ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [245]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  sāpattikā
pavārenti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na bhikkhave sāpattikena
pavāretabbaṃ    yo   pavāreyya   āpatti   dukkaṭassa   .   anujānāmi
bhikkhave   yo   sāpattiko   pavāreti   tassa   okāsaṃ   kārāpetvā
āpattiyā   codetunti   .  tena  kho  pana  samayena  chabbaggiyā  bhikkhū
okāsaṃ   kārāpiyamānā   na   icchanti   okāsaṃ   kātuṃ   .  bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave  okāsaṃ  akarontassa
pavāraṇaṃ   ṭhapetuṃ  1-  evañca  pana  bhikkhave  ṭhapetabbā  tadahupavāraṇāya
cātuddase   vā   paṇṇarase  vā  tasmiṃ  puggale  sammukhībhūte  saṅghamajjhe
udāharitabbaṃ    suṇātu    me   bhante   saṅgho   itthannāmo   puggalo
@Footnote: 1 Po. ṭhapetunti.

--------------------------------------------------------------------------------------------- page347.

Sāpattiko pavāreti tassa pavāraṇaṃ ṭhapemi na tasmiṃ sammukhībhūte pavāretabbanti . ṭhapitā hoti pavāraṇāti . tena kho pana samayena chabbaggiyā bhikkhū puramhākaṃ pesalā bhikkhū pavāraṇaṃ ṭhapentīti paṭikacceva suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe pavāraṇaṃ ṭhapenti pavāritānampi pavāraṇaṃ ṭhapenti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe pavāraṇā ṭhapetabbā yo ṭhapeyya āpatti dukkaṭassa . na ca 1- bhikkhave pavāritānampi pavāraṇā ṭhapetabbā yo ṭhapeyya āpatti dukkaṭassa. [246] Evaṃ kho bhikkhave ṭhapitā hoti pavāraṇā evaṃ aṭṭhapitā . kathañca bhikkhave aṭṭhapitā hoti pavāraṇā . Tevācikāya ce bhikkhave pavāraṇāya bhāsitāya lapitāya pariyositāya pavāraṇaṃ ṭhapeti aṭṭhapitā hoti pavāraṇā dvevācikāya ce bhikkhave ekavācikāya ce bhikkhave samānavassikāya ce bhikkhave pavāraṇāya bhāsitāya lapitāya pariyositāya pavāraṇaṃ ṭhapeti aṭṭhapitā hoti pavāraṇā. Evaṃ kho bhikkhave aṭṭhapitā hoti pavāraṇā. {246.1} Kathañca bhikkhave ṭhapitā hoti pavāraṇā. Tevācikāya ce bhikkhave pavāraṇāya bhāsitāya lapitāya apariyositāya pavāraṇaṃ ṭhapeti ṭhapitā hoti pavāraṇā . Dvevācikāya ce bhikkhave ekavācikāya ce bhikkhave samānavassikāya ce bhikkhave pavāraṇāya bhāsitāya lapitāya @Footnote: 1 Ma. Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page348.

Apariyositāya pavāraṇaṃ ṭhapeti ṭhapitā hoti pavāraṇā . evaṃ kho bhikkhave ṭhapitā hoti pavāraṇā. [247] Idha pana bhikkhave tadahupavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ ṭhapeti . tañce bhikkhuṃ aññe bhikkhū jānanti ayaṃ kho āyasmā aparisuddhakāyasamācāro aparisuddhavacīsamācāro aparisuddhaājīvo bālo abyatto na paṭibalo anuyuñjiyamāno anuyogaṃ dātunti . Alaṃ bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti omadditvā saṅghena pavāretabbaṃ. {247.1} Idha pana bhikkhave tadahupavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ ṭhapeti . tañce bhikkhuṃ aññe bhikkhū jānanti ayaṃ kho āyasmā parisuddhakāyasamācāro aparisuddhavacīsamācāro aparisuddhaājīvo bālo abyatto na paṭibalo anuyuñjiyamāno anuyogaṃ dātunti . alaṃ bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti omadditvā saṅghena pavāretabbaṃ. {247.2} Idha pana bhikkhave tadahupavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ ṭhapeti . tañce bhikkhuṃ aññe bhikkhū jānanti ayaṃ kho āyasmā parisuddhakāyasamācāro parisuddhavacīsamācāro aparisuddhaājīvo bālo abyatto na paṭibalo anuyuñjiyamāno anuyogaṃ dātunti . Alaṃ bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti omadditvā saṅghena pavāretabbaṃ. {247.3} Idha pana bhikkhave tadahupavāraṇāya bhikkhussa pavāraṇaṃ ṭhapeti . tañce bhikkhuṃ aññe bhikkhū jānanti ayaṃ kho āyasmā

--------------------------------------------------------------------------------------------- page349.

Parisuddhakāyasamācāro parisuddhavacīsamācāro parisuddhaājīvo bālo abyatto na paṭibalo anuyuñjiyamāno anuyogaṃ dātunti . alaṃ bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti omadditvā saṅghena pavāretabbaṃ. {247.4} Idha pana bhikkhave tadahupavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ ṭhapeti . tañce bhikkhuṃ aññe bhikkhū jānanti ayaṃ kho āyasmā parisuddhakāyasamācāro parisuddhavacīsamācāro parisuddhaājīvo paṇḍito byatto medhāvī paṭibalo anuyuñjiyamāno anuyogaṃ dātunti . so evamassa vacanīyo yaṃ kho tvaṃ āvuso imassa bhikkhuno pavāraṇaṃ ṭhapesi kimhi naṃ ṭhapesi sīlavipattiyā [1]- ṭhapesi ācāravipattiyā [2]- ṭhapesi diṭṭhivipattiyā [3]- ṭhapesīti. So ce evaṃ vadeyya sīlavipattiyā [4]- ṭhapemi ācāravipattiyā ṭhapemi diṭṭhivipattiyā ṭhapemīti. {247.5} So evamassa vacanīyo jānāti panāyasmā sīlavipattiṃ jānāti ācāravipattiṃ jānāti diṭṭhivipattinti . so ce evaṃ vadeyya jānāmi kho ahaṃ āvuso sīlavipattiṃ jānāmi ācāravipattiṃ jānāmi diṭṭhivipattinti . so evamassa vacanīyo katamā panāvuso sīlavipatti katamā ācāravipatti katamā diṭṭhivipattīti . so ce evaṃ vadeyya cattāri pārājikāni terasa saṅghādisesā ayaṃ sīlavipatti thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ayaṃ ācāravipatti micchādiṭṭhi antaggāhikā diṭṭhi ayaṃ diṭṭhivipattīti . so evamassa vacanīyo yaṃ kho @Footnote:1-2-3 Ma. vā . 4 Ma. evamupari.

--------------------------------------------------------------------------------------------- page350.

Tvaṃ āvuso imassa bhikkhuno pavāraṇaṃ ṭhapesi diṭṭhena ṭhapesi sutena ṭhapesi parisaṅkāya ṭhapesīti . so ce evaṃ vadeyya diṭṭhena vā ṭhapemi sutena vā ṭhapemi parisaṅkāya vā ṭhapemīti . So evamassa vacanīyo yaṃ kho tvaṃ āvuso imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapesi kinte diṭṭhaṃ kinti te diṭṭhaṃ kadā te diṭṭhaṃ kattha te diṭṭhaṃ pārājikaṃ ajjhāpajjanto diṭṭho saṅghādisesaṃ ajjhāpajjanto diṭṭho thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ajjhāpajjanto diṭṭho kattha ca tvaṃ ahosi kattha cāyaṃ bhikkhu ahosi kiñci 1- tvaṃ karosi kiñcāyaṃ bhikkhu karotīti. {247.6} So ce evaṃ vadeyya na kho ahaṃ āvuso imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapemi apica sutena pavāraṇaṃ ṭhapemīti . So evamassa vacanīyo yaṃ kho tvaṃ āvuso imassa bhikkhuno sutena pavāraṇaṃ ṭhapesi kinte sutaṃ kinti te sutaṃ kadā te sutaṃ kattha te sutaṃ pārājikaṃ ajjhāpannoti sutaṃ saṅghādisesaṃ ajjhāpannoti sutaṃ thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ajjhāpannoti sutaṃ bhikkhussa sutaṃ bhikkhuniyā sutaṃ sikkhamānāya sutaṃ sāmaṇerassa sutaṃ sāmaṇeriyā sutaṃ upāsakassa sutaṃ upāsikāya sutaṃ rājūnaṃ sutaṃ rājamahāmattānaṃ sutaṃ titthiyānaṃ sutaṃ titthiyasāvakānaṃ sutanti . so ce evaṃ vadeyya na kho ahaṃ āvuso imassa bhikkhuno sutena pavāraṇaṃ @Footnote: 1 Po. Ma. Yu. kiñca.

--------------------------------------------------------------------------------------------- page351.

Ṭhapemi apica parisaṅkāya pavāraṇaṃ ṭhapemīti . so evamassa vacanīyo yaṃ kho tvaṃ āvuso imassa bhikkhuno parisaṅkāya pavāraṇaṃ ṭhapesi kiṃ parisaṅkasi kinti parisaṅkasi kadā parisaṅkasi kattha parisaṅkasi pārājikaṃ ajjhāpannoti parisaṅkasi saṅghādisesaṃ ajjhāpannoti parisaṅkasi thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ajjhāpannoti parisaṅkasi bhikkhussa sutvā parisaṅkasi bhikkhuniyā sutvā parisaṅkasi sikkhamānāya sutvā parisaṅkasi sāmaṇerassa sutvā parisaṅkasi sāmaṇeriyā sutvā parisaṅkasi upāsakassa sutvā parisaṅkasi upāsikāya sutvā parisaṅkasi rājūnaṃ sutvā parisaṅkasi rājamahāmattānaṃ sutvā parisaṅkasi titthiyānaṃ sutvā parisaṅkasi titthiyasāvakānaṃ sutvā parisaṅkasīti. {247.7} So ce evaṃ vadeyya na kho ahaṃ āvuso imassa bhikkhuno parisaṅkāya pavāraṇaṃ ṭhapemi apica ahampi 1- na jānāmi kenapāhaṃ 2- imassa bhikkhuno pavāraṇaṃ ṭhapemīti . so ce bhikkhave codako bhikkhu anuyogena viññūnaṃ sabrahmacārīnaṃ cittaṃ na ārādheti ananuvādo cudito bhikkhūti alaṃ vacanāya . so ce bhikkhave codako bhikkhu anuyogena viññūnaṃ sabrahmacārīnaṃ cittaṃ ārādheti sānuvādo cudito bhikkhūti alaṃ vacanāya . so ce bhikkhave codako bhikkhu amūlakena pārājikena anuddhaṃsitaṃ paṭijānāti saṅghādisesaṃ āropetvā saṅghena pavāretabbaṃ. @Footnote: 1 Sī. Ma. Yu. ahaṃ . 2 Sī. Ma. Yu. kena ahaṃ. Sī. Ma. Yu. kenapahaṃ. @Sī. Ma. Yu. kena panāhaṃ.

--------------------------------------------------------------------------------------------- page352.

So ce bhikkhave codako bhikkhu amūlakena saṅghādisesena anuddhaṃsitaṃ paṭijānāti yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ . so ce bhikkhave codako bhikkhu amūlakena thullaccayena pācittiyena pāṭidesanīyena dukkaṭena dubbhāsitena anuddhaṃsitaṃ paṭijānāti yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ . so ce bhikkhave cudito bhikkhu pārājikaṃ ajjhāpannoti paṭijānāti nāsetvā saṅghena pavāretabbaṃ . so ce bhikkhave cudito bhikkhu saṅghādisesaṃ ajjhāpannoti paṭijānāti saṅghādisesaṃ āropetvā saṅghena pavāretabbaṃ . so ce bhikkhave cudito bhikkhu thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ajjhāpannoti paṭijānāti yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ. [248] Idha pana bhikkhave bhikkhu tadahupavāraṇāya thullaccayaṃ ajjhāpanno hoti . ekacce bhikkhū thullaccayadiṭṭhino honti ekacce bhikkhū saṅghādisesadiṭṭhino honti . ye te bhikkhave bhikkhū thullaccayadiṭṭhino tehi so bhikkhave bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo yaṃ kho so āvuso bhikkhu āpattiṃ āpanno sāssa yathādhammaṃ paṭikatā yadi saṅghassa pattakallaṃ saṅgho pavāreyyāti. {248.1} Idha pana bhikkhave bhikkhu tadahupavāraṇāya thullaccayaṃ ajjhāpanno hoti . ekacce bhikkhū thullaccayadiṭṭhino honti ekacce bhikkhū

--------------------------------------------------------------------------------------------- page353.

Pācittiyadiṭṭhino honti ekacce bhikkhū thullaccayadiṭṭhino honti ekacce bhikkhū pāṭidesanīyadiṭṭhino honti ekacce bhikkhū thullaccayadiṭṭhino honti ekacce bhikkhū dukkaṭadiṭṭhino honti ekacce bhikkhū thullaccayadiṭṭhino honti ekacce bhikkhū dubbhāsitadiṭṭhino honti . ye te bhikkhave bhikkhū thullaccayadiṭṭhino tehi so bhikkhave bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo yaṃ kho so āvuso bhikkhu āpattiṃ āpanno sāssa yathādhammaṃ paṭikatā yadi saṅghassa pattakallaṃ saṅgho pavāreyyāti. {248.2} Idha pana bhikkhave bhikkhu tadahupavāraṇāya pācittiyaṃ ajjhāpanno hoti pāṭidesanīyaṃ ajjhāpanno hoti dukkaṭaṃ ajjhāpanno hoti dubbhāsitaṃ ajjhāpanno hoti . ekacce bhikkhū dubbhāsitadiṭṭhino honti ekacce bhikkhū saṅghādisesadiṭṭhino honti . ye te bhikkhave bhikkhū dubbhāsitadiṭṭhino tehi so bhikkhave bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo yaṃ kho so āvuso bhikkhu āpattiṃ āpanno sāssa yathādhammaṃ paṭikatā yadi saṅghassa pattakallaṃ saṅgho pavāreyyāti. {248.3} Idha pana bhikkhave bhikkhu tadahupavāraṇāya dubbhāsitaṃ ajjhāpanno hoti . ekacce bhikkhū dubbhāsitadiṭṭhino honti ekacce bhikkhū thullaccayadiṭṭhino honti ekacce bhikkhū dubbhāsitadiṭṭhino honti ekacce bhikkhū pācittiyadiṭṭhino

--------------------------------------------------------------------------------------------- page354.

Honti ekacce bhikkhū dubbhāsitadiṭṭhino honti ekacce bhikkhū pāṭidesanīyadiṭṭhino honti ekacce bhikkhū dubbhāsitadiṭṭhino honti ekacce bhikkhū dukkaṭadiṭṭhino honti . ye te bhikkhave bhikkhū dubbhāsitadiṭṭhino tehi so bhikkhave bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo yaṃ kho so āvuso bhikkhu āpattiṃ āpanno sāssa yathādhammaṃ paṭikatā yadi saṅghassa pattakallaṃ saṅgho pavāreyyāti. [249] Idha pana bhikkhave bhikkhu tadahupavāraṇāya saṅghamajjhe udāhareyya suṇātu me bhante saṅgho idaṃ vatthuṃ paññāyati na puggalo yadi saṅghassa pattakallaṃ vatthuṃ ṭhapetvā saṅgho pavāreyyāti . so evamassa vacanīyo bhagavatā kho āvuso visuddhānaṃ pavāraṇā paññattā sace vatthuṃ paññāyati na puggalo idāneva naṃ vadehīti. {249.1} Idha pana bhikkhave bhikkhu tadahupavāraṇāya saṅghamajjhe udāhareyya suṇātu me bhante saṅgho ayaṃ puggalo paññāyati na vatthuṃ yadi saṅghassa pattakallaṃ puggalaṃ ṭhapetvā saṅgho pavāreyyāti. So evamassa vacanīyo bhagavatā kho āvuso samaggānaṃ pavāraṇā paññattā sace puggalo paññāyati na vatthuṃ idāneva naṃ vadehīti. {249.2} Idha pana bhikkhave bhikkhu tadahupavāraṇāya saṅghamajjhe udāhareyya suṇātu me bhante saṅgho idaṃ vatthuñca puggalo ca paññāyati yadi saṅghassa pattakallaṃ

--------------------------------------------------------------------------------------------- page355.

Vatthuñca puggalañca ṭhapetvā saṅgho pavāreyyāti . so evamassa vacanīyo bhagavatā kho āvuso visuddhānañca samaggānañca pavāraṇā paññattā sace vatthuñca puggalo ca paññāyati idāneva naṃ vadehīti . pubbe ce bhikkhave pavāraṇāya vatthuṃ paññāyati pacchā puggalo kallaṃ vacanāya . pubbe ce bhikkhave pavāraṇāya puggalo paññāyati pacchā vatthuṃ kallaṃ vacanāya . pubbe ce bhikkhave pavāraṇāya vatthuñca puggalo ca paññāyati tañce katāya pavāraṇāya ukkoṭeti ukkoṭanakaṃ pācittiyanti. [250] Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapadesu aññatarasmiṃ āvāse vassaṃ upagacchiṃsu . Tesaṃ samantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā vassaṃ upagacchiṃsu mayaṃ tesaṃ bhikkhūnaṃ vassaṃ vutthānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmāti. {250.1} Assosuṃ kho te bhikkhū amhākaṃ kira samantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā vassaṃ upagatā mayaṃ tesaṃ bhikkhūnaṃ vassaṃ vutthānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmāti kathaṃ nu kho amhehi paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ. {250.2} Idha pana bhikkhave sambahulā sandiṭṭhā sambhattā bhikkhū aññatarasmiṃ āvāse vassaṃ upagacchanti . tesaṃ sāmantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā

--------------------------------------------------------------------------------------------- page356.

Bhassakārakā saṅghe adhikaraṇakārakā vassaṃ upagacchanti mayaṃ tesaṃ bhikkhūnaṃ vassaṃ vutthānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmāti . anujānāmi bhikkhave tehi bhikkhūhi dve tayo uposathe cātuddasike kātuṃ kathaṃ mayaṃ tehi bhikkhūhi paṭhamataraṃ pavāreyyāmāti . te ce bhikkhave bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā [1]- āvāsaṃ āgacchanti tehi bhikkhave āvāsikehi bhikkhūhi lahuṃ lahuṃ sannipatitvā pavāretabbaṃ pavāretvā vattabbā pavāritā kho mayaṃ āvuso yathā āyasmanto 2- maññanti tathā karontūti. {250.3} Te ce bhikkhave bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā asaṃvihitā taṃ āvāsaṃ āgacchanti tehi bhikkhave āvāsikehi bhikkhūhi āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ pānīyena pucchitabbā 3- . Tesaṃ vikkhitvā nissīmaṃ gantvā pavāretabbaṃ . pavāretvā vattabbā pavāritā kho mayaṃ āvuso yathā āyasmanto maññanti tathā karontūti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha āvāsikena bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā {250.4} suṇantu me āyasmanto āvāsikā yadāyasmantānaṃ pattakallaṃ idāni uposathaṃ kareyyāma pātimokkhaṃ uddiseyyāma āgame kāḷe pavāreyyāmāti . te ce bhikkhave bhikkhū bhaṇḍanakārakā @Footnote: 1 Ma. taṃ . 2 Ma. Yu. āyasmantā. evamupari . 3 Ma. paripucchitabbā.

--------------------------------------------------------------------------------------------- page357.

Kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te bhikkhū evaṃ vadeyyuṃ sādhu āvuso idāneva no pavārethāti. Te evamassu vacanīyā anissarā kho tumhe āvuso amhākaṃ pavāraṇāya na tāva mayaṃ pavāressāmāti 1- . te ce bhikkhave bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā taṃ kāḷaṃ anuvaseyyuṃ āvāsikena [2]- bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā {250.5} suṇantu me āyasmanto āvāsikā yadāyasmantānaṃ pattakallaṃ idāni uposathaṃ kareyyāma pātimokkhaṃ uddiseyyāma āgame juṇhe pavāreyyāmāti . te ce bhikkhave bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te bhikkhū evaṃ vadeyyuṃ sādhu āvuso idāneva no pavārethāti 3-. Te evamassu vacanīyā anissarā kho tumhe āvuso amhākaṃ pavāraṇāya na tāva mayaṃ pavāressāmāti 4-. Te ce bhikkhave bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā tampi juṇhaṃ anuvaseyyuṃ tehi bhikkhave bhikkhūhi sabbeheva āgame juṇhe komudiyā cātumāsiniyā akāmā pavāretabbaṃ . tehi ce bhikkhave bhikkhūhi pavāriyamāne gilāno agilānassa pavāraṇaṃ ṭhapeti so evamassa vacanīyo āyasmā kho gilāno gilāno ca ananuyogakkhamo vutto bhagavatā āgamehi āvuso yāva arogo hosi arogo @Footnote: 1 Ma. pavāreyyāmāti. 2 Ma. Yu. bhikkhave. 3 Ma. pavāreyyāthāti. @4 Ma. pavāreyyāmāti.

--------------------------------------------------------------------------------------------- page358.

Ākaṅkhamāno codessasīti . evañca vuccamāno codeti anādariye pācittiyaṃ . tehi ce bhikkhave bhikkhūhi pavāriyamāne agilāno gilānassa pavāraṇaṃ ṭhapeti so evamassa vacanīyo ayaṃ kho āvuso bhikkhu gilāno gilāno ca ananuyogakkhamo vutto bhagavatā āgamehi āvuso yāvāyaṃ bhikkhu arogo hoti arogaṃ ākaṅkhamāno codessasīti . evañce vuccamāno codeti anādariye pācittiyaṃ . Tehi ce bhikkhave bhikkhūhi pavāriyamāne gilāno gilānassa pavāraṇaṃ ṭhapeti so evamassa vacanīyo āyasmantā kho gilānā gilāno ca ananuyogakkhamo vutto bhagavatā āgamehi āvuso yāva arogā hotha arogo arogaṃ ākaṅkhamāno codessasīti . evañce vuccamāno codeti anādariye pācittiyaṃ . tehi ce bhikkhave bhikkhūhi pavāriyamāne agilāno agilānassa pavāraṇaṃ ṭhapeti . ubho saṅghena samanuyuñjitvā samanuggāhitvā yathādhammaṃ kārāpetvā saṅghena pavāretabbanti.


             The Pali Tipitaka in Roman Character Volume 4 page 346-358. https://84000.org/tipitaka/read/roman_read.php?B=4&A=7177&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=7177&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=245&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=77              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]