā    yadi    saṅghassa    pattakallaṃ
saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammanneyya. Esā ñatti.
     {162.2}   Suṇātu  me  bhante  saṅgho  yā  sā  saṅghena  sīmā
sammatā    samānasaṃvāsā    ekuposathā   saṅgho   taṃ   sīmaṃ   ticīvarena
avippavāsaṃ    sammannati   .   yassāyasmato   khamati   etissā   sīmāya
ticīvarena   avippavāsassa   1-   sammati   so   tuṇhassa  yassa  nakkhamati
so  bhāseyya  .  sammatā  sā  sīmā  saṅghena ticīvarena avippavāso 2-
khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {162.3}   Tena   kho   pana  samayena  bhikkhū  bhagavatā  ticīvarena
avippavāsasammati   anuññātāti   antaraghare   cīvarāni  3-  nikkhipanti .
Tāni   cīvarāni   nassantipi   dayhantipi   undurehipi   khajjanti  .  bhikkhū
duccolā  honti  lūkhacīvarā  .  bhikkhū  evamāhaṃsu  kissa  tumhe  āvuso
duccolā   lūkhacīvarāti   .   idha   mayaṃ   āvuso   bhagavatā   ticīvarena
avippavāsasammati        anuññātāti        antaraghare        cīvarāni
@Footnote: 1 sabbattha ticīvarena avippavāsāyāti dissati .   2 sabbattha ticīvarena avippavāsāti
@dissati. vikatikammametaṃ na visesanaṃ tasmā ticīvarena avippavāsassāti ca ticīvarena
@avippavāsoti ca yuttataraṃ sammato saṅghena itthannāmo vihāro uposathāgāranti hettha
@nidassanaṃ .     3 ticīvarānītipi pāṭho.
Nikkhipimhā   tāni   cīvarāni   naṭṭhānipi  daḍḍhānipi  undurehipi  khāyitāni
tena   mayaṃ  duccolā  lūkhacīvarāti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Yā   sā   bhikkhave  saṅghena  sīmā  sammatā  samānasaṃvāsā  ekuposathā
saṅgho   taṃ   sīmaṃ   ticīvarena   avippavāsaṃ  sammannatu  ṭhapetvā  gāmañca
gāmūpacārañca   .   evañca   pana  bhikkhave  sammannitabbā  .  byattena
bhikkhunā paṭibalena saṅgho ñāpetabbo
     {162.4}   suṇātu  me  bhante  saṅgho  yā  sā  saṅghena  sīmā
sammatā    samānasaṃvāsā    ekuposathā    yadi    saṅghassa    pattakallaṃ
saṅgho    taṃ    sīmaṃ    ticīvarena   avippavāsaṃ   sammanneyya   ṭhapetvā
gāmañca gāmūpacārañca. Esā ñatti.
     {162.5}   Suṇātu  me  bhante  saṅgho  yā  sā  saṅghena  sīmā
sammatā    samānasaṃvāsā   ekuposathā   saṅgho   taṃ    sīmaṃ   ticīvarena
avippavāsaṃ     sammannati    ṭhapetvā    gāmañca    gāmūpacārañca   .
Yassāyasmato    khamati    etissā    sīmāya   ticīvarena   avippavāsassa
sammati    ṭhapetvā    gāmañca    gāmūpacārañca   so   tuṇhassa   yassa
nakkhamati  so  bhāseyya  .  sammatā  sā  sīmā  saṅghena  1-  ticīvarena
avippavāso   ṭhapetvā   gāmañca   gāmūpacārañca   .   khamati   saṅghassa
tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [163]  Sīmaṃ  bhikkhave  sammannantena  paṭhamaṃ  samānasaṃvāsā sīmā 2-
@Footnote: 1 sammatā sā saṅghena sīmā ticīvarena avippavāso .    2 samānasaṃvāsasīmātipi pāṭho.
@paṭhamaṃ sīmā sammannitabbā.
Sammannitabbā    pacchā    ticīvarena    avippavāso   sammannitabbo  .
Sīmaṃ   bhikkhave   samūhanantena   paṭhamaṃ  ticīvarena  avippavāso  samūhantabbo
pacchā  samānasaṃvāsā  sīmā  1-  samūhantabbā  .  evañca  pana  bhikkhave
ticīvarena   avippavāso   samūhantabbo   .  byattena  bhikkhunā  paṭibalena
saṅgho ñāpetabbo
     {163.1}  suṇātu  me  bhante  saṅgho  yo  so saṅghena ticīvarena
avippavāso   sammato   yadi   saṅghassa   pattakallaṃ  saṅgho  taṃ  ticīvarena
avippavāsaṃ  samūhaneyya  .  esā  ñatti  .  suṇātu  me  bhante  saṅgho
yo  so  saṅghena  ticīvarena  avippavāso  sammato  saṅgho  taṃ  ticīvarena
avippavāsaṃ   samūhanati   2-   .  yassāyasmato  khamati  etassa  ticīvarena
avippavāsassa  samugghāto  so  tuṇhassa  yassa  nakkhamati  so  bhāseyya.
Samūhato  so  saṅghena  ticīvarena  avippavāso  .  khamati  saṅghassa  tasmā
tuṇhī. Evametaṃ dhārayāmīti.
     {163.2} Evañca pana bhikkhave samānasaṃvāsā 3- sīmā samūhantabbā.
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {163.3}  suṇātu  me  bhante saṅgho yā sā saṅghena sīmā sammatā
samānasaṃvāsā   ekuposathā   yadi   saṅghassa   pattakallaṃ  saṅgho  taṃ  sīmaṃ
samūhaneyya [4]-. Esā ñatti.
     {163.4}   Suṇātu   me   bhante   saṅgho   yā   sā  saṅghena
sīmā       sammatā       samānasaṃvāsā      ekuposathā      saṅgho
@Footnote: 1 pacchā sīmā samūhantabbā .  2 sī samūhanti .  3 Yu. Rā. ayaṃ pāṭho na dissati.
@4 Ma. samānasaṃvāsaṃ ekuposathaṃ.
Taṃ   sīmaṃ   samūhanati   [1]-   .  yassāyasmato  khamati  etissā  sīmāya
samānasaṃvāsāya    ekuposathāya    samugghāto    so    tuṇhassa   yassa
nakkhamati   so  bhāseyya  .  samūhatā  sā  sīmā  saṅghena  samānasaṃvāsā
ekuposathā. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti 2-.
     [164]   Asammatāya   bhikkhave  sīmāya  aṭṭhapitāya  yaṃ  gāmaṃ  vā
nigamaṃ   vā   upanissāya   viharati   yā   tassa  gāmassa  vā  gāmasīmā
@Footnote: 1 Ma. samānasaṃvāsaṃ ekuposathaṃ .   2 sabbapotthakesu īdisāyevāyaṃ kammavācā āgatā.
@sā pana ūnā vā atirekā vā khāyati. tattha hi samānasaṃvāsā ekuposathāti padadvayaṃ
@sace sīmāti padassa visesanaṃ saṅgho taṃ sīmaṃ samūhaneyyāti ca saṅgho taṃ sīmaṃ
@samūhanatīti ca vacanesu ūnaṃ siyā yadi pana sammatāti pade vikatikammaṃ yassāyasmato ...
@samugghātoti ca samūhatā sā ... ekuposathāti ca vacanesu atirekaṃ siyā. vicāretvā
@gahetabbaṃ. amhākampanāyaṃ khanti suṇātu me bhante saṅgho yā sā saṅghena sīmā
@sammatā samānasaṃvāsā ekuposathā. yadi saṅghassa pattakallaṃ saṅgho taṃ sīmaṃ
@samūhaneyya. esā ñatti. suṇātu me bhante saṅgho yā sā saṅghena sīmā
@sammatā samānasaṃvāsā ekuposathā saṅgho taṃ sīmaṃ samūhanati. yassāyasmato khamati
@etissā sīmāya samugghāto so tuṇhassa yassa nakkhamati so bhāseyya. samūhatā
@sā saṅghena sīmā. khamati saṅghassa tasmā tuṇhī. evametaṃ dhārayāmīti.
Nigamassa   vā   nigamasīmā   ayaṃ   tattha   samānasaṃvāsā  ekuposathā .
Agāmake   ce   bhikkhave   araññe   samantā  sattabbhantarā  ayaṃ  tattha
samānasaṃvāsā   ekuposathā   .   sabbā   bhikkhave  nadī  asīmā  sabbo
samuddo   asīmo   sabbo   jātassaro  asīmo  .  nadiyā  vā  bhikkhave
samudde    vā   jātassare   vā   yaṃ   majjhimassa   purisassa   samantā
udakukkhepā ayaṃ tattha samānasaṃvāsā ekuposathāti.
     [165]   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  sīmāya  sīmaṃ
sambhindanti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   yesaṃ  bhikkhave
sīmā   paṭhamaṃ   sammatā   tesaṃ   taṃ   kammaṃ   dhammikaṃ   akuppaṃ  ṭhānārahaṃ
yesaṃ   bhikkhave   sīmā   pacchā   sammatā   tesaṃ   taṃ   kammaṃ  adhammikaṃ
kuppaṃ   aṭṭhānārahaṃ   na   bhikkhave   sīmāya   sīmā   sambhinditabbā  yo
sambhindeyya āpatti dukkaṭassāti.
     {165.1}   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  sīmāya
sīmaṃ  ajjhottharanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  yesaṃ  bhikkhave
sīmā   paṭhamaṃ   sammatā  tesaṃ  taṃ  kammaṃ  dhammikaṃ  akuppaṃ  ṭhānārahaṃ  yesaṃ
bhikkhave   pacchā   sīmā   sammatā   tesaṃ   taṃ   kammaṃ   adhammikaṃ  kuppaṃ
aṭṭhānārahaṃ    na    bhikkhave    sīmāya   sīmā   ajjhottharitabbā   yo
ajjhotthareyya    āpatti    dukkaṭassa    anujānāmi    bhikkhave    sīmaṃ
sammannantena sīmantarikaṃ ṭhapetvā sīmaṃ sammannitunti.



             The Pali Tipitaka in Roman Character Volume 4 page 214-219. https://84000.org/tipitaka/read/roman_read.php?B=4&A=4406              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=4406              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=162&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=56              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]