ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

     [1472]  Hetuyā  tīṇi  .  saṅkhittaṃ  .  adhipatiyā dve āsevane
dve vipāke dve. Saṅkhittaṃ. Avigate tīṇi.
            Yathā kusalattike gaṇanā evaṃ gaṇetabbā.
                        Anulomaṃ.
     [1473]   Upādinnupādāniyaṃ   dhammaṃ   saṃsaṭṭho  upādinnupādāniyo
dhammo    uppajjati   nahetupaccayā   ahetukaṃ   upādinnupādāniyaṃ   ekaṃ
khandhaṃ   saṃsaṭṭhā   tayo   khandhā   dve   khandhe  saṃsaṭṭhā  dve  khandhā
ahetukapaṭisandhikkhaṇe    ...   .   anupādinnupādāniyaṃ   dhammaṃ   saṃsaṭṭho
anupādinnupādāniyo     dhammo    uppajjati    nahetupaccayā    ahetukaṃ
anupādinnupādāniyaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā  tayo  khandhā  dve  khandhe
saṃsaṭṭhā    dve    khandhā    vicikicchāsahagate   uddhaccasahagate   khandhe
saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho. Saṅkhittaṃ.
               Nahetuyā dve naadhipatiyā tīṇi
               navippayutte tīṇi. Saṅkhittaṃ.
                        Paccanīyaṃ.
     [1474]  Hetupaccayā  naadhipatiyā  tīṇi  ...  navippayutte  tīṇi.
Nahetupaccayā ārammaṇe dve. Saṅkhittaṃ. ... Avigate dve.
                      Saṃsaṭṭhavāro.
                      Sampayuttavāro
     [1475]   Upādinnupādāniyaṃ  dhammaṃ  sampayutto  upādinnupādāniyo
dhammo   uppajjati   hetupaccayā   .   hetuyā   tīṇi   .  saṅkhittaṃ .
... Avigate tīṇi. Saṃsaṭṭhavāropi sampayuttavāropi sadiso.
                     Sampayuttavāro.



             The Pali Tipitaka in Roman Character Volume 40 page 497-499. https://84000.org/tipitaka/read/roman_read.php?B=40&A=10028              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=10028              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=1472&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=176              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=1475              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]