![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[186] Tena kho pana samayena aññataro bhikkhu tadahuposathe āpattiṃ āpanno hoti . athakho tassa bhikkhuno etadahosi bhagavatā paññattaṃ na sāpattikena uposatho kātabboti ahañcamhi āpattiṃ āpanno kathaṃ nu kho mayā paṭipajjitabbanti . Bhagavato etamatthaṃ ārocesuṃ . idha pana bhikkhave bhikkhu tadahuposathe āpattiṃ āpanno hoti . tena bhikkhave bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ āvuso itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemīti . tena vattabbo passasīti . Āma passāmīti . āyatiṃ saṃvareyyāsīti . idha pana bhikkhave bhikkhu tadahuposathe āpattiyā vematiko hoti . tena bhikkhave bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ āvuso itthannāmāya āpattiyā vematiko yadā nibbematiko bhavissāmi tadā taṃ āpattiṃ paṭikarissāmīti vatvā uposatho kātabbo pātimokkhaṃ sotabbaṃ na tveva tappaccayā uposathassa antarāyo kātabboti. [187] Tena kho pana samayena chabbaggiyā bhikkhū sabhāgaṃ āpattiṃ desenti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave sabhāgā āpatti desetabbā yo deseyya āpatti dukkaṭassāti . Tena kho pana samayena chabbaggiyā bhikkhū sabhāgaṃ āpattiṃ paṭiggaṇhanti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave sabhāgā āpatti paṭiggahetabbā yo paṭiggaṇheyya āpatti dukkaṭassāti. [188] Tena kho pana samayena aññataro bhikkhu pātimokkhe uddissamāne āpattiṃ sarati . athakho tassa bhikkhuno etadahosi bhagavatā paññattaṃ na sāpattikena uposatho kātabboti ahañcamhi āpattiṃ āpanno kathaṃ nu kho mayā paṭipajjitabbanti . Bhagavato etamatthaṃ ārocesuṃ . idha pana bhikkhave bhikkhu pātimokkhe Uddissamāne āpattiṃ sarati . tena bhikkhave bhikkhunā sāmanto 1- bhikkhu evamassa vacanīyo ahaṃ āvuso itthannāmaṃ āpattiṃ āpanno ito vuṭṭhahitvā taṃ āpattiṃ paṭikarissāmīti vatvā uposatho kātabbo pātimokkhaṃ sotabbaṃ na tveva tappaccayā uposathassa antarāyo kātabbo . idha pana bhikkhave bhikkhu pātimokkhe uddissamāne āpattiyā vematiko hoti . tena bhikkhave bhikkhunā sāmanto 1- bhikkhu evamassa vacanīyo ahaṃ āvuso itthannāmāya āpattiyā vematiko yadā nibbematiko bhavissāmi tadā taṃ āpattiṃ paṭikarissāmīti vatvā uposatho kātabbo pātimokkhaṃ sotabbaṃ na tveva tappaccayā uposathassa antarāyo kātabboti. [189] Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti . athakho tesaṃ bhikkhūnaṃ etadahosi bhagavatā paññattaṃ na sabhāgā āpatti desetabbā na sabhāgā āpatti paṭiggahetabbāti ayañca sabbo saṅgho sabhāgaṃ āpattiṃ āpanno kathaṃ nu kho amhehi paṭipajjitabbanti . bhagavato etamatthaṃ ārocesuṃ . idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti . tehi bhikkhave bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo gacchāvuso taṃ āpattiṃ @Footnote: 1 Yu. sāmantā. Paṭikaritvā āgaccha mayante santike [1]- āpattiṃ paṭikarissāmāti. Evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {189.1} suṇātu me bhante saṅgho ayaṃ sabbo saṅgho sabhāgaṃ āpattiṃ āpanno yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissati tadā tassa santike taṃ āpattiṃ paṭikarissatīti vatvā uposatho kātabbo pātimokkhaṃ uddisitabbaṃ na tveva tappaccayā uposathassa antarāyo kātabbo. {189.2} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sabbo saṅgho sabhāgāya āpattiyā vematiko hoti . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {189.3} suṇātu me bhante saṅgho ayaṃ sabbo saṅgho sabhāgāya āpattiyā vematiko yadā nibbematiko bhavissati tadā taṃ āpattiṃ paṭikarissatīti vatvā uposatho kātabbo pātimokkhaṃ uddisitabbaṃ na tveva tappaccayā uposathassa antarāyo kātabbo. {189.4} Idha pana bhikkhave aññatarasmiṃ āvāse vassūpagato saṅgho sabhāgaṃ āpattiṃ āpanno hoti . tehi bhikkhave bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo gacchāvuso taṃ āpattiṃ paṭikaritvā āgaccha mayante santike taṃ āpattiṃ paṭikarissāmāti . evañcetaṃ labheyya iccetaṃ kusalaṃ no ce labhetha eko bhikkhu sattāhakālikaṃ pāhetabbo gacchāvuso taṃ āpattiṃ paṭikaritvā āgaccha mayante santike @Footnote: 1 Ma. taṃ. Taṃ āpattiṃ paṭikarissāmāti. [190] Tena kho pana samayena aññatarasmiṃ āvāse sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti . so na jānāti tassā āpattiyā nāmaṃ na gottaṃ 1- . tatthañño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito byatto medhāvī lajjī kukkuccako sikkhākāmo . tamenaṃ aññataro bhikkhu yena so bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ etadavoca yo nu kho āvuso evañcevañca karoti kiṃ nāma so āpattiṃ āpajjatīti . so evamāha yo kho āvuso evañcevañca karoti imaṃ nāma so āpattiṃ āpajjati imaṃ nāma tvaṃ āvuso āpattiṃ āpanno paṭikarohi taṃ āpattinti. {190.1} So evamāha na kho ahaṃ āvuso eko va imaṃ āpattiṃ āpanno ayaṃ sabbo saṅgho imaṃ āpattiṃ āpannoti . So evamāha kinte āvuso karissati paro āpanno vā anāpanno vā iṅgha tvaṃ āvuso sakāya āpattiyā vuṭṭhahāti . athakho so bhikkhu tassa bhikkhuno vacanena taṃ āpattiṃ paṭikaritvā yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca yo kira āvuso evañcevañca karoti imaṃ nāma so āpattiṃ āpajjati imaṃ nāma tumhe āvuso āpattiṃ āpannā paṭikarotha taṃ āpattinti . athakho te bhikkhū na icchiṃsu tassa bhikkhuno @Footnote: 1 Ma. Yu. nāmagottaṃ. Vacanena taṃ āpattiṃ paṭikātuṃ . bhagavato etamatthaṃ ārocesuṃ . Idha pana bhikkhave aññatarasmiṃ āvāse sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti . so na jānāti tassā āpattiyā nāmaṃ na gottaṃ 1- . tatthañño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito byatto medhāvī lajjī kukkuccako sikkhākāmo . tamenaṃ aññataro bhikkhu yena so bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ evaṃ vadeti yo nu kho āvuso evañcevañca karoti kiṃ nāma so āpattiṃ āpajjatīti . so evaṃ vadeti yo kho āvuso evañcevañca karoti imaṃ nāma so āpattiṃ āpajjati imaṃ nāma tvaṃ āvuso āpattiṃ āpanno paṭikarohi taṃ āpattinti. {190.2} So evaṃ vadeti na kho ahaṃ āvuso eko va imaṃ āpattiṃ āpanno ayaṃ sabbo saṅgho imaṃ āpattiṃ āpannoti . So evaṃ vadeti kinte āvuso karissati paro āpanno vā anāpanno vā iṅgha tvaṃ āvuso sakāya āpattiyā vuṭṭhahāti . So ce bhikkhave bhikkhu tassa bhikkhuno vacanena taṃ āpattiṃ paṭikaritvā yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū evaṃ vadeti yo kira āvuso evañcevañca karoti imaṃ nāma so āpattiṃ āpajjati imaṃ nāma tumhe āvuso āpattiṃ āpannā paṭikarotha taṃ āpattinti . te ce bhikkhave bhikkhū tassa bhikkhuno vacanena taṃ @Footnote: 1 Ma. Yu. nāmagottaṃ. Āpattiṃ paṭikareyyuṃ iccetaṃ kusalaṃ no ce paṭikareyyuṃ na te bhikkhave bhikkhū tena bhikkhunā akāmā vacanīyāti. Codanāvatthubhāṇavāraṃ niṭṭhitaṃ.The Pali Tipitaka in Roman Character Volume 4 page 245-251. https://84000.org/tipitaka/read/roman_read.php?B=4&A=5038 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=5038 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=186&items=5 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=63 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=186 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3187 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3187 Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]