![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Nissayavāro [380] Kusalaṃ dhammaṃ nissāya kusalo dhammo uppajjati hetupaccayā kusalaṃ ekaṃ khandhaṃ nissāya tayo khandhā tayo khandhe nissāya eko khandho dve khandhe nissāya dve khandhā . kusalaṃ dhammaṃ nissāya abyākato dhammo uppajjati hetupaccayā kusale khandhe nissāya cittasamuṭṭhānaṃ rūpaṃ . kusalaṃ dhammaṃ nissāya kusalo ca abyākato ca dhammā uppajjanti hetupaccayā kusalaṃ ekaṃ khandhaṃ nissāya tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe nissāya eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe nissāya dve khandhā cittasamuṭṭhānañca rūpaṃ. [381] Akusalaṃ dhammaṃ nissāya akusalo dhammo uppajjati hetupaccayā akusalaṃ ekaṃ khandhaṃ nissāya tayo khandhā .pe. Dve khandhe nissāya dve khandhā . akusalaṃ dhammaṃ nissāya abyākato dhammo uppajjati hetupaccayā akusale khandhe nissāya cittasamuṭṭhānaṃ rūpaṃ . akusalaṃ dhammaṃ nissāya akusalo ca abyākato ca dhammā Uppajjanti hetupaccayā akusalaṃ ekaṃ khandhaṃ nissāya tayo khandhā cittasamuṭṭhānañca rūpaṃ .pe. dve khandhe nissāya dve khandhā cittasamuṭṭhānañca rūpaṃ. [382] Abyākataṃ dhammaṃ nissāya abyākato dhammo uppajjati hetupaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ nissāya tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe nissāya eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe nissāya dve khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ nissāya tayo khandhā kaṭattā ca rūpaṃ tayo khandhe nissāya eko khandho kaṭattā ca rūpaṃ dve khandhe nissāya dve khandhā kaṭattā ca rūpaṃ khandhe nissāya vatthu vatthuṃ nissāya khandhā ekaṃ mahābhūtaṃ nissāya tayo mahābhūtā tayo mahābhūte nissāya ekaṃ mahābhūtaṃ dve mahābhūte nissāya dve mahābhūtā mahābhūte nissāya cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ vatthuṃ nissāya vipākābyākatā kiriyābyākatā khandhā. {382.1} Abyākataṃ dhammaṃ nissāya kusalo dhammo uppajjati hetupaccayā vatthuṃ nissāya kusalā khandhā . abyākataṃ dhammaṃ nissāya akusalo dhammo uppajjati hetupaccayā vatthuṃ nissāya akusalā khandhā . abyākataṃ dhammaṃ nissāya kusalo ca abyākato ca dhammā uppajjanti hetupaccayā vatthuṃ nissāya kusalā khandhā mahābhūte nissāya cittasamuṭṭhānaṃ rūpaṃ . abyākataṃ Dhammaṃ nissāya akusalo ca abyākato ca dhammā uppajjanti hetupaccayā vatthuṃ nissāya akusalā khandhā mahābhūte nissāya cittasamuṭṭhānaṃ rūpaṃ. [383] Kusalañca abyākatañca dhammaṃ nissāya kusalo dhammo uppajjati hetupaccayā kusalaṃ ekaṃ khandhañca vatthuñca nissāya tayo khandhā .pe. dve khandhe ca vatthuñca nissāya dve khandhā. Kusalañca abyākatañca dhammaṃ nissāya abyākato dhammo uppajjati hetupaccayā kusale khandhe ca mahābhūte ca nissāya cittasamuṭṭhānaṃ rūpaṃ . kusalañca abyākatañca dhammaṃ nissāya kusalo ca abyākato ca dhammā uppajjanti hetupaccayā kusalaṃ ekaṃ khandhañca vatthuñca nissāya tayo khandhā .pe. dve khandhe ca vatthuñca nissāya dve khandhā kusale khandhe ca mahābhūte ca nissāya cittasamuṭṭhānaṃ rūpaṃ. {383.1} Akusalañca abyākatañca dhammaṃ nissāya akusalo dhammo uppajjati hetupaccayā akusalaṃ ekaṃ khandhañca vatthuñca nissāya tayo khandhā .pe. dve khandhe ca vatthuñca nissāya dve khandhā. Akusalañca abyākatañca dhammaṃ nissāya abyākato dhammo uppajjati hetupaccayā akusale khandhe ca mahābhūte ca nissāya cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ nissāya akusalo ca abyākato ca dhammā uppajjanti hetupaccayā akusalaṃ ekaṃ khandhañca vatthuñca nissāya tayo khandhā .pe. dve khandhe ca vatthuñca nissāya Dve khandhā akusale khandhe ca mahābhūte ca nissāya cittasamuṭṭhānaṃ rūpaṃ. [384] Hetuyā sattarasa ārammaṇe satta adhipatiyā sattarasa anantare satta samanantare satta sahajāte sattarasa aññamaññe satta nissaye sattarasa upanissaye satta purejāte satta āsevane satta kamme sattarasa vipāke ekaṃ āhāre sattarasa indriye sattarasa jhāne sattarasa magge sattarasa sampayutte satta vippayutte sattarasa atthiyā sattarasa natthiyā satta vigate satta avigate sattarasa. Nissayavāre anulomaṃ niṭṭhitaṃ. [385] Akusalaṃ dhammaṃ nissāya akusalo dhammo uppajjati nahetupaccayā vicikicchāsahagate uddhaccasahagate khandhe nissāya vicikicchāsahagato uddhaccasahagato moho . abyākataṃ dhammaṃ nissāya abyākato dhammo uppajjati nahetupaccayā ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ nissāya tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe nissāya eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe nissāya dve khandhā cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ nissāya tayo khandhā kaṭattā ca rūpaṃ .pe. dve khandhe nissāya dve khandhā kaṭattā ca rūpaṃ khandhe nissāya vatthu vatthuṃ nissāya khandhā ekaṃ mahābhūtaṃ Nissāya tayo mahābhūtā .pe. mahābhūte nissāya cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ nissāya tayo mahābhūtā .pe. mahābhūte nissāya kaṭattārūpaṃ upādārūpaṃ cakkhāyatanaṃ nissāya cakkhuviññāṇaṃ .pe. kāyāyatanaṃ nissāya kāyaviññāṇaṃ vatthuṃ nissāya ahetukā vipākābyākatā kiriyābyākatā khandhā . Abyākataṃ dhammaṃ nissāya akusalo dhammo uppajjati nahetupaccayā vatthuṃ nissāya vicikicchāsahagato uddhaccasahagato moho. [386] Akusalañca abyākatañca dhammaṃ nissāya akusalo dhammo uppajjati nahetupaccayā vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca nissāya vicikicchāsahagato uddhaccasahagato moho. [387] Nahetuyā cattāri naārammaṇe pañca naadhipatiyā sattarasa naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte sattarasa naāsevane sattarasa nakamme satta navipāke sattarasa naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippapayutte tīṇi nonatthiyā pañca novigate pañca. Nissayavārassa paccanīyaṃ niṭṭhitaṃ. [388] Hetupaccayā naārammaṇe pañca ... naadhipatiyā sattarasa naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte sattarasa naāsevane sattarasa nakamme satta navipāke sattarasa nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. Nissayavārassa anulomapaccanīyaṃ niṭṭhitaṃ. [389] Nahetupaccayā ārammaṇe cattāri ... Anantare cattāri samanantare cattāri sahajāte cattāri aññamaññe cattāri nissaye cattāri upanissaye cattāri purejāte cattāri āsevane cattāri kamme cattāri vipāke ekaṃ āhāre cattāri indriye cattāri jhāne cattāri magge tīṇi sampayutte cattāri vippayutte cattāri atthiyā cattāri natthiyā cattāri vigate cattāri avigate cattāri. Nissayavāre paccanīyānulomaṃ niṭṭhitaṃ. Paccayatthaṃ nāma nissayatthaṃ nissayatthaṃ nāma paccayatthaṃ. Nissayavāro niṭṭhito.The Pali Tipitaka in Roman Character Volume 40 page 127-132. https://84000.org/tipitaka/read/roman_read.php?B=40&A=2514 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=2514 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=380&items=10 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=36 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=380 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11182 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11182 Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]