ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

page136.

[401] Akusalaṃ dhammaṃ saṃsaṭṭho akusalo dhammo uppajjati nahetupaccayā vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho . abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati nahetupaccayā ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā tayo khandhe saṃsaṭṭho eko khandho dve khandhe saṃsaṭṭhā dve khandhā ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā tayo khandhe saṃsaṭṭho eko khandho dve khandhe saṃsaṭṭhā dve khandhā. [402] Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati naadhipatipaccayā ... napurejātapaccayā āruppe kusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā .pe. Dve khandhe saṃsaṭṭhā dve khandhā. [403] Akusalaṃ dhammaṃ .pe. abyākataṃ dhammaṃ .pe. kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati napacchājātapaccayā ... Tīṇi. ... Naāsevanapaccayā ... Tīṇi. [404] Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati nakammapaccayā kusale khandhe saṃsaṭṭhā kusalā cetanā . akusalaṃ dhammaṃ saṃsaṭṭho akusalo dhammo uppajjati nakammapaccayā akusale khandhe saṃsaṭṭhā akusalā cetanā . abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati nakammapaccayā kiriyābyākate khandhe saṃsaṭṭhā

--------------------------------------------------------------------------------------------- page137.

Kiriyābyākatā cetanā. [405] Kusalaṃ dhammaṃ saṃsaṭṭho .pe. akusalaṃ dhammaṃ saṃsaṭṭho .pe. Abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati navipākapaccayā kiriyābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā . Saṃsaṭṭhavāre paccanīyavibhaṅge nakamme ca navipāke ca paṭisandhi natthi avasesesu sabbattha atthi. [406] Abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati najhānapaccayā pañcaviññāṇasahagataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā .pe. Dve khandhe saṃsaṭṭhā dve khandhā. [407] Abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati namaggapaccayā ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā .pe. dve khandhe saṃsaṭṭhā dve khandhā ahetukapaṭisandhikkhaṇe. [408] Kusalaṃ dhammaṃ saṃsaṭṭho kusalo dhammo uppajjati navippayuttapaccayā āruppe kusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā .pe. dve khandhe saṃsaṭṭhā dve khandhā. Akusalaṃ dhammaṃ saṃsaṭṭho akusalo dhammo uppajjati navippayuttapaccayā āruppe akusalaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā .pe. dve khandhe saṃsaṭṭhā dve khandhā . abyākataṃ dhammaṃ saṃsaṭṭho abyākato dhammo uppajjati navippayuttapaccayā āruppe vipākābyākataṃ

--------------------------------------------------------------------------------------------- page138.

Kiriyābyākataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā .pe. dve khandhe saṃsaṭṭhā dve khandhā. Navippayutte paṭisandhi natthi. [409] Nahetuyā dve naadhipatiyā tīṇi napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi najhāne ekaṃ namagge ekaṃ navippayutte tīṇi. [410] Nahetupaccayā naadhipatiyā dve ... napurejāte dve napacchājāte dve naāsevane dve nakamme ekaṃ navipāke dve najhāne ekaṃ namagge ekaṃ navippayutte dve. [411] Nahetupaccayā naadhipatipaccayā napurejāte dve ... napacchājāte dve naāsevane dve nakamme ekaṃ navipāke dve najhāne ekaṃ namagge ekaṃ navippayutte dve. [412] Nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājāte dve ... naāsevane dve nakamme ekaṃ navipāke dve najhāne ekaṃ namagge ekaṃ navippayutte dve. [413] Nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakamme ekaṃ ... navipāke dve namagge ekaṃ navippayutte dve. [414] Nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipāke ekaṃ ... Namagge ekaṃ navippayutte ekaṃ.

--------------------------------------------------------------------------------------------- page139.

[415] Nahetupaccayā naadhipatipaccayā nakammapaccayā navipākapaccayā namaggapaccayā navippayutte ekaṃ. [416] Naadhipatipaccayā nahetuyā dve ... napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi najhāne ekaṃ namagge ekaṃ navippayutte tīṇi. [417] Naadhipatipaccayā nahetupaccayā napurejāte dve ... Napacchājāte dve naāsevane dve nakamme ekaṃ navipāke dve najhāne ekaṃ namagge ekaṃ navippayutte dve. [418] Napurejātapaccayā nahetuyā dve ... naadhipatiyā tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi namagge ekaṃ navippayutte tīṇi. [419] Napurejātapaccayā nahetupaccayā naadhipatiyā dve ... napacchājāte dve naāsevane dve nakamme ekaṃ navipāke dve namagge ekaṃ navippayutte dve. Saṅkhittaṃ. [420] Napacchājātapaccayā ... naāsevanapaccayā nahetuyā dve ... naadhipatiyā tīṇi napurejāte tīṇi napacchājāte tīṇi nakamme tīṇi navipāke tīṇi najhāne ekaṃ namagge ekaṃ navippayutte tīṇi. [421] Naāsevanapaccayā nahetupaccayā naadhipatiyā dve ... Napurejāte dve napacchājāte dve nakamme ekaṃ navipāke dve najhāne ekaṃ namagge ekaṃ navippayutte dve. Saṅkhittaṃ.

--------------------------------------------------------------------------------------------- page140.

[422] Nakammapaccayā nahetuyā ekaṃ ... Naadhipatiyā tīṇi napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi navipāke tīṇi namagge ekaṃ navippayutte tīṇi. [423] Nakammapaccayā nahetupaccayā naadhipatiyā ekaṃ ... napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ navipāke ekaṃ namagge ekaṃ navippayutte ekaṃ. Saṅkhittaṃ. [424] Navipākapaccayā nahetuyā dve ... naadhipatiyā tīṇi napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi namagge ekaṃ navippayutte tīṇi. [425] Navipākapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakamme ekaṃ ... Namagge ekaṃ navippayutte dve. [426] Najhānapaccayā nahetuyā ekaṃ naadhipatiyā ekaṃ napacchājāte ekaṃ naāsevane ekaṃ namagge ekaṃ. [427] Najhānapaccayā nahetupaccayā naadhipatipaccayā napacchājātapaccayā naāsevanapaccayā namagge ekaṃ. [428] Namaggapaccayā nahetuyā ekaṃ ... naadhipatiyā ekaṃ napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ navipāke ekaṃ najhāne ekaṃ navippayutte ekaṃ. Saṅkhittaṃ. [429] Navippayuttapaccayā nahetuyā dve ... naadhipatiyā tīṇi

--------------------------------------------------------------------------------------------- page141.

Napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi namagge ekaṃ. [430] Navippayuttapaccayā nahetupaccayā naadhipatiyā dve ... napurejāte dve napacchājāte dve naāsevane dve nakamme ekaṃ navipāke dve namagge ekaṃ. [431] Navippayuttapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā namagge ekaṃ. Paccanīyaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 40 page 136-141. https://84000.org/tipitaka/read/roman_read.php?B=40&A=2688&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=2688&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=401&items=31              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=401              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11213              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11213              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]