ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

                          Tassuddānaṃ
     [204] Titthiyā bimbisāro ca      sannipatitu 1- tuṇhikā
                  dhammaṃ raho pātimokkhaṃ      devasikaṃ tadā sakiṃ
                  yathā parisāya samaggaṃ       sāmaggī maddakucchi ca
                  sīmā mahatī nadiyā           anu dve khuddakāni ca
                  navā rājagahe ceva           sīmā avippavāsanā
                  sammanne paṭhamaṃ sīmaṃ         pacchā sīmaṃ samūhane
                  asammatā gāmasīmā        nadiyā samudde sare
                  udakukkhepo bhindanti      tathevajjhottharanti ca
@Footnote: 1 Sī. sannipatituṃ. Yu. sannipatanti.
                  Kati kammāni uddeso      sañcarā 1- asatīpi ca
                  dhammaṃ vinayaṃ tajjenti        puna vinayatajjanā
                  codanā kate okāse       adhammapaṭikkosanā
                  catupañcaparāāvi            sañciccāpica 2- vāyame
                  sagahaṭṭhā anajjhiṭṭhā     codanamhi na jānati
                  sambahulā na jānanti      sajjukaṃ na ca gacchare
                  katimī kīvatikā dūre           ārocetuñca nassari
                  uklāpaṃ āsanaṃ dīpo 3-  disā añño bahussuto
                  sajjukaṃ vassuposatho          suddhikammañca ñātakā
                  gaggo catutayo dveko       āpatti sabhāgā sari
                  sabbo saṅgho vematiko      na jānanti bahussuto
                  bahū samasamā thokā          parisāvuṭṭhitāya ca 4-
                  ekaccā vuṭṭhitā sabbā   jānanti ca vimatikā 5-
                  kappate vāti kukkuccā     jānaṃ passaṃ suṇanti ca
                  āvāsikena āgantukā 6-      cātupaṇṇaraso puna
                  pāṭipado paṇṇaraso        liṅgasaṃvāsakā ubho
                  pārivāsānuposatho          aññatra saṅghasamaggiyā 7-
                  ete vibhattā uddānā  vatthuvibhūtakāraṇāti.
@Footnote: 1 Sī. Ma. Yu. savarā. Rā. saṃvarā .  2 Ma. Yu. Rā. sañciccacepi
@vāyame. 3 Yu. padīpo. 4 Ma. parisāavuṭṭhitāya ca. Yu. parisāya
@avuṭṭhitāya ca .   5 Ma. Yu. vematikā. 6 Ma. Yu. āgantu.
@7 Ma. Yu. saṅghasāmaggiyā.



             The Pali Tipitaka in Roman Character Volume 4 page 269-270. https://84000.org/tipitaka/read/roman_read.php?B=4&A=5539              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=5539              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=204&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=66              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]