ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

     [1477]    Upādinnupādāniyo    dhammo    anupādinnupādāniyassa
dhammassa  hetupaccayena  paccayo  upādinnupādāniyā  hetū cittasamuṭṭhānānaṃ
rūpānaṃ hetupaccayena paccayo.
     [1478]   Upādinnupādāniyo   dhammo   upādinnupādāniyassa   ca
anupādinnupādāniyassa     ca     dhammassa     hetupaccayena     paccayo
upādinnupādāniyā   hetū   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo.
     [1479]    Anupādinnupādāniyo    dhammo   anupādinnupādāniyassa
dhammassa     hetupaccayena     paccayo     anupādinnupādāniyā    hetū
sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.
     [1480]   Anupādinnaanupādāniyo  dhammo  anupādinnaanupādāniyassa
dhammassa     hetupaccayena    paccayo    anupādinnaanupādāniyā    hetū

--------------------------------------------------------------------------------------------- page500.

Sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. [1481] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa dhammassa hetupaccayena paccayo anupādinnaanupādāniyā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. [1482] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa ca anupādinnaanupādāniyassa ca dhammassa hetupaccayena paccayo anupādinnaanupādāniyā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. [1483] Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati kusalākusale niruddhe vipāko tadārammaṇatā uppajjati sotaṃ ... Ghānaṃ jivhaṃ kāyaṃ ... Upādinnupādāniye rūpe ... gandhe rase phoṭṭhabbe vatthuṃ ... upādinnupādāniye khandhe aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati kusalākusale niruddhe vipāko tadārammaṇatā uppajjati upādinnupādāniyaṃ rūpāyatanaṃ cakkhuviññāṇassa upādinnupādāniyaṃ gandhāyatanaṃ ... rasāyatanaṃ ... Phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo. [1484] Upādinnupādāniyo dhammo anupādinnupādāniyassa

--------------------------------------------------------------------------------------------- page501.

Dhammassa ārammaṇapaccayena paccayo cakkhuṃ aniccato dukkhato anattato vipassati assādeti abhinandati taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati sotaṃ ... ghānaṃ jivhaṃ kāyaṃ ... Upādinnupādāniye rūpe ... gandhe rase phoṭṭhabbe vatthuṃ ... Upādinnupādāniye khandhe aniccato dukkhato anattato vipassati assādeti abhinandati taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati dibbena cakkhunā upādinnupādāniyaṃ rūpaṃ passati cetopariyañāṇena upādinnupādāniyacittasamaṅgissa cittaṃ jānāti upādinnupādāniyā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1485] Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati pubbe suciṇṇāni paccavekkhati jhānā vuṭṭhahitvā jhānaṃ paccavekkhati ariyā gotrabhuṃ paccavekkhanti vodānaṃ paccavekkhanti ariyā pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe kilese jānanti anupādinnupādāniye rūpe ... sadde gandhe rase phoṭṭhabbe ... Anupādinnupādāniye khandhe aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati dibbena cakkhunā anupādinnupādāniyaṃ rūpaṃ passanti dibbāya

--------------------------------------------------------------------------------------------- page502.

Sotadhātuyā saddaṃ suṇanti cetopariyañāṇena anupādinnupādāniyacittasamaṅgissa cittaṃ jānanti ākāsānañcāyatanaṃ viññāṇañcāyatanassa ārammaṇapaccayena paccayo ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa ārammaṇapaccayena paccayo anupādinnupādāniyā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñānassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1486] Anupādinnupādāniyo dhammo upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo sekkhā vā puthujjanā vā anupādinnupādāniye rūpe ... sadde gandhe rase phoṭṭhabbe ... Anupādinnupādāniye khandhe aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati kusalākusale niruddhe vipāko tadārammaṇatā uppajjati ākāsānañcāyatanakusalaṃ viññāṇañcāyatanavipākassa ārammaṇapaccayena paccayo ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanavipākassa ārammaṇapaccayena paccayo anupādinnupādāniyaṃ rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo. [1487] Anupādinnaanupādāniyo dhammo anupādinnaanupādāniyassa dhammassa ārammaṇapaccayena paccayo nibbānaṃ maggassa phalassa

--------------------------------------------------------------------------------------------- page503.

Ārammaṇapaccayena paccayo. [1488] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ paccavekkhanti nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa āvajjanāya ārammaṇapaccayena paccayo ariyā cetopariyañāṇena anupādinnaanupādāniyacittasamaṅgissa cittaṃ jānanti anupādinnaanupādāniyā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1489] Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati: cakkhuṃ garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati sotaṃ ... ghānaṃ jivhaṃ kāyaṃ ... Upādinnupādāniye rūpe ... Gandhe rase phoṭṭhabbe vatthuṃ ... Upādinnupādāniye khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati . anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati pubbe suciṇṇāni garuṃ katvā paccavekkhati jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati sekkhā gotrabhuṃ

--------------------------------------------------------------------------------------------- page504.

Garuṃ katvā paccavekkhanti vodānaṃ garuṃ katvā paccavekkhanti anupādinnupādāniye rūpe ... sadde gandhe rase phoṭṭhabbe ... Anupādinnupādāniye khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati. Sahajātādhipati: anupādinnupādāniyādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. [1490] Anupādinnaanupādāniyo dhammo anupādinnaanupādāniyassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: nibbānaṃ maggassa phalassa adhipatipaccayena paccayo . sahajātādhipati: anupādinnaanupādāniyādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. [1491] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti phalaṃ garuṃ katvā paccavekkhanti nibbānaṃ garuṃ katvā paccavekkhanti nibbānaṃ gotrabhussa vodānassa adhipatipaccayena paccayo sahajātādhipati: anupādinnaanupādāniyādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. [1492] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa dhammassa ca anupādinnaanupādāniyassa ca dhammassa adhipatipaccayena

--------------------------------------------------------------------------------------------- page505.

Paccayo sahajātādhipati: anupādinnaanupādāniyādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. [1493] Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa anantarapaccayena paccayo purimā purimā upādinnupādāniyā khandhā pacchimānaṃ pacchimānaṃ upādinnupādāniyānaṃ khandhānaṃ anantarapaccayena paccayo pañcaviññāṇaṃ vipākamanodhātuyā anantarapaccayena paccayo vipākamanodhātu vipākamanoviññāṇadhātuyā anantarapaccayena paccayo. [1494] Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa anantarapaccayena paccayo bhavaṅgaṃ āvajjanāya vipākamanoviññāṇadhātukiriyā manoviññāṇadhātuyā anantarapaccayena paccayo. [1495] Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa anantarapaccayena paccayo purimā purimā anupādinnupādāniyā khandhā pacchimānaṃ pacchimānaṃ anupādinnupādāniyānaṃ khandhānaṃ anantarapaccayena paccayo anulomaṃ gotrabhussa anulomaṃ vodānassa āvajjanā anupādinnupādāniyānaṃ khandhānaṃ anantarapaccayena paccayo. [1496] Anupādinnupādāniyo dhammo upādinnupādāniyassa dhammassa anantarapaccayena paccayo āvajjanā pañcannaṃ viññāṇānaṃ anantarapaccayena paccayo anupādinnupādāniyā khandhā vuṭṭhānassa anantarapaccayena paccayo.

--------------------------------------------------------------------------------------------- page506.

[1497] Anupādinnupādāniyo dhammo anupādinnaanupādāniyassa dhammassa anantarapaccayena paccayo gotrabhu maggassa vodānaṃ maggassa anulomaṃ phalasamāpattiyā nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. [1498] Anupādinnaanupādāniyo dhammo anupādinnaanupādāniyassa dhammassa anantarapaccayena paccayo purimā purimā anupādinnaanupādāniyā khandhā pacchimānaṃ pacchimānaṃ anupādinnaanupādāniyānaṃ khandhānaṃ anantarapaccayena paccayo maggo phalassa phalaṃ phalassa anantarapaccayena paccayo. [1499] Anupādinnaanupādāniyo dhammo upādinnupādāniyassa dhammassa anantarapaccayena paccayo phalaṃ vuṭṭhānassa anantarapaccayena paccayo . upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa samanantarapaccayena paccayo. Anantarapaccayasadisaṃ. [1500] Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa sahajātapaccayena paccayo upādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ sahajātapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ paṭisandhikkhaṇe upādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ sahajātapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ khandhā vatthussa vatthu khandhānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ tayo mahābhūtā ekassa

--------------------------------------------------------------------------------------------- page507.

Mahābhūtassa dve mahābhūtā dvinnaṃ mahābhūtānaṃ mahābhūtā kaṭattārūpānaṃ upādārūpānaṃ sahajātapaccayena paccayo asaññasattānaṃ ekaṃ mahābhūtaṃ. Saṅkhittaṃ. [1501] Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa sahajātapaccayena paccayo upādinnupādāniyā khandhā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo. [1502] Upādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa sahajātapaccayena paccayo upādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo. [1503] Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa sajātapaccayena paccayo anupādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo anupādinnupādāniyaṃ ekaṃ mahābhūtaṃ mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ bāhiraṃ ... āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ mahābhūtā upādārūpānaṃ sahajātapaccayena paccayo. [1504] Anupādinnaanupādāniyo dhammo anupādinnaanupādāniyassa

--------------------------------------------------------------------------------------------- page508.

Dhammassa sahajātapaccayena paccayo anupādinnaanupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ dve khandhā dvinnaṃ khandhānaṃ sahajātapaccayena paccayo. [1505] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa dhammassa sahajātapaccayena paccayo anupādinnaanupādāniyā khandhā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo. [1506] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa ca anupādinnaanupādāniyassa ca dhammassa sahajātapaccayena paccayo anupādinnaanupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo. [1507] Anupādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā anupādinnupādāniyassa dhammassa sahajātapaccayena paccayo anupādinnaanupādāniyā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo. [1508] Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā anupādinnupādāniyassa dhammassa sahajātapaccayena paccayo upādinnupādāniyā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo. [1509] Upādinnupādāniyo dhammo upādinnupādāniyassa

--------------------------------------------------------------------------------------------- page509.

Dhammassa aññamaññapaccayena paccayo upādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ aññamaññapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ paṭisandhikkhaṇe upādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ vatthussa ca khandhā vatthussa vatthu khandhānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ dve mahābhūtā dvinnaṃ mahābhūtānaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ. [1510] Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa aññamaññapaccayena paccayo anupādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ dve khandhā dvinnaṃ khandhānaṃ aññamaññapaccayena paccayo ekaṃ mahābhūtaṃ bāhiraṃ ... āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ. [1511] Anupādinnaanupādāniyo dhammo anupādinnaanupādāniyassa dhammassa aññamaññapaccayena paccayo anupādinnaanupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ dve khandhā dvinnaṃ khandhānaṃ. [1512] Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa nissayapaccayena paccayo upādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ nissayapaccayena paccayo . saṅkhittaṃ . Paṭisandhikkhaṇe ekaṃ mahābhūtaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu upādinnupādāniyānaṃ khandhānaṃ nissayapaccayena paccayo.

--------------------------------------------------------------------------------------------- page510.

[1513] Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa nissayapaccayena paccayo upādinnupādāniyā khandhā cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena paccayo vatthu anupādinnupādāniyānaṃ khandhānaṃ nissayapaccayena paccayo. [1514] Upādinnupādānayo dhammo anupādinnaanupādāniyassa dhammassa nissayapaccayena paccayo vatthu anupādinnaanupādāniyānaṃ khandhānaṃ nissayapaccayena paccayo. [1515] Upādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa nissayapaccayena paccayo upādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo. [1516] Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa ekā pañhā. Anupādinnaanupādāniyo dhammo tīṇi. [1517] Upādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā anupādinnaanupādāniyassa dhammassa nissayapaccayena paccayo . Anupādinnaanupādāniyo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ nissayapaccayena paccayo dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ nissayapaccayena paccayo. [1518] Anupādinnupādāniyo ca anupādinnaanupādāniyo ca

--------------------------------------------------------------------------------------------- page511.

Dhammā anupādinnupādāniyassa dhammassa nissayapaccayena paccayo anupādinnaanupādāniyā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena paccayo. [1519] Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā anupādinnupādāniyassa dhammassa nissayapaccayena paccayo upādinnupādāniyā khandhā ca mahābhūtā ca cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo anupādinnupādāniyo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ nissayapaccayena paccayo dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ nissayapaccayena paccayo. [1520] Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa upanissayapaccayena paccayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: kāyikaṃ sukhaṃ kāyikassa sukhassa kāyikassa dukkhassa upanissayapaccayena paccayo kāyikaṃ dukkhaṃ kāyikassa sukhassa kāyikassa dukkhassa utu kāyikassa sukhassa kāyikassa dukkhassa bhojanaṃ kāyikassa sukhassa kāyikassa dukkhassa kāyikaṃ sukhaṃ ... Kāyikaṃ dukkhaṃ ... Utu ... bhojanaṃ kāyikassa sukhassa kāyikassa dukkhassa upanissayapaccayena paccayo. [1521] Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: kāyikaṃ sukhaṃ upanissāya

--------------------------------------------------------------------------------------------- page512.

Dānaṃ deti sīlaṃ samādiyati uposathakammaṃ karoti jhānaṃ uppādeti vipassanaṃ uppādeti abhiññaṃ uppādeti samāpattiṃ uppādeti pāṇaṃ hanati saṅghaṃ bhindati kāyikaṃ dukkhaṃ ... utuṃ ... Bhojanaṃ upanissāya dānaṃ deti saṅghaṃ bhindati kāyikaṃ sukhaṃ ... kāyikaṃ dukkhaṃ utu ... bhojanaṃ anupādinnupādāniyāya saddhāya sīlassa sutassa cāgassa paññāya rāgassa dosassa mohassa mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo. [1522] Upādinnupādāniyo dhammo anupādinnaanupādāniyassa dhammassa upanissayapaccayena paccayo . pakatūpanissayo: kāyikaṃ sukhaṃ upanissāya maggaṃ uppādeti phalasamāpattiṃ samāpajjati kāyikaṃ dukkhaṃ ... utuṃ ... bhojanaṃ upanissāya maggaṃ uppādeti phalasamāpattiṃ samāpajjati . kāyikaṃ sukhaṃ ... Kāyikaṃ dukkhaṃ ... Utu ... Bhojanaṃ maggassa phalasamāpattiyā upanissayapaccayena paccayo. [1523] Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: anupādinnupādāniyaṃ saddhaṃ upanissāya dānaṃ deti sīlaṃ samādiyati uposathakammaṃ karoti jhānaṃ uppādeti vipassanaṃ uppādeti abhiññaṃ uppādeti samāpattiṃ uppādeti pāṇaṃ hanati saṅghaṃ bhindati mānaṃ jappeti diṭṭhiṃ gaṇhāti anupādinnupādāniyaṃ sīlaṃ ... sutaṃ cāgaṃ paññaṃ rāgaṃ dosaṃ mohaṃ

--------------------------------------------------------------------------------------------- page513.

Mānaṃ diṭṭhiṃ patthanaṃ utuṃ bhojanaṃ ... senāsanaṃ upanissāya dānaṃ deti samāpattiṃ uppādeti pāṇaṃ hanati saṅghaṃ bhindati mānaṃ jappeti diṭṭhiṃ gaṇhāti anupādinnupādāniyā saddhā ... sīlaṃ sutaṃ cāgo paññā rāgo doso moho māno diṭṭhi patthanā utu bhojanaṃ ... Senāsanaṃ anupādinnupādāniyāya saddhāya ... sīlassa sutassa cāgassa paññāya rāgassa dosassa mohassa mānassa diṭṭhiyā ... patthanāya upanissayapaccayena paccayo paṭhamassa jhānassa parikammaṃ paṭhamassa jhānassa nevasaññānāsaññāyatanassa parikammaṃ nevasaññānāsaññāyatanassa paṭhamaṃ jhānaṃ dutiyassa ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa pāṇātipāto pāṇātipātassa niyatamicchādiṭṭhi niyatamicchādiṭṭhiyā. [1524] Anupādinnupādāniyo dhammo upādinnupādāniyassa dhammassa upanissayapaccayena paccayo anantarūpanissayo pakatūpanissayo . Pakatūpanissayo: anupādinnupādāniyaṃ saddhaṃ upanissāya attānaṃ ātāpeti paritāpeti pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti anupādinnupādāniyaṃ sīlaṃ ... . saṅkhittaṃ . ... Senāsanaṃ upanissāya attānaṃ ātāpeti paritāpeti pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti anupādinnupādāniyā saddhā ... . Saṅkhittaṃ. Senāsanaṃ kāyikassa sukhassa kāyikassa dukkhassa upanissayapaccayena paccayo kusalākusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo.

--------------------------------------------------------------------------------------------- page514.

[1525] Anupādinnupādāniyo dhammo anupādinnaanupādāniyassa dhammassa upanissayapaccayena paccayo anantarūpanissayo pakatūpanissayo . Pakatūpanissayo: paṭhamassa maggassa parikammaṃ paṭhamassa maggassa upanissayapaccayena paccayo dutiyassa maggassa tatiyassa maggassa catutthassa maggassa parikammaṃ catutthassa maggassa upanissayapaccayena paccayo. [1526] Anupādinnaanupādāniyo dhammo anupādinnaanupādāniyassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: paṭhamo maggo dutiyassa maggassa upanissayapaccayena paccayo dutiyo maggo tatiyassa tatiyo maggo catutthassa maggassa maggo phalasamāpattiyā upanissayapaccayena paccayo. [1527] Anupādinnaanupādāniyo dhammo upādinnupādāniyassa dhammassa upanissayapaccayena paccayo anantarūpanissayo pakatūpanissayo . Pakatūpanissayo: phalasamāpatti kāyikassa sukhassa upanissayapaccayena paccayo. [1528] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo pakatūpanissayo . Pakatūpanissayo: ariyā maggaṃ upanissāya anuppannaṃ samāpattiṃ uppādenti uppannaṃ samāpattiṃ samāpajjanti saṅkhāre

--------------------------------------------------------------------------------------------- page515.

Aniccato dukkhato anattato vipassanti maggo ariyānaṃ atthapaṭisambhidāya dhammapaṭisambhidāya niruttipaṭisambhidāya paṭibhāṇapaṭisambhidāya ṭhānāṭhānakosallassa upanissayapaccayena paccayo. [1529] Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa purejātapaccayena paccayo ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati kusalākusale niruddhe vipāko tadārammaṇatā uppajjati sotaṃ ... ghānaṃ jivhaṃ kāyaṃ upādinnupādāniye rūpe ... ... gandhe ... Rase ... Phoṭṭhabbe ... Vatthuṃ aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati kusalākusale niruddhe vipāko tadārammaṇatā uppajjati upādinnupādāniyaṃ rūpāyatanaṃ cakkhuviññāṇassa upādinnupādāniyaṃ gandhāyatanaṃ ... ... rasāyatanaṃ ... Phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu upādinnupādāniyānaṃ khandhānaṃ purejātapaccayena paccayo. [1530] Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa purejātapaccayena paccayo ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: cakkhuṃ aniccato dukkhato anattato vipassanti

--------------------------------------------------------------------------------------------- page516.

Assādenti abhinandanti taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati sotaṃ ... vatthuṃ aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati dibbena cakkhunā upādinnupādāniyaṃ rūpaṃ passanti . Vatthupurejātaṃ: vatthu anupādinnupādāniyānaṃ khandhānaṃ purejātapaccayena paccayo. [1531] Upādinnupādāniyo dhammo anupādinnaanupādāniyassa dhammassa purejātapaccayena paccayo . vatthupurejātaṃ: vatthu anupādinnaanupādāniyānaṃ khandhānaṃ purejātapaccayena paccayo. [1532] Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa purejātapaccayena paccayo . ārammaṇapurejātaṃ: anupādinnupādāniye rūpe ... ... Sadde ... Gandhe ... Rase ... Phoṭṭhabbe aniccato dukkhato anattato vipassati abhinandati taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati dibbena cakkhunā anupādinnupādāniyaṃ rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti. [1533] Anupādinnupādāniyo dhammo upādinnupādāniyassa dhammassa purejātapaccayena paccayo. Ārammaṇapurejātaṃ: anupādinnupādāniye rūpe ... ... sadde ... Gandhe ... Rase ... Phoṭṭhabbe aniccato dukkhato anattato vipassati assādeti abhinandati taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati kusalākusale niruddhe vipāko tadārammaṇatā

--------------------------------------------------------------------------------------------- page517.

Uppajjati anupādinnupādāniyaṃ rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. [1534] Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā upādinnupādāniyassa dhammassa purejātapaccayena paccayo ārammaṇapurejātaṃ vatthupurejātaṃ . anupādinnupādāniyaṃ rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa purejātapaccayena paccayo . saṅkhittaṃ . Anupādinnupādāniyaṃ phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa purejātapaccayena paccayo anupādinnupādāniyaṃ rūpāyatanañca vatthu ca upādinnupādāniyānaṃ khandhānaṃ purejātapaccayena paccayo . Saṅkhittaṃ . anupādinnupādāniyaṃ phoṭṭhabbāyatanañca vatthu ca upādinnupādāniyānaṃ khandhānaṃ purejātapaccayena paccayo. [1535] Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā anupādinnupādāniyassa dhammassa purejātapaccayena paccayo ārammaṇapurejātaṃ vatthupurejātaṃ . anupādinnupādāniyaṃ rūpāyatanañca vatthu ca anupādinnupādāniyānaṃ khandhānaṃ purejātapaccayena paccayo . Saṅkhittaṃ . anupādinnupādāniyaṃ phoṭṭhabbāyatanañca vatthu ca anupādinnupādāniyānaṃ khandhānaṃ purejātapaccayena paccayo. [1536] Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa pacchājātapaccayena paccayo . pacchājātā: upādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa kāyassa

--------------------------------------------------------------------------------------------- page518.

Pacchājātapaccayena paccayo. [1537] Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa pacchājātapaccayena paccayo . pacchājātā: upādinnupādāniyā khandhā purejātassa imassa anupādinnupādāniyassa kāyassa pacchājātapaccayena paccayo. [1538] Upādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa pacchājātapaccayena paccayo . Pacchājātā: upādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa pacchājātapaccayena paccayo. [1539] Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa pacchājātapaccayena paccayo . pacchājātā: anupādinnupādāniyā khandhā purejātassa imassa anupādinnupādāniyassa kāyassa pacchājātapaccayena paccayo. [1540] Anupādinnupādāniyo dhammo upādinnupādāniyassa dhammassa pacchājātapaccayena paccayo . pacchājātā: anupādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa kāyassa pacchājātapaccayena paccayo. [1541] Anupādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa pacchājātapaccayena paccayo

--------------------------------------------------------------------------------------------- page519.

Pacchājātā: anupādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa pacchājātapaccayena paccayo. [1542] Anupādinnaanupādāniyo dhammo upādinnupādāniyassa dhammassa pacchājātapaccayena paccayo pacchājātā: anupādinnaanupādāniyā khandhā purejātassa imassa upādinnupādāniyassa kāyassa pacchājātapaccayena paccayo. [1543] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa dhammassa pacchājātapaccayena paccayo pacchājātā: anupādinnaanupādāniyā khandhā purejātassa imassa anupādinnupādāniyassa kāyassa pacchājātapaccayena paccayo. [1544] Anupādinnaanupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa pacchājātapaccayena paccayo pacchājātā: anupādinnaanupādāniyā khandhā purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa pacchājātapaccayena paccayo. [1545] Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa āsevanapaccayena paccayo purimā purimā anupādinnupādāniyā khandhā pacchimānaṃ pacchimānaṃ anupādinnupādāniyānaṃ khandhānaṃ āsevanapaccayena paccayo anulomaṃ gotrabhussa anulomaṃ vodānassa

--------------------------------------------------------------------------------------------- page520.

Āsevanapaccayena paccayo. [1546] Anupādinnupādāniyo dhammo anupādinnaanupādāniyassa dhammassa āsevanapaccayena paccayo gotrabhu maggassa vodānaṃ maggassa āsevanapaccayena paccayo. [1547] Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa kammapaccayena paccayo upādinnupādāniyā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo paṭisandhikkhaṇe upādinnupādāniyā cetanā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo cetanā vatthussa kammapaccayena paccayo. [1548] Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa kammapaccayena paccayo upādinnupādāniyā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo . upādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa kammapaccayena paccayo upādinnupādāniyā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. [1549] Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa kammapaccayena paccayo anupādinnupādāniyā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. [1550] Anupādinnupādāniyo dhammo upādinnupādāniyassa

--------------------------------------------------------------------------------------------- page521.

Dhammassa kammapaccayena paccayo . nānākhaṇikā: anupādinnupādāniyā cetanā vipākānaṃ upādinnupādāniyānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. [1551] Anupādinnaanupādāniyo dhammo anupādinnaanupādāniyassa dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . Sahajātā: anupādinnaanupādāniyā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . nānākhaṇikā: anupādinnaanupādāniyā kusalā cetanā vipākānaṃ anupādinnaanupādāniyānaṃ khandhānaṃ kammapaccayena paccayo. [1552] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa dhammassa kammapaccayena paccayo anupādinnaanupādāniyā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. [1553] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa ca anupādinnaanupādāniyassa ca dhammassa kammapaccayena paccayo anupādinnaanupādāniyā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. [1554] Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa vipākapaccayena paccayo vipāko upādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ vipākapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ vipākapaccayena paccayo paṭisandhikkhaṇe vipāko upādinnupādāniyo

--------------------------------------------------------------------------------------------- page522.

Eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ vipākapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ vipākapaccayena paccayo khandhā vatthussa vipākapaccayena paccayo. [1555] Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa vipākapaccayena paccayo vipākā upādinnupādāniyā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vipākapaccayena paccayo. [1556] Upādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupāniyassa ca dhammassa vipākapaccayena paccayo vipāko upādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo. [1557] Anupādinnaanupādāniyo dhammo anupādinnaanupādāniyassa dhammassa vipākapaccayena paccayo vipāko anupādinnaanupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ vipākapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ vipākapaccayena paccayo. [1558] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa dhammassa vipākapaccayena paccayo vipākā anupādinnaanupādāniyā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vipākapaccayena paccayo. [1559] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa ca anupādinnaanupādāniyassa ca dhammassa vipākapaccayena paccayo

--------------------------------------------------------------------------------------------- page523.

Vipāko anupādinnaanupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo. [1560] Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa āhārapaccayena paccayo upādinnupādāniyā āhārā sampayuttakānaṃ khandhānaṃ āhārapaccayena paccayo paṭisandhikkhaṇe upādinnupādāniyā āhārā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ āhārapaccayena paccayo upādinnupādāniyo kabaḷiṃkāro āhāro upādinnupādāniyassa kāyassa āhārapaccayena paccayo. [1561] Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa āhārapaccayena paccayo upādinnupādāniyā āhārā cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo upādinnupādāniyo kabaḷiṃkāro āhāro anupādinnupādāniyassa kāyassa āhārapaccayena paccayo. [1562] Upādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa āhārapaccayena paccayo upādinnupādāniyā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo upādinnupādāniyo kabaḷiṃkāro āhāro upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa āhārapaccayena paccayo.

--------------------------------------------------------------------------------------------- page524.

[1563] Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa āhārapaccayena paccayo anupādinnupādāniyā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo anupādinnupādāniyo kabaḷiṃkāro āhāro anupādinnupādāniyassa kāyassa āhārapaccayena paccayo. [1564] Anupādinnupādāniyo dhammo upādinnupādāniyassa dhammassa āhārapaccayena paccayo anupādinnupādāniyo kabaḷiṃkāro āhāro upādinnupādāniyassa kāyassa āhārapaccayena paccayo. [1565] Anupādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa āhārapaccayena paccayo anupādinnupādāniyo kabaḷiṃkāro āhāro upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa āhārapaccayena paccayo. [1566] Anupādinnaanupādāniyo dhammo anupādinnaanupādāniyassa dhammassa āhārapaccayena paccayo anupādinnaanupādāniyā āhārā sampayuttakānaṃ khandhānaṃ āhārapaccayena paccayo. [1567] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa dhammassa āhārapaccayena paccayo anupādinnaanupādāniyā āhārā cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo. [1568] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa ca anupādinnaanupādāniyassa ca dhammassa āhārapaccayena paccayo

--------------------------------------------------------------------------------------------- page525.

Anupādinnaanupādāniyā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo. [1569] Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā upādinnupādāniyassa dhammassa āhārapaccayena paccayo upādinnupādāniyo ca anupādinnupādāniyo ca kabaḷiṃkāro āhāro upādinnupādāniyassa kāyassa āhārapaccayena paccayo. [1570] Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā anupādinnupādāniyassa dhammassa āhārapaccayena paccayo upādinnupādāniyo ca anupādinnupādāniyo ca kabaḷiṃkāro āhāro anupādinnupādāniyassa kāyassa āhārapaccayena paccayo. [1571] Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa āhārapaccayena paccayo upādinnupādāniyo ca anupādinnupādāniyo ca kabaḷiṃkāro āhāro upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa āhārapaccayena paccayo. [1572] Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa indriyapaccayena paccayo upādinnupādāniyā indriyā sampayuttakānaṃ khandhānaṃ indriyapaccayena paccayo paṭisandhikkhaṇe upādinnupādāniyā indriyā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ indriyapaccayena paccayo cakkhundriyaṃ cakkhuviññāṇassa

--------------------------------------------------------------------------------------------- page526.

Kāyindriyaṃ kāyaviññāṇassa rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. [1573] Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa indriyapaccayena paccayo upādinnupādāniyā indriyā cittasamuṭṭhānānaṃ rūpānaṃ indriyapaccayena paccayo. [1574] Upādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa indriyapaccayena paccayo upādinnupādāniyā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo. [1575] Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa indriyapaccayena paccayo anupādinnupādāniyā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo. [1576] Anupādinnaanupādāniyo dhammo anupādinnaanupādāniyassa dhammassa indriyapaccayena paccayo anupādinnaanupādāniyā indriyā sampayuttakānaṃ khandhānaṃ indriyapaccayena paccayo. [1577] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa dhammassa indriyapaccayena paccayo anupādinnaanupādāniyā indriyā cittasamuṭṭhānānaṃ rūpānaṃ indriyapaccayena paccayo. [1578] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa

--------------------------------------------------------------------------------------------- page527.

Ca anupādinnaanupādāniyassa ca dhammassa indriyapaccayena paccayo anupādinnaanupādāniyā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo. [1579] Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa jhānapaccayena paccayo upādinnupādāniyāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ jhānapaccayena paccayo paṭisandhikkhaṇe upādinnupādāniyāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ jhānapaccayena paccayo. [1580] Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa jhānapaccayena paccayo upādinnupādāniyāni jhānaṅgāni cittasamuṭṭhānānaṃ rūpānaṃ jhānapaccayena paccayo. [1581] Upādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa jhānapaccayena paccayo upādinnupādāniyāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo. [1582] Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa jhānapaccayena paccayo anupādinnupādāniyāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo. [1583] Anupādinnaanupādāniyo dhammo anupādinnaanupādāniyassa

--------------------------------------------------------------------------------------------- page528.

Dhammassa jhānapaccayena paccayo anupādinnaanupādāniyāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ jhānapaccayena paccayo. [1584] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa dhammassa jhānapaccayena paccayo anupādinnaanupādāniyāni jhānaṅgāni cittasamuṭṭhānānaṃ rūpānaṃ jhānapaccayena paccayo. [1585] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa ca anupādinnaanupādāniyassa ca dhammassa jhānapaccayena paccayo anupādinnaanupādāniyāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo. [1586] Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa maggapaccayena paccayo upādinnupādāniyāni maggaṅgāni sampayuttakānaṃ khandhānaṃ maggapaccayena paccayo paṭisandhikkhaṇe .... [1587] Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa maggapaccayena paccayo upādinnupādāniyāni maggaṅgāni cittasamuṭṭhānānaṃ rūpānaṃ maggapaccayena paccayo. [1588] Upādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa maggapaccayena paccayo upādinnupādāniyāni maggaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ maggapaccayena paccayo. [1589] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa

--------------------------------------------------------------------------------------------- page529.

Dhammassa maggapaccayena paccayo anupādinnupādāniyāni maggaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ maggapaccayena paccayo. [1590] Anupādinnaanupādāniyo dhammo anupādinnaanupādāniyassa dhammassa maggapaccayena paccayo anupādinnaanupādāniyāni maggaṅgāni sampayuttakānaṃ khandhānaṃ maggapaccayena paccayo. [1591] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa dhammassa maggapaccayena paccayo anupādinnaanupādāniyāni maggaṅgāni cittasamuṭṭhānānaṃ rūpānaṃ maggapaccayena paccayo. [1592] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa ca anupādinnaanupādāniyassa ca dhammassa maggapaccayena paccayo anupādinnaanupādāniyāni maggaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ maggapaccayena paccayo. [1593] Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa sampayuttapaccayena paccayo upādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ sampayuttapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ paṭisandhikkhaṇe .... [1594] Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa sampayuttapaccayena paccayo anupādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ sampayuttapaccayena paccayo dve khandhā

--------------------------------------------------------------------------------------------- page530.

Dvinnaṃ khandhānaṃ. [1595] Anupādinnaanupādāniyo dhammo anupādinnaanupādāniyassa dhammassa sampayuttapaccayena paccayo anupādinnaanupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ sampayuttapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ. [1596] Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa vippayuttapaccayena paccayo sahajātaṃ purejātaṃ pacchājātaṃ . Sahajātā: paṭisandhikkhaṇe upādinnupādāniyā khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo khandhā vatthussa vippayuttapaccayena paccayo vatthu khandhānaṃ vippayuttapaccayena paccayo . purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa vippayuttapaccayena paccayo .pe. Kāyāyatanaṃ kāyaviññāṇassa vippayuttapaccayena paccayo vatthu upādinnupādāniyānaṃ khandhānaṃ vippayuttapaccayena paccayo . Pacchājātā: upādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa kāyassa vippayuttapaccayena paccayo. [1597] Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa vippayuttapaccayena paccayo sahajātaṃ purejātaṃ pacchājātaṃ . Sahajātā: upādinnupādāniyā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo . purejātaṃ: vatthu anupādinnupādāniyānaṃ khandhānaṃ vippayuttapaccayena paccayo . pacchājātā: upādinnupādāniyā

--------------------------------------------------------------------------------------------- page531.

Khandhā purejātassa imassa anupādinnupādāniyassa kāyassa vippayuttapaccayena paccayo. [1598] Upādinnupādāniyo dhammo anupādinnaanupādāniyassa dhammassa vippayuttapaccayena paccayo purejātaṃ: vatthu anupādinnaanupādāniyānaṃ khandhānaṃ vippayuttapaccayena paccayo. [1599] Upādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa vippayuttapaccayena paccayo pacchājātā: upādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa vippayuttapaccayena paccayo. [1600] Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa vippayuttapaccayena paccayo sahajātaṃ pacchājātaṃ . Sahajātā: anupādinnupādāniyā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo . pacchājātā: anupādinnupādāniyā khandhā purejātassa imassa anupādinnupādāniyassa kāyassa vippayuttapaccayena paccayo. [1601] Anupādinnupādāniyo dhammo upādinnupādāniyassa dhammassa vippayuttapaccayena paccayo pacchājātā: anupādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa kāyassa vippayuttapaccayena paccayo.

--------------------------------------------------------------------------------------------- page532.

[1602] Anupādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa vippayuttapaccayena paccayo pacchājātā: anupādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa vippayuttapaccayena paccayo. [1603] Anupādinnaanupādāniyo dhammo upādinnupādāniyassa dhammassa vippayuttapaccayena paccayo pacchājātā: anupādinnaanupādāniyā khandhā purejātassa imassa upādinnupādāniyassa kāyassa vippayuttapaccayena paccayo. [1604] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa dhammassa vippayuttapaccayena paccayo sahajātaṃ pacchājātaṃ . Sahajātā: anupādinnaanupādāniyā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo . pacchājātā: anupādinnaanupādāniyā khandhā purejātassa imassa anupādinnupādāniyassa kāyassa vippayuttapaccayena paccayo. [1605] Anupādinnaanupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa vippayuttapaccayena paccayo pacchājātā: anupādinnaanupādāniyā khandhā purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa vippayuttapaccayena paccayo.

--------------------------------------------------------------------------------------------- page533.

[1606] Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa atthipaccayena paccayo sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajāto: upādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ atthipaccayena paccayo paṭisandhikkhaṇe upādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ atthipaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ atthipaccayena paccayo khandhā vatthussa vatthu khandhānaṃ ekaṃ mahābhūtaṃ ... Mahābhūtā kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo asaññasattānaṃ ekaṃ mahābhūtaṃ ... mahābhūtā kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo. {1606.1} Purejātaṃ: sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati kusalākusale niruddhe vipāko tadārammaṇatā uppajjati sotaṃ ... ghānaṃ jivhaṃ kāyaṃ upādinnupādāniye rūpe gandhe rase phoṭṭhabbe ... Vatthuṃ aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati kusalākusale niruddhe vipāko tadārammaṇatā uppajjati upādinnupādāniyaṃ rūpāyatanaṃ cakkhuviññāṇassa upādinnupādāniyaṃ gandhāyatanaṃ ... rasāyatanaṃ ... Phoṭṭhabbāyatanaṃ kāyaviññāṇassa cakkhāyatanaṃ cakkhuviññāṇassa .pe.

--------------------------------------------------------------------------------------------- page534.

Kāyāyatanaṃ kāyaviññāṇassa vatthu upādinnupādāniyānaṃ khandhānaṃ atthipaccayena paccayo. {1606.2} Pacchājātā: upādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa kāyassa atthipaccayena paccayo . Upādinnupādāniyo kabaḷiṃkāro āhāro upādinnupādāniyassa kāyassa atthipaccayena paccayo . rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. [1607] Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa atthipaccayena paccayo sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ . sahajātā: upādinnupādāniyā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. {1607.1} Purejātaṃ: cakkhuṃ aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati sotaṃ ... Ghānaṃ jivhaṃ kāyaṃ upādinnupādāniye rūpe gandhe rase phoṭṭhabbe ... vatthuṃ aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati dibbena cakkhunā upādinnupādāniyaṃ rūpaṃ passati vatthu anupādinnupādāniyānaṃ khandhānaṃ atthipaccayena paccayo. {1607.2} Pacchājātā: upādinnupādāniyā khandhā purejātassa imassa anupādinnupādāniyassa kāyassa atthipaccayena paccayo . upādinnupādāniyo kabaḷiṃkāro āhāro anupādinnupādāniyassa kāyassa atthipaccayena paccayo.

--------------------------------------------------------------------------------------------- page535.

[1608] Upādinnupādāniyo dhammo anupādinnaanupādāniyassa dhammassa atthipaccayena paccayo purejātaṃ: vatthu anupādinnaanupādāniyānaṃ khandhānaṃ atthipaccayena paccayo. [1609] Upādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa atthipaccayena paccayo sahajātaṃ pacchājātaṃ āhāraṃ . sahajāto: upādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo . pacchājātā: upādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo . upādinnupādāniyo kabaḷiṃkāro āhāro upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo. [1610] Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa atthipaccayena paccayo sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ . sahajāto: anupādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ upādārūpānaṃ atthipaccayena paccayo bāhiraṃ ...

--------------------------------------------------------------------------------------------- page536.

Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ. {1610.1} Purejātaṃ: anupādinnupādāniye rūpe ... Sadde gandhe rase ... phoṭṭhabbe aniccato dukkhato anattato vipassati assādeti abhinandati taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati dibbena cakkhunā anupādinnupādāniyaṃ rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti . pacchājātā: anupādinnupādāniyā khandhā purejātassa imassa anupādinnupādāniyassa kāyassa atthipaccayena paccayo . Anupādinnupādāniyo kabaḷiṃkāro āhāro anupādinnupādāniyassa kāyassa atthipaccayena paccayo. [1611] Anupādinnupādāniyo dhammo upādinnupādāniyassa dhammassa atthipaccayena paccayo purejātaṃ pacchājātaṃ āhāraṃ . Purejātaṃ: anupādinnupādāniye rūpe ... sadde gandhe rase ... Phoṭṭhabbe aniccato dukkhato anattato vipassati assādeti abhinandati taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati kusalākusale niruddhe vipāko tadārammaṇatā uppajjati anupādinnupādāniyaṃ rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa atthipaccayena paccayo . pacchājātā: anupādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa kāyassa atthipaccayena paccayo . anupādinnupādāniyo kabaḷiṃkāro āhāro upādinnupādāniyassa kāyassa atthipaccayena paccayo. [1612] Anupādinnupādāniyo dhammo upādinnupādāniyassa ca

--------------------------------------------------------------------------------------------- page537.

Anupādinnupādāniyassa ca dhammassa atthipaccayena paccayo pacchājātaṃ āhāraṃ . pacchājātā: anupādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo . anupādinnupādāniyo kabaḷiṃkāro āhāro upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo. [1613] Anupādinnaanupādāniyo dhammo anupādinnaanupādāniyassa dhammassa atthipaccayena paccayo anupādinnaanupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ atthipaccayena paccayo. [1614] Anupādinnaanupādāniyo dhammo upādinnupādāniyassa dhammassa atthipaccayena paccayo pacchājātā: anupādinnaanupādāniyā khandhā purejātassa imassa upādinnupādāniyassa kāyassa atthipaccayena paccayo. [1615] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa dhammassa atthipaccayena paccayo sahajātaṃ pacchājātaṃ . sahajātā: anupādinnaanupādāniyā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . pacchājātā: anupādinnaanupādāniyā khandhā purejātassa imassa anupādinnupādāniyassa kāyassa atthipaccayena paccayo. [1616] Anupādinnaanupādāniyo dhammo upādinnupādāniyassa

--------------------------------------------------------------------------------------------- page538.

Ca anupādinnaanupādāniyassa ca dhammassa atthipaccayena paccayo sahajātaṃ pacchājātaṃ . sahajāto: anupādinnaanupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ purejātassa imassa upādinnupādāniyassa ca kāyassa atthipaccayena paccayo tayo khandhā ekassa khandhassa purejātassa imassa upādinnupādāniyassa ca kāyassa atthipaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ purejātassa imassa upādinnupādāniyassa ca kāyassa atthipaccayena paccayo. [1617] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa ca anupādinnaanupādāniyassa ca dhammassa atthipaccayena paccayo sahajātaṃ pacchājātaṃ . sahajāto: anupādinnaanupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo . pacchājāto: anupādinnaanupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ purejātassa imassa anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo tayo khandhā ekassa khandhassa purejātassa imassa anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ purejātassa imassa anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo. [1618] Anupādinnaanupādāniyo dhammo upādinnupādāniyassa

--------------------------------------------------------------------------------------------- page539.

Ca anupādinnupādāniyassa ca dhammassa atthipaccayena paccayo pacchājātā: anupādinnaanupādāniyā khandhā purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo. [1619] Anupādinnaanupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca anupādinnaanupādāniyassa ca dhammassa atthipaccayena paccayo sahajātaṃ pacchājātaṃ . sahajāto: anupādinnaanupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo tayo khandhā ekassa khandhassa purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo. [1620] Upādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā upādinnupādāniyassa dhammassa atthipaccayena paccayo pacchājātaṃ indriyaṃ . pacchājātā: anupādinnaanupādāniyā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. [1621] Upādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā anupādinnaanupādāniyassa dhammassa atthipaccayena paccayo sahajātaṃ

--------------------------------------------------------------------------------------------- page540.

Purejātaṃ . sahajāto: anupādinnaanupādāniyo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo tayo khandhā ca vatthu ca ekassa khandhassa atthipaccayena paccayo dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ atthipaccayena paccayo. [1622] Anupādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā upādinnupādāniyassa dhammassa atthipaccayena paccayo pacchājātaṃ āhāraṃ . pacchājātā: anupādinnaanupādāniyā khandhā anupādinnupādāniyo kabaḷiṃkāro āhāro ca upādinnupādāniyassa kāyassa atthipaccayena paccayo. [1623] Anupādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā anupādinnupādāniyassa dhammassa atthipaccayena paccayo sahajātaṃ pacchājātaṃ āhāraṃ . sahajātā: anupādinnaanupādāniyā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā: anupādinnaanupādāniyā khandhā ca anupādinnupādāniyo kabaḷiṃkāro āhāro ca anupādinnupādāniyassa kāyassa atthipaccayena paccayo. [1624] Anupādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa atthipaccayena paccayo pacchājātaṃ āhāraṃ . pacchājātā: anupādinnaanupādāniyā khandhā ca anupādinnupādāniyo kabaḷiṃkāro

--------------------------------------------------------------------------------------------- page541.

Āhāro ca upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo. [1625] Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā upādinnupādāniyassa dhammassa atthipaccayena paccayo purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . purejātaṃ: anupādinnupādāniyaṃ rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa atthipaccayena paccayo . Saṅkhittaṃ . anupādinnupādāniyaṃ phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa atthipaccayena paccayo anupādinnupādāniyaṃ rūpāyatanañca vatthu ca upādinnupādāniyānaṃ khandhānaṃ. {1625.1} Saṅkhittaṃ . anupādinnupādāniyaṃ phoṭṭhabbāyatanañca vatthu ca upādinnupādāniyānaṃ khandhānaṃ atthipaccayena paccayo . Pacchājātā: upādinnupādāniyā khandhā ca anupādinnupādāniyo kabaḷiṃkāro āhāro ca upādinnupādāniyassa kāyassa atthipaccayena paccayo upādinnupādāniyo ca anupādinnupādāniyo ca kabaḷiṃkāro āhāro upādinnupādāniyassa kāyassa atthipaccayena paccayo . Pacchājātā: anupādinnupādāniyā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. [1626] Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā anupādinnupādāniyassa dhammassa atthipaccayena paccayo sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ . sahajātā: upādinnupādāniyā khandhā

--------------------------------------------------------------------------------------------- page542.

Ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . Purejātaṃ: anupādinnupādāniyaṃ rūpāyatanañca vatthu ca anupādinnupādāniyānaṃ khandhānaṃ . saṅkhittaṃ . anupādinnupādāniyaṃ phoṭṭhabbāyatanañca vatthu ca anupādinnupādāniyānaṃ khandhānaṃ atthipaccayena paccayo . pacchājātā: upādinnupādāniyā khandhā ca anupādinnupādāniyo kabaḷiṃkāro āhāro ca anupādinnupādāniyassa kāyassa atthipaccayena paccayo upādinnupādāniyo ca anupādinnupādāniyo ca kabaḷiṃkāro āhāro anupādinnupādāniyassa kāyassa atthipaccayena paccayo. [1627] Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa atthipaccayena paccayo āhāraṃ: anupādinnupādāniyo ca anupādinnupādāniyo ca kabaḷiṃkāro āhāro upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo. [1628] Anupādinnupādāniyo ca anupādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā upādinnupādāniyassa dhammassa atthipaccayena paccayo pacchājātaṃ āhāraṃ indriyaṃ . pacchājātā: anupādinnaanupādāniyā khandhā ca anupādinnupādāniyo kabaḷiṃkāro āhāro ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. [1629] Upādinnupādāniyo dhammo upādinnupādāniyassa

--------------------------------------------------------------------------------------------- page543.

Dhammassa natthipaccayena paccayo ... vigatapaccayena paccayo ... Avigatapaccayena paccayo. Saṅkhittaṃ. [1630] Hetuyā satta ārammaṇe cha adhipatiyā pañca anantare satta samanantare satta sahajāte nava aññamaññe tīṇi nissaye ekādasa upanisaye nava purejāte satta pacchājāte nava āsevane dve kamme aṭṭha vipāke cha āhāre dvādasa indriye satta jhāne satta magge satta sampayutte tīṇi vippayutte dasa atthiyā tevīsa natthiyā satta vigate satta avigate tevīsa. [1631] Hetupaccayā adhipatiyā cattāri ... sahajāte satta aññamaññe tīṇi nissaye satta vipāke cha indriye satta magge satta sampayutte tīṇi vippayutte cattāri atthiyā satta avigate satta. Saṅkhittaṃ yathā kusalattikassa gaṇanā sajjhāyamaggena gaṇitā evaṃ gaṇetabbā. Kusalattikassa gaṇanato upādinnattike gaṇanā gambhīrā sukhumatarā ca evaṃ kātūna asammohantena gaṇetabbaṃ. Anulomaṃ. [1632] Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo ... sahajātapaccayena paccayo

--------------------------------------------------------------------------------------------- page544.

... Upanissayapaccayena paccayo ... purejātapaccayena paccayo ... pacchājātapaccayena paccayo ... āhārapaccayena paccayo ... Indriyapaccayena paccayo. [1633] Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo ... sahajātapaccayena paccayo ... upanissayapaccayena paccayo ... purejātapaccayena paccayo ... Pacchājātapaccayena paccayo ... Āhārapaccayena paccayo. [1634] Upādinnupādāniyo dhammo anupādinnaanupādāniyassa dhammassa upanissayapaccayena paccayo ... Purejātapaccayena paccayo. [1635] Upādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa sahajātapaccayena paccayo ... Pacchājātapaccayena paccayo ... Āhārapaccayena paccayo. [1636] Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo ... sahajātapaccayena paccayo ... upanissayapaccayena paccayo ... purejātapaccayena paccayo ... Pacchājātapaccayena paccayo ... Āhārapaccayena paccayo. [1637] Anupādinnupādāniyo dhammo upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo ... upanissayapaccayena paccayo ... purejātapaccayena paccayo ... pacchājātapaccayena paccayo kammapaccayena paccayo ... Āhārapaccayena paccayo.

--------------------------------------------------------------------------------------------- page545.

[1638] Anupādinnupādāniyo dhammo anupādinnaanupādāniyassa dhammassa upanissayapaccayena paccayo. [1639] Anupādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa pacchājātapaccayena paccayo ... Āhārapaccayena paccayo. [1640] Anupādinnaanupādāniyo dhammo anupādinnaanupādāniyassa dhammassa sahajātapaccayena paccayo ... upanissayapaccayena paccayo. [1641] Anupādinnaanupādāniyo dhammo upādinnupādāniyassa dhammassa upanissayapaccayena paccayo ... Pacchājātapaccayena paccayo. [1642] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo ... sahajātapaccayena paccayo ... Upanissayapaccayena paccayo ... Pacchājātapaccayena paccayo. [1643] Anupādinnaanupādāniyo dhammo upādinnupādāniyassa ca anupādinnaanupādāniyassa ca dhammassa sahajātaṃ pacchājātaṃ. [1644] Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa ca anupādinnaanupādāniyassa ca dhammassa sahajātaṃ pacchājātaṃ. [1645] Anupādinnaanupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa pacchājātapaccayena paccayo. [1646] Anupādinnaanupādāniyo dhammo upādinnupādāniyassa ca

--------------------------------------------------------------------------------------------- page546.

Anupādinnupādāniyassa ca anupādinnaanupādāniyassa ca dhammassa sahajātaṃ pacchājātaṃ. [1647] Upādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā upādinnupādāniyassa dhammassa pacchājātaṃ indriyaṃ. [1648] Upādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā anupādinnaanupādāniyassa dhammassa sahajātaṃ purejātaṃ. [1649] Anupādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā upādinnupādāniyassa dhammassa pacchājātaṃ āhāraṃ. [1650] Anupādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā anupādinnupādāniyassa dhammassa sahajātaṃ pacchājātaṃ āhāraṃ. [1651] Anupādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa pacchājātaṃ āhāraṃ. [1652] Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā upādinnupādāniyassa dhammassa purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ. [1653] Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā anupādinnupādāniyassa dhammassa sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ. [1654] Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā

--------------------------------------------------------------------------------------------- page547.

Upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa āhāraṃ. [1655] Upādinnupādāniyo ca anupādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā upādinnupādāniyassa dhammassa pacchājātaṃ āhāraṃ indriyaṃ. [1656] Nahetuyā catuvīsati naārammaṇe catuvīsati naadhipatiyā catuvīsati naanantare catuvīsati nasamanantare catuvīsati nasahajāte vīsati naaññamaññe vīsati nanissaye vīsati naupanissaye tevīsati napurejāte tevīsati napacchājāte sattarasa naāsevane catuvīsati nakamme catuvīsati navipāke catuvīsati naāhāre vīsati naindriye bāvīsati najhāne catuvīsati namagge catuvīsati nasampayutte vīsati na vippayutte cuddasa noatthiyā nava nonatthiyā catuvīsati novigate catuvīsati noavigate nava. [1657] Nahetupaccayā naārammaṇe catuvīsa . saṅkhittaṃ . Yathā kusalattike paccanīyagaṇanā vitthāritā evaṃ vitthāretabbaṃ. Paccanīyaṃ. [1658] Hetupaccayā naārammaṇe satta ... naadhipatiyā satta naanantare satta nasamanantare satta naaññamaññe cattāri naupanissaye satta napurejāte satta napacchājāte satta naāsevane satta nakamme satta navipāke cattāri naāhāre satta naindriye satta najhāne satta namagge satta nasampayutte cattāri navippayutte

--------------------------------------------------------------------------------------------- page548.

Tīṇi nonatthiyā satta novigate satta . hetusahajātanissayaatthiavigatanti naārammaṇe satta ... naadhipatiyā satta naanantare satta. Saṅkhittaṃ yathā kusalattike anulomapaccanīyagaṇanā vibhattā evaṃ gaṇetabbā. Anulomapaccanīyaṃ. [1659] Nahetupaccayā ārammaṇe cha ... adhipatiyā pañca anantare satta samanantare satta sahajāte nava aññamaññe tīṇi nissaye ekādasa upanissaye nava purejāte satta pacchājāte nava āsevane dve kamme aṭṭha vipāke cha āhāre dvādasa indriye satta jhāne satta magge satta sampayutte tīṇi vippayutte dasa atthiyā tevīsati natthiyā satta vigate satta avigate tevīsati. Saṅkhittaṃ yathā kusalattike paccanīyānulomagaṇanā vibhattā evaṃ gaṇetabbā. Upādinnattikaṃ catutthaṃ niṭṭhitaṃ. -----------

--------------------------------------------------------------------------------------------- page549.

Saṅkiliṭṭhattikaṃ paṭiccavāro [1660] Saṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca saṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā saṅkiliṭṭhasaṅkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā . Saṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā saṅkiliṭṭhasaṅkilesike khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Saṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca saṅkiliṭṭhasaṅkilesiko ca asaṅkiṭṭhasaṅkilesiko ca dhammā uppajjanti hetupaccayā saṅkiliṭṭhasaṅkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ.


             The Pali Tipitaka in Roman Character Volume 40 page 499-549. https://84000.org/tipitaka/read/roman_read.php?B=40&A=10057&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=10057&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=1477&items=184              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=178              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=1660              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12711              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12711              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]