ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [244]  Tena  kho  pana  samayena  kosalesu  janapadesu  aññatarasmiṃ
āvāse    tadahupavāraṇāya   sañcarabhayaṃ   ahosi   .   bhikkhū   nāsakkhiṃsu
tevācikaṃ   pavāretuṃ   .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   dvevācikaṃ   pavāretunti   .  bāḷhataraṃ  sañcarabhayaṃ  ahosi .
Bhikkhū  nāsakkhiṃsu  dvevācikaṃ  pavāretuṃ  .  bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi   bhikkhave   ekavācikaṃ   pavāretunti  .  bāḷhataraṃ  sañcarabhayaṃ
ahosi  .  bhikkhū  nāsakkhiṃsu  ekavācikaṃ  pavāretuṃ  .  bhagavato  etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave samānavassikaṃ pavāretunti.
     {244.1}   Tena   kho   pana   samayena   aññatarasmiṃ   āvāse
tadahupavāraṇāya   manussehi   dānaṃ   dentehi  yebhuyyena  ratti  khepitā
hoti   .   athakho   tesaṃ   bhikkhūnaṃ  etadahosi  imehi  manussehi  dānaṃ
dentehi  yebhuyyena  ratti  khepitā  sace  saṅgho  tevācikaṃ pavāressati
appavārito   va   saṅgho   bhavissati   athāyaṃ   ratti   vibhāyissati   kathaṃ
nu   kho  amhehi  paṭipajjitabbanti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Idha   pana   bhikkhave   aññatarasmiṃ   āvāse   tadahupavāraṇāya  manussehi

--------------------------------------------------------------------------------------------- page344.

Dānaṃ dentehi yebhuyyena ratti khepitā hoti. Tatra ce [1]- bhikkhūnaṃ evaṃ hoti manussehi dānaṃ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṃ pavāressati appavārito va saṅgho bhavissati athāyaṃ ratti vibhāyissatīti . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {244.2} suṇātu me bhante saṅgho manussehi dānaṃ dentehi yebhuyyena ratti khepitā . sace saṅgho tevācikaṃ pavāressati appavārito va saṅgho bhavissati athāyaṃ ratti vibhāyissati . yadi saṅghassa pattakallaṃ saṅgho dvevācikaṃ ekavācikaṃ samānavassikaṃ pavāreyyāti. {244.3} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya bhikkhūhi dhammaṃ bhaṇantehi suttantikehi suttantaṃ saṅgāyantehi vinayadharehi vinayaṃ vinicchinantehi dhammakathikehi dhammaṃ sākacchantehi bhikkhūhi kalahaṃ karontehi yebhuyyena ratti khepitā hoti . Tatra ce [2]- bhikkhūnaṃ evaṃ hoti bhikkhūhi kalahaṃ karontehi yebhuyyena ratti khepitā sace saṅgho tevācikaṃ pavāressati appavārito va saṅgho bhavissati athāyaṃ ratti vibhāyissatīti . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {244.4} suṇātu me bhante saṅgho [3]- bhikkhūhi kalahaṃ karontehi yebhuyyena ratti khepitā . sace saṅgho tevācikaṃ pavāressati appavārito va saṅgho bhavissati athāyaṃ ratti vibhāyissati . yadi saṅghassa pattakallaṃ saṅgho dvevācikaṃ ekavācikaṃ samānavassikaṃ pavāreyyāti. @Footnote: 1 Po. Ma. bhikkhave. 2 Po. bhikkhave. ito paraṃ īdisameva. 3 Po. imehi.

--------------------------------------------------------------------------------------------- page345.

{244.5} Tena kho pana samayena kosalesu janapadesu aññatarasmiṃ āvāse tadahupavāraṇāya mahābhikkhusaṅgho sannipatito hoti . parittañca anovassikaṃ hoti mahā ca megho uggato hoti . Athakho tesaṃ bhikkhūnaṃ etadahosi ayaṃ kho mahābhikkhusaṅgho sannipatito parittañca anovassikaṃ mahā ca megho uggato sace saṅgho tevācikaṃ pavāressati appavārito va saṅgho bhavissati athāyaṃ megho pavassissati kathaṃ nu kho amhehi paṭipajjitabbanti . bhagavato etamatthaṃ ārocesuṃ . Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya mahābhikkhusaṅgho sannipatito hoti . parittañca anovassikaṃ hoti mahā ca megho uggato hoti . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho mahābhikkhusaṅgho sannipatito parittañca anovassikaṃ mahā ca megho uggato sace saṅgho tevācikaṃ pavāressati appavārito va saṅgho bhavissati athāyaṃ megho pavassissatīti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {244.6} suṇātu me bhante saṅgho ayaṃ mahābhikkhusaṅgho sannipatito. Parittañca anovassikaṃ mahā ca megho uggato . Sace saṅgho tevācikaṃ pavāressati appavārito va saṅgho bhavissati athāyaṃ megho pavassissati. Yadi saṅghassa pattakallaṃ saṅgho dvevācikaṃ ekavācikaṃ samānavassikaṃ pavāreyyāti. {244.7} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya rājantarāyo hoti .pe. corantarāyo hoti . Agyantarāyo hoti.

--------------------------------------------------------------------------------------------- page346.

Udakantarāyo hoti . manussantarāyo hoti . amanussantarāyo hoti . vāḷantarāyo hoti . siriṃsapantarāyo hoti . Jīvitantarāyo hoti . brahmacariyantarāyo hoti . tatra ce bhikkhūnaṃ evaṃ hoti ayaṃ kho brahmacariyantarāyo sace saṅgho tevācikaṃ pavāressati appavārito va saṅgho bhavissati athāyaṃ brahmacariyantarāyo bhavissatīti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {244.8} suṇātu me bhante saṅgho ayaṃ brahmacariyantarāyo sace saṅgho tevācikaṃ pavāressati appavārito va saṅgho bhavissati athāyaṃ brahmacariyantarāyo bhavissati . yadi saṅghassa pattakallaṃ saṅgho dvevācikaṃ ekavācikaṃ samānavassikaṃ pavāreyyāti.


             The Pali Tipitaka in Roman Character Volume 4 page 343-346. https://84000.org/tipitaka/read/roman_read.php?B=4&A=7108&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=7108&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=244&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=76              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]