ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [186]   Tena   kho  pana  samayena  aññataro  bhikkhu  tadahuposathe
āpattiṃ   āpanno   hoti   .   athakho   tassa   bhikkhuno   etadahosi
bhagavatā     paññattaṃ     na     sāpattikena    uposatho    kātabboti
ahañcamhi   āpattiṃ   āpanno   kathaṃ  nu  kho  mayā  paṭipajjitabbanti .
Bhagavato  etamatthaṃ  ārocesuṃ  .  idha  pana  bhikkhave  bhikkhu  tadahuposathe
āpattiṃ   āpanno   hoti   .   tena   bhikkhave  bhikkhunā  ekaṃ  bhikkhuṃ
upasaṅkamitvā    ekaṃsaṃ    uttarāsaṅgaṃ    karitvā   ukkuṭikaṃ   nisīditvā
añjaliṃ   paggahetvā   evamassa   vacanīyo   ahaṃ   āvuso   itthannāmaṃ
āpattiṃ   āpanno   taṃ   paṭidesemīti  .  tena  vattabbo  passasīti .
Āma   passāmīti  .  āyatiṃ  saṃvareyyāsīti  .  idha  pana  bhikkhave  bhikkhu
tadahuposathe   āpattiyā   vematiko   hoti  .  tena  bhikkhave  bhikkhunā
ekaṃ   bhikkhuṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   ukkuṭikaṃ
nisīditvā    añjaliṃ   paggahetvā   evamassa   vacanīyo   ahaṃ   āvuso
itthannāmāya    āpattiyā   vematiko   yadā   nibbematiko   bhavissāmi
tadā    taṃ    āpattiṃ    paṭikarissāmīti   vatvā   uposatho   kātabbo
pātimokkhaṃ   sotabbaṃ   na   tveva   tappaccayā   uposathassa  antarāyo
kātabboti.
     [187]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū sabhāgaṃ āpattiṃ
desenti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave  sabhāgā
āpatti    desetabbā    yo   deseyya   āpatti   dukkaṭassāti  .
Tena    kho    pana    samayena   chabbaggiyā   bhikkhū   sabhāgaṃ   āpattiṃ
paṭiggaṇhanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave  sabhāgā
āpatti      paṭiggahetabbā      yo      paṭiggaṇheyya      āpatti
dukkaṭassāti.
     [188]   Tena   kho  pana  samayena  aññataro  bhikkhu  pātimokkhe
uddissamāne   āpattiṃ   sarati   .   athakho  tassa  bhikkhuno  etadahosi
bhagavatā     paññattaṃ     na     sāpattikena    uposatho    kātabboti
ahañcamhi   āpattiṃ   āpanno   kathaṃ  nu  kho  mayā  paṭipajjitabbanti .
Bhagavato  etamatthaṃ  ārocesuṃ  .  idha  pana  bhikkhave  bhikkhu  pātimokkhe
Uddissamāne  āpattiṃ  sarati  .  tena  bhikkhave  bhikkhunā  sāmanto  1-
bhikkhu    evamassa    vacanīyo    ahaṃ    āvuso   itthannāmaṃ   āpattiṃ
āpanno    ito    vuṭṭhahitvā   taṃ   āpattiṃ   paṭikarissāmīti   vatvā
uposatho    kātabbo   pātimokkhaṃ   sotabbaṃ   na   tveva   tappaccayā
uposathassa    antarāyo   kātabbo   .   idha   pana   bhikkhave   bhikkhu
pātimokkhe   uddissamāne   āpattiyā   vematiko   hoti   .   tena
bhikkhave  bhikkhunā  sāmanto  1-  bhikkhu  evamassa  vacanīyo  ahaṃ  āvuso
itthannāmāya    āpattiyā   vematiko   yadā   nibbematiko   bhavissāmi
tadā    taṃ    āpattiṃ    paṭikarissāmīti   vatvā   uposatho   kātabbo
pātimokkhaṃ   sotabbaṃ   na   tveva   tappaccayā   uposathassa  antarāyo
kātabboti.
     [189]    Tena    kho   pana   samayena   aññatarasmiṃ   āvāse
tadahuposathe  sabbo  saṅgho  sabhāgaṃ  āpattiṃ  āpanno  hoti  .  athakho
tesaṃ   bhikkhūnaṃ   etadahosi   bhagavatā   paññattaṃ   na   sabhāgā  āpatti
desetabbā     na    sabhāgā    āpatti    paṭiggahetabbāti    ayañca
sabbo   saṅgho   sabhāgaṃ   āpattiṃ   āpanno   kathaṃ   nu  kho  amhehi
paṭipajjitabbanti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   idha   pana
bhikkhave   aññatarasmiṃ   āvāse   tadahuposathe   sabbo   saṅgho  sabhāgaṃ
āpattiṃ   āpanno   hoti   .   tehi   bhikkhave  bhikkhūhi  eko  bhikkhu
sāmantā   āvāsā   sajjukaṃ   pāhetabbo   gacchāvuso   taṃ   āpattiṃ
@Footnote: 1 Yu. sāmantā.
Paṭikaritvā  āgaccha  mayante  santike  [1]-  āpattiṃ  paṭikarissāmāti.
Evañcetaṃ    labhetha   iccetaṃ   kusalaṃ   no   ce   labhetha   byattena
bhikkhunā paṭibalena saṅgho ñāpetabbo
     {189.1}  suṇātu  me  bhante  saṅgho  ayaṃ  sabbo  saṅgho sabhāgaṃ
āpattiṃ   āpanno   yadā   aññaṃ   bhikkhuṃ   suddhaṃ  anāpattikaṃ  passissati
tadā   tassa   santike   taṃ   āpattiṃ   paṭikarissatīti   vatvā  uposatho
kātabbo   pātimokkhaṃ   uddisitabbaṃ   na   tveva  tappaccayā  uposathassa
antarāyo kātabbo.
     {189.2}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sabbo   saṅgho   sabhāgāya   āpattiyā   vematiko  hoti  .  byattena
bhikkhunā paṭibalena saṅgho ñāpetabbo
     {189.3} suṇātu me bhante saṅgho ayaṃ sabbo saṅgho sabhāgāya
     āpattiyā  vematiko  yadā  nibbematiko  bhavissati  tadā taṃ āpattiṃ
paṭikarissatīti   vatvā   uposatho   kātabbo   pātimokkhaṃ  uddisitabbaṃ  na
tveva tappaccayā uposathassa antarāyo kātabbo.
     {189.4}   Idha   pana  bhikkhave  aññatarasmiṃ  āvāse  vassūpagato
saṅgho  sabhāgaṃ  āpattiṃ  āpanno  hoti  .  tehi  bhikkhave bhikkhūhi eko
bhikkhu    sāmantā    āvāsā   sajjukaṃ   pāhetabbo   gacchāvuso   taṃ
āpattiṃ    paṭikaritvā    āgaccha    mayante    santike   taṃ   āpattiṃ
paṭikarissāmāti   .   evañcetaṃ   labheyya   iccetaṃ   kusalaṃ   no  ce
labhetha    eko    bhikkhu    sattāhakālikaṃ    pāhetabbo    gacchāvuso
taṃ      āpattiṃ      paṭikaritvā     āgaccha     mayante     santike
@Footnote: 1 Ma. taṃ.
Taṃ āpattiṃ paṭikarissāmāti.
     [190]   Tena   kho  pana  samayena  aññatarasmiṃ  āvāse  sabbo
saṅgho   sabhāgaṃ   āpattiṃ  āpanno  hoti  .  so  na  jānāti  tassā
āpattiyā  nāmaṃ  na  gottaṃ  1-  .  tatthañño  bhikkhu āgacchati bahussuto
āgatāgamo    dhammadharo    vinayadharo   mātikādharo   paṇḍito   byatto
medhāvī   lajjī   kukkuccako   sikkhākāmo   .  tamenaṃ  aññataro  bhikkhu
yena   so   bhikkhu   tenupasaṅkami   upasaṅkamitvā   taṃ  bhikkhuṃ  etadavoca
yo   nu   kho   āvuso  evañcevañca  karoti  kiṃ  nāma  so  āpattiṃ
āpajjatīti   .   so   evamāha   yo   kho   āvuso   evañcevañca
karoti    imaṃ    nāma   so   āpattiṃ   āpajjati   imaṃ   nāma   tvaṃ
āvuso āpattiṃ āpanno paṭikarohi taṃ āpattinti.
     {190.1}  So  evamāha  na  kho  ahaṃ  āvuso  eko  va  imaṃ
āpattiṃ   āpanno   ayaṃ   sabbo  saṅgho  imaṃ  āpattiṃ  āpannoti .
So  evamāha  kinte  āvuso  karissati  paro  āpanno  vā anāpanno
vā   iṅgha  tvaṃ  āvuso  sakāya  āpattiyā  vuṭṭhahāti  .  athakho  so
bhikkhu   tassa   bhikkhuno   vacanena   taṃ   āpattiṃ  paṭikaritvā  yena  te
bhikkhū   tenupasaṅkami   upasaṅkamitvā   te   bhikkhū   etadavoca  yo  kira
āvuso   evañcevañca   karoti   imaṃ   nāma   so  āpattiṃ  āpajjati
imaṃ    nāma    tumhe   āvuso   āpattiṃ   āpannā   paṭikarotha   taṃ
āpattinti    .   athakho   te   bhikkhū   na   icchiṃsu   tassa   bhikkhuno
@Footnote: 1 Ma. Yu. nāmagottaṃ.
Vacanena   taṃ   āpattiṃ   paṭikātuṃ  .  bhagavato  etamatthaṃ  ārocesuṃ .
Idha   pana   bhikkhave   aññatarasmiṃ   āvāse   sabbo   saṅgho   sabhāgaṃ
āpattiṃ   āpanno   hoti   .   so   na  jānāti  tassā  āpattiyā
nāmaṃ  na  gottaṃ  1-  .  tatthañño  bhikkhu āgacchati bahussuto āgatāgamo
dhammadharo   vinayadharo   mātikādharo   paṇḍito   byatto   medhāvī  lajjī
kukkuccako   sikkhākāmo   .   tamenaṃ   aññataro   bhikkhu   yena   so
bhikkhu    tenupasaṅkami   upasaṅkamitvā   taṃ   bhikkhuṃ   evaṃ   vadeti   yo
nu   kho   āvuso   evañcevañca   karoti   kiṃ   nāma   so  āpattiṃ
āpajjatīti   .   so   evaṃ   vadeti  yo  kho  āvuso  evañcevañca
karoti    imaṃ    nāma   so   āpattiṃ   āpajjati   imaṃ   nāma   tvaṃ
āvuso āpattiṃ āpanno paṭikarohi taṃ āpattinti.
     {190.2}  So  evaṃ  vadeti  na  kho  ahaṃ  āvuso eko va imaṃ
āpattiṃ   āpanno   ayaṃ   sabbo  saṅgho  imaṃ  āpattiṃ  āpannoti .
So   evaṃ   vadeti   kinte   āvuso   karissati  paro  āpanno  vā
anāpanno   vā   iṅgha  tvaṃ  āvuso  sakāya  āpattiyā  vuṭṭhahāti .
So  ce  bhikkhave  bhikkhu  tassa  bhikkhuno  vacanena  taṃ  āpattiṃ paṭikaritvā
yena   te   bhikkhū  tenupasaṅkami  upasaṅkamitvā  te  bhikkhū  evaṃ  vadeti
yo   kira   āvuso   evañcevañca   karoti   imaṃ  nāma  so  āpattiṃ
āpajjati   imaṃ   nāma   tumhe   āvuso  āpattiṃ  āpannā  paṭikarotha
taṃ  āpattinti  .  te  ce  bhikkhave  bhikkhū  tassa  bhikkhuno  vacanena  taṃ
@Footnote: 1 Ma. Yu. nāmagottaṃ.
Āpattiṃ   paṭikareyyuṃ   iccetaṃ   kusalaṃ   no   ce  paṭikareyyuṃ  na  te
bhikkhave bhikkhū tena bhikkhunā akāmā vacanīyāti.
                 Codanāvatthubhāṇavāraṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 4 page 245-251. https://84000.org/tipitaka/read/roman_read.php?B=4&A=5038              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=5038              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=186&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=63              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=186              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3187              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3187              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]