ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [242]  Na  bhikkhave  tadahupavāraṇāya  sabhikkhukā  āvāsā abhikkhuko
āvāso   gantabbo   aññatra   saṅghena   aññatra   antarāyā  .  na
bhikkhave   tadahupavāraṇāya   sabhikkhukā   āvāsā   abhikkhuko   anāvāso
gantabbo aññatra saṅghena aññatra antarāyā.
     {242.1}   Na   bhikkhave   tadahupavāraṇāya   sabhikkhukā   āvāsā
abhikkhuko   āvāso   vā  anāvāso  vā  gantabbo  aññatra  saṅghena
aññatra    antarāyā    .   na   bhikkhave   tadahupavāraṇāya   sabhikkhukā
anāvāsā    abhikkhuko    āvāso    gantabbo    aññatra    saṅghena
aññatra    antarāyā    .   na   bhikkhave   tadahupavāraṇāya   sabhikkhukā
anāvāsā    abhikkhuko    anāvāso    gantabbo    aññatra   saṅghena
aññatra antarāyā.
     {242.2}   Na   bhikkhave   tadahupavāraṇāya   sabhikkhukā  anāvāsā
abhikkhuko   āvāso   vā  anāvāso  vā  gantabbo  aññatra  saṅghena
aññatra  antarāyā  .  na  bhikkhave  tadahupavāraṇāya  sabhikkhukā  āvāsā
vā   anāvāsā   vā  abhikkhuko  āvāso  gantabbo  aññatra  saṅghena
aññatra  antarāyā  .  na  bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā vā
anāvāsā  vā  abhikkhuko  anāvāso  gantabbo  aññatra saṅghena aññatra

--------------------------------------------------------------------------------------------- page341.

Antarāyā. {242.3} Na bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā . na bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā . na bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā. {242.4} Na bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā . na bhikkhave tadahupavāraṇāya sabhikkhukā anāvāsā sabhikkhuko āvāso .pe. anāvāso .pe. Āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā . na bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso .pe. Anāvāso .pe. āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā. {242.5} Gantabbo bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso .pe. anāvāso .pe. āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti.

--------------------------------------------------------------------------------------------- page342.

Gantabbo bhikkhave tadahupavāraṇāya sabhikkhukā anāvāsā sabhikkhuko āvāso .pe. anāvāso .pe. āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti . gantabbo bhikkhave tadahupavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso .pe. anāvāso .pe. Āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti. [243] Na bhikkhave bhikkhuniyā nisinnaparisāya pavāretabbaṃ yo pavāreyya āpatti dukkaṭassa . na bhikkhave sikkhamānāya na sāmaṇerassa na sāmaṇeriyā na sikkhaṃ paccakkhātakassa na antimavatthuṃ ajjhāpannakassa nisinnaparisāya pavāretabbaṃ yo pavāreyya āpatti dukkaṭassa . na bhikkhave āpattiyā adassane ukkhittakassa nisinnaparisāya pavāretabbaṃ yo pavāreyya yathādhammo kāretabbo . na āpattiyā appaṭikamme ukkhittakassa na pāpikāya diṭṭhiyā appaṭinissagge ukkhittakassa nisinnaparisāya pavāretabbaṃ yo pavāreyya yathādhammo kāretabbo . na paṇḍakassa nisinnaparisāya pavāretabbaṃ yo pavāreyya āpatti dukkaṭassa . na theyyasaṃvāsakassa na titthiyapakkantakassa na tiracchānagatassa na mātughātakassa na pitughātakassa na arahantaghātakassa na bhikkhunīdūsakassa na saṅghabhedakassa na lohituppādakassa

--------------------------------------------------------------------------------------------- page343.

Na ubhatobyañjanakassa nisinnaparisāya pavāretabbaṃ yo pavāreyya āpatti dukkaṭassa . na bhikkhave pārivāsikapavāraṇādānena pavāretabbaṃ aññatra avuṭṭhitāya parisāya . na ca bhikkhave appavāraṇāya pavāretabbaṃ aññatra saṅghasāmaggiyāti. Dutiyabhāṇavāraṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 4 page 340-343. https://84000.org/tipitaka/read/roman_read.php?B=4&A=7046&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=7046&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=242&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=75              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]