ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [229]   Athakho   bhagavā   bhikkhū   āmantesi  sannipatatha  bhikkhave
saṅgho   pavāressatīti   .   evaṃ   vutte   aññataro   bhikkhu  bhagavantaṃ
etadavoca  atthi  bhante  bhikkhu  gilāno  so  anāgatoti  .  anujānāmi
bhikkhave   gilānena   bhikkhunā  pavāraṇaṃ  dātuṃ  .  evañca  pana  bhikkhave
dātabbā     .     tena     gilānena     bhikkhunā    ekaṃ    bhikkhuṃ
@Footnote: 1 Ma. Yu. pavāraṇakammānīti. 2 Ma. Yu. sabbattha pavāraṇakammāni-kammaṃ.
@3 Ma. casaddo natthi. 4 Ma. evarūpañca.
Upasaṅkamitvā    ekaṃsaṃ    uttarāsaṅgaṃ    karitvā   ukkuṭikaṃ   nisīditvā
añjaliṃ    paggahetvā   evamassa   vacanīyo   pavāraṇaṃ   dammi   pavāraṇaṃ
me   hara   [1]-   mamatthāya  pavārehīti  kāyena  viññāpeti  vācāya
viññāpeti   kāyena   vācāya   viññāpeti  dinnā  hoti  pavāraṇā .
Na   kāyena   viññāpeti  na  vācāya  viññāpeti  na  kāyena  vācāya
viññāpeti   na  dinnā  hoti  pavāraṇā  .  evañcetaṃ  labhetha  iccetaṃ
kusalaṃ  no  ce  labhetha  so  bhikkhave  gilāno  bhikkhu  mañcena vā pīṭhena
vā  saṅghamajjhe  ānetvā  pavāretabbaṃ . Sace bhikkhave gilānupaṭṭhākānaṃ
bhikkhūnaṃ   evaṃ   2-  hoti  sace  kho  mayaṃ  gilānaṃ  ṭhānā  cāvessāma
ābādho   vā  abhivaḍḍhissati  kālakiriyā  vā  bhavissatīti  .  na  bhikkhave
gilāno  [3]-  ṭhānā  cāvetabbo  saṅghena  tattha  gantvā pavāretabbaṃ
na   tveva    vaggena   saṅghena  pavāretabbaṃ  pavāreyya  ce  āpatti
dukkaṭassa.
     {229.1}   Pavāraṇāhārako   ce   bhikkhave  dinnāya  pavāraṇāya
tattheva   pakkamati   aññassa   dātabbā   pavāraṇā  .  pavāraṇāhārako
ce  bhikkhave  dinnāya  pavāraṇāya  tattheva  vibbhamati  .pe.  kālaṃ karoti
sāmaṇero   paṭijānāti   sikkhaṃ   paccakkhātako   paṭijānāti   antimavatthuṃ
ajjhāpannako     paṭijānāti     ummattako    paṭijānāti    khittacitto
paṭijānāti   vedanaṭṭo   paṭijānāti   āpattiyā   adassane  ukkhittako
paṭijānāti     āpattiyā     appaṭikamme     ukkhittako    paṭijānāti
pāpikāya     diṭṭhiyā     appaṭinissagge     ukkhittako     paṭijānāti
@Footnote: 1 Po. Ma. pavāraṇaṃ me ārocehi. 2 Ma. etadahosi. 3 Ma. bhikkhu.
Paṇḍako    paṭijānāti    theyyasaṃvāsako    paṭijānāti   titthiyapakkantako
paṭijānāti     tiracchānagato    paṭijānāti    mātughātako    paṭijānāti
pitughātako    paṭijānāti    arahantaghātako    paṭijānāti    bhikkhunīdūsako
paṭijānāti    saṅghabhedako    paṭijānāti    lohituppādako    paṭijānāti
ubhatobyañjanako paṭijānāti aññassa dātabbā pavāraṇā.
     {229.2}   Pavāraṇāhārako   ce   bhikkhave  dinnāya  pavāraṇāya
antarāmagge   pakkamati   anāhaṭā  hoti  pavāraṇā  .  pavāraṇāhārako
ce    bhikkhave   dinnāya   pavāraṇāya   antarāmagge   vibbhamati   kālaṃ
karoti  .pe.  ubhatobyañjanako  paṭijānāti  anāhaṭā  hoti  pavāraṇā.
Pavāraṇāhārako    ce    bhikkhave   dinnāya   pavāraṇāya   saṅghappatto
pakkamati   āhaṭā   hoti   pavāraṇā  .  pavāraṇāhārako  ce  bhikkhave
dinnāya    pavāraṇāya   saṅghappatto   vibbhamati   kālaṃ   karoti   .pe.
Ubhatobyañjanako paṭijānāti āhaṭā hoti pavāraṇā.
     {229.3}   Pavāraṇāhārako   ce   bhikkhave  dinnāya  pavāraṇāya
saṅghappatto    sutto    na    āroceti   āhaṭā   hoti   pavāraṇā
pavāraṇāhārakassa    anāpatti    .    pavāraṇāhārako   ce   bhikkhave
dinnāya    pavāraṇāya    saṅghappatto    samāpanno    na    āroceti
āhaṭā     hoti     pavāraṇā    pavāraṇāhārakassa    anāpatti   .
Pavāraṇāhārako    ce    bhikkhave   dinnāya   pavāraṇāya   saṅghappatto
pamatto   na   āroceti   āhaṭā   hoti  pavāraṇā  pavāraṇāhārakassa
anāpatti.
     {229.4} Pavāraṇāhārako ce bhikkhave dinnāya pavāraṇāya saṅghappatto
sañcicca  na  āroceti  āhaṭā  hoti pavāraṇā pavāraṇāhārakassa āpatti
dukkaṭassa  .  anujānāmi  bhikkhave tadahupavāraṇāya pavāraṇaṃ dentena chandampi
dātuṃ santi saṅghassa karaṇīyanti.
     [230]   Tena  kho  pana  samayena  aññataraṃ  bhakkhuṃ  tadahupavāraṇāya
ñātakā   gaṇhiṃsu   .   bhagavato   etamatthaṃ   ārocesuṃ   .  idha  pana
bhikkhave   bhikkhuṃ   tadahupavāraṇāya   ñātakā   gaṇhanti   .  te  ñātakā
bhikkhūhi   evamassu   vacanīyā   iṅgha   tumhe   āyasmanto   imaṃ  bhikkhuṃ
muhuttaṃ   muñcatha   yāvāyaṃ   bhikkhu   pavāretīti   .   evañcetaṃ  labhetha
iccetaṃ   kusalaṃ   no   ce   labhetha   te   ñātakā  bhikkhūhi  evamassu
vacanīyā   iṅgha   tumhe   āyasmanto  muhuttaṃ  ekamantaṃ  hotha  yāvāyaṃ
bhikkhu    pavāraṇaṃ    detīti   .   evañcetaṃ   labhetha   iccetaṃ   kusalaṃ
no   ce   labhetha   te   ñātakā   bhikkhūhi   evamassu  vacanīyā  iṅgha
tumhe   āyasmanto   imaṃ   bhikkhuṃ   muhuttaṃ  nissīmaṃ  netha  yāva  saṅgho
pavāretīti   .   evañcetaṃ   labhetha   iccetaṃ  kusalaṃ  no  ce  labhetha
na   tveva   vaggena   saṅghena   pavāretabbaṃ  pavāreyya  ce  āpatti
dukkaṭassa.
     {230.1}   Idha   pana   bhikkhave  bhikkhuṃ  tadahupavāraṇāya  rājāno
gaṇhanti     corā     gaṇhanti    dhuttā    gaṇhanti    bhikkhupaccatthikā
gaṇhanti   .   te   bhikkhupaccatthikā   bhikkhūhi   evamassu  vacanīyā  iṅgha
tumhe    āyasmanto   imaṃ   bhikkhuṃ   muhuttaṃ   muñcatha   yāvāyaṃ   bhikkhu
Pavāretīti  .  evañcetaṃ  labhetha  iccetaṃ  kusalaṃ  no  ce  labhetha  te
bhikkhupaccatthikā   bhikkhūhi   evamassu   vacanīyā  iṅgha  tumhe  āyasmanto
muhuttaṃ   ekamantaṃ  hotha  yāvāyaṃ  bhikkhu  pavāraṇaṃ  detīti  .  evañcetaṃ
labhetha   iccetaṃ   kusalaṃ   no  ce  labhetha  te  bhikkhupaccatthikā  bhikkhūhi
evamassu   vacanīyā   iṅgha   tumhe   āyasmanto   imaṃ   bhikkhuṃ  muhuttaṃ
nissīmaṃ   netha  yāva  saṅgho  pavāretīti  .  evañcetaṃ  labhetha  iccetaṃ
kusalaṃ  no  ce  labhetha  na  tveva vaggena saṅghena pavāretabbaṃ pavāreyya
ce āpatti dukkaṭassāti.
     [231]  Tena  kho  pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya
pañca   bhikkhū   viharanti   .   athakho  tesaṃ  bhikkhūnaṃ  etadahosi  bhagavatā
paññattaṃ   saṅghena   pavāretabbanti   mayañcamha   pañca   janā   kathaṃ  nu
kho   amhehi   pavāretabbanti   .   bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi   bhikkhave  pañcannaṃ  saṅghena  1-  pavāretunti  .  tena  kho
pana   samayena   aññatarasmiṃ   āvāse   tadahupavāraṇāya  cattāro  bhikkhū
viharanti   .   athakho   tesaṃ   bhikkhūnaṃ   etadahosi   bhagavatā  anuññātaṃ
pañcannaṃ   saṅghena   pavāretuṃ   mayañcamha  cattāro  janā  kathaṃ  nu  kho
amhehi    pavāretabbanti    .   bhagavato   etamatthaṃ   ārocesuṃ  .
Anujānāmi   bhikkhave   catunnaṃ   aññamaññaṃ   pavāretuṃ   .  evañca  pana
bhikkhave   pavāretabbaṃ   .   byattena   bhikkhunā   paṭibalena  te  bhikkhū
ñāpetabbā
     {231.1}    suṇantu   me   āyasmanto   ajja   pavāraṇā  .
@Footnote: 1 Ma. Yu. saṅghe. ito paraṃ īdisameva.
Yadāyasmantānaṃ pattakallaṃ mayaṃ aññamaññaṃ pavāreyyāmāti.
     {231.2}  Therena  bhikkhunā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā ukkuṭikaṃ
nisīditvā   añjaliṃ   paggahetvā   te   bhikkhū   evamassu  vacanīyā  ahaṃ
āvuso   āyasmante   pavāremi  diṭṭhena  vā  sutena  vā  parisaṅkāya
vā   vadantu  maṃ  āyasmanto  anukampaṃ  upādāya  passanto  paṭikarissāmi
dutiyampi   āvuso   āyasmante   pavāremi   diṭṭhena  vā  sutena  vā
parisaṅkāya    vā    vadantu    maṃ    āyasmanto   anukampaṃ   upādāya
passanto    paṭikarissāmi    tatiyampi   āvuso   āyasmante   pavāremi
diṭṭhena   vā   sutena   vā   parisaṅkāya  vā  vadantu  maṃ  āyasmanto
anukampaṃ upādāya passanto paṭikarissāmīti.
     {231.3}    Navakena   bhikkhunā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā
ukkuṭikaṃ    nisīditvā    añjaliṃ    paggahetvā   te   bhikkhū   evamassu
vacanīyā   ahaṃ   bhante   āyasmante   pavāremi   diṭṭhena  vā  sutena
vā   parisaṅkāya   vā   vadantu   maṃ   āyasmanto   anukampaṃ  upādāya
passanto    paṭikarissāmi    dutiyampi    bhante   āyasmante   pavāremi
diṭṭhena   vā   sutena   vā   parisaṅkāya  vā  vadantu  maṃ  āyasmanto
anukampaṃ     upādāya    passanto    paṭikarissāmi    tatiyampi    bhante
āyasmante   pavāremi   diṭṭhena   vā   sutena   vā  parisaṅkāya  vā
vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmīti.
     {231.4}   Tena   kho   pana   samayena   aññatarasmiṃ   āvāse
tadahupavāraṇāya     tayo     bhikkhū    viharanti    .    athakho    tesaṃ
Bhikkhūnaṃ   etadahosi   bhagavatā   anuññātaṃ   pañcannaṃ   saṅghena  pavāretuṃ
catunnaṃ    aññamaññaṃ    pavāretuṃ    mayañcamha   tayo   janā   kathaṃ   nu
kho   amhehi   pavāretabbanti   .   bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi    bhikkhave    tiṇṇannaṃ   aññamaññaṃ   pavāretuṃ   .   evañca
pana   bhikkhave   pavāretabbaṃ   .   byattena   bhikkhunā   paṭibalena  te
bhikkhū ñāpetabbā
     {231.5}    suṇantu   me   āyasmantā   ajja   pavāraṇā  .
Yadāyasmantānaṃ pattakallaṃ mayaṃ aññamaññaṃ pavāreyyāmāti.
     {231.6}  Therena  bhikkhunā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā ukkuṭikaṃ
nisīditvā   añjaliṃ   paggahetvā   te   bhikkhū   evamassu  vacanīyā  ahaṃ
āvuso  āyasmante  pavāremi  diṭṭhena  vā  sutena  vā parisaṅkāya vā
vadantu   maṃ   āyasmantā   anukampaṃ   upādāya   passanto  paṭikarissāmi
dutiyampi   āvuso   āyasmante   pavāremi   diṭṭhena  vā  sutena  vā
parisaṅkāya    vā    vadantu    maṃ    āyasmantā   anukampaṃ   upādāya
passanto    paṭikarissāmi    tatiyampi   āvuso   āyasmante   pavāremi
diṭṭhena   vā   sutena   vā   parisaṅkāya  vā  vadantu  maṃ  āyasmantā
anukampaṃ upādāya passanto paṭikarissāmīti.
     {231.7}    Navakena   bhikkhunā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā
ukkuṭikaṃ    nisīditvā    añjaliṃ    paggahetvā   te   bhikkhū   evamassu
vacanīyā    ahaṃ    bhante    āyasmante    pavāremi    diṭṭhena   vā
sutena     vā     parisaṅkāya     vā    vadantu    maṃ    āyasmantā
anukampaṃ     upādāya    passanto    paṭikarissāmi    dutiyampi    bhante
Āyasmante   pavāremi   diṭṭhena   vā   sutena   vā  parisaṅkāya  vā
vadantu   maṃ   āyasmantā   anukampaṃ   upādāya   passanto  paṭikarissāmi
tatiyampi   bhante   āyasmante   pavāremi   diṭṭhena   vā  sutena  vā
parisaṅkāya    vā    vadantu    maṃ    āyasmantā   anukampaṃ   upādāya
passanto paṭikarissāmīti.
     {231.8}   Tena   kho   pana   samayena   aññatarasmiṃ   āvāse
tadahupavāraṇāya   dve   bhikkhū  viharanti  athakho  tesaṃ  bhikkhūnaṃ  etadahosi
bhagavatā   anuññātaṃ   pañcannaṃ   saṅghena   pavāretuṃ   catunnaṃ   aññamaññaṃ
pavāretuṃ    tiṇṇannaṃ    aññamaññaṃ   pavāretuṃ   mayañcamha   dve   janā
kathaṃ  nu  kho  amhehi  pavāretabbanti  .  bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi   bhikkhave   dvinnaṃ   aññamaññaṃ   pavāretuṃ   .  evañca  pana
bhikkhave  pavāretabbaṃ  .  therena  bhikkhunā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
ukkuṭikaṃ   nisīditvā  añjaliṃ  paggahetvā  navo  bhikkhu  evamassa  vacanīyo
ahaṃ  āvuso  āyasmantaṃ  pavāremi  diṭṭhena  vā  sutena  vā parisaṅkāya
vā   vadatu   maṃ   āyasmā   anukampaṃ  upādāya  passanto  paṭikarissāmi
dutiyampi   āvuso   āyasmantaṃ   pavāremi   diṭṭhena   vā  sutena  vā
parisaṅkāya   vā   vadatu   maṃ   āyasmā   anukampaṃ  upādāya  passanto
paṭikarissāmi    tatiyampi    āvuso    āyasmantaṃ    pavāremi   diṭṭhena
vā   sutena   vā   parisaṅkāya   vā   vadatu   maṃ   āyasmā  anukampaṃ
upādāya passanto paṭikarissāmīti.
     {231.9}  Navakena  bhikkhunā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā ukkuṭikaṃ
Nisīditvā    añjaliṃ   paggahetvā   thero   bhikkhu   evamassa   vacanīyo
ahaṃ  bhante  āyasmantaṃ  pavāremi  diṭṭhena  vā  sutena  vā  parisaṅkāya
vā   vadatu   maṃ   āyasmā   anukampaṃ  upādāya  passanto  paṭikarissāmi
dutiyampi   bhante   āyasmantaṃ   pavāremi   diṭṭhena   vā   sutena  vā
parisaṅkāya   vā   vadatu   maṃ   āyasmā   anukampaṃ  upādāya  passanto
paṭikarissāmi   tatiyampi   bhante   āyasmantaṃ   pavāremi   diṭṭhena   vā
sutena   vā   parisaṅkāya   vā  vadatu  maṃ  āyasmā  anukampaṃ  upādāya
passanto paṭikarissāmīti.
     {231.10}   Tena   kho   pana   samayena   aññatarasmiṃ  āvāse
tadahupavāraṇāya   eko   bhikkhu   viharati   .   athakho   tassa   bhikkhuno
etadahosi     bhagavatā    anuññātaṃ    pañcannaṃ    saṅghena    pavāretuṃ
catunnaṃ     aññamaññaṃ     pavāretuṃ    tiṇṇannaṃ    aññamaññaṃ    pavāretuṃ
dvinnaṃ    aññamaññaṃ    pavāretuṃ   ahañcamhi   ekako   kathaṃ   nu   kho
mayā pavāretabbanti. Bhagavato etamatthaṃ ārocesuṃ.
     {231.11}    Idha    pana    bhikkhave    aññatarasmiṃ    āvāse
tadahupavāraṇāya   eko   bhikkhu   viharati   .   tena   bhikkhave  bhikkhunā
yattha    bhikkhū    paṭikkamanti    upaṭṭhānasālāya    vā   maṇḍape   vā
rukkhamūle    vā    so    deso    sammajjitvā   pānīyaṃ   paribhojanīyaṃ
upaṭṭhāpetvā   āsanaṃ   paññāpetvā   padīpaṃ   katvā   nisīditabbaṃ  .
Sace   aññe   bhikkhū   āgacchanti   tehi  saddhiṃ  pavāretabbaṃ  no  ce
āgacchanti    ajja    me    pavāraṇāti    adhiṭṭhātabbaṃ    no    ce
adhiṭṭhaheyya    āpatti    dukkaṭassa    .    tatra    bhikkhave    yattha
Pañca    bhikkhū    viharanti   na   ekassa   pavāraṇaṃ   āharitvā   catūhi
saṅghena    pavāretabbaṃ    pavāreyyuṃ    ce   āpatti   dukkaṭassa  .
Tatra   bhikkhave   yattha   cattāro  bhikkhū  viharanti  na  ekassa  pavāraṇaṃ
āharitvā   tīhi   aññamaññaṃ   pavāretabbaṃ   pavāreyyuṃ   ce   āpatti
dukkaṭassa   .   tatra  bhikkhave  yattha  tayo  bhikkhū  viharanti  na  ekassa
pavāraṇaṃ    āharitvā    dvīhi    aññamaññaṃ    pavāretabbaṃ   pavāreyyuṃ
ce   āpatti   dukkaṭassa   .   tatra   bhikkhave   yattha   dve   bhikkhū
viharanti    na   ekassa   pavāraṇaṃ   āharitvā   ekena   adhiṭṭhātabbaṃ
adhiṭṭhaheyya ce āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 4 page 316-325. https://84000.org/tipitaka/read/roman_read.php?B=4&A=6549              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=6549              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=229&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=71              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]