ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

     [457]   Nahetupaccayā   ārammaṇe  dve  ...  anantare  dve
samanantare   dve   sahajāte   dve   aññamaññe  dve  nissaye  dve
upanissaye   dve   purejāte   dve   āsevane  dve  kamme  dve
vipāke   ekaṃ   āhāre  dve  indriye  dve  jhāne  dve  magge
ekaṃ   sampayutte   dve   vippayutte   dve   atthiyā  dve  natthiyā
dve vigate dve avigate dve.
     [458]   Nahetupaccayā   naadhipatipaccayā   ārammaṇe   dve  .
Saṅkhittaṃ. ... Avigate dve (sabbattha dve).
     [459]  Nahetupaccayā  naadhipatipaccayā  napurejātapaccayā ārammaṇe
dve  ...  anantare  dve  samanantare  dve  sahajāte dve aññamaññe
dve   nissaye  dve  upanissaye  dve  āsevane  ekaṃ  kamme  dve
vipāke  ekaṃ  āhāre  dve  indriye  dve  jhāne dve magge ekaṃ
sampayutte   dve   vippayutte   ekaṃ   atthiyā   dve  natthiyā  dve
vigate dve avigate dve.
     [460]     Nahetupaccayā     naadhipatipaccayā    napurejātapaccayā
napacchājātapaccayā   naāsevanapaccayā   nakammapaccayā   ārammaṇe  ekaṃ
...   anantare   ekaṃ   samanantare  ekaṃ  sahajāte  ekaṃ  aññamaññe
Ekaṃ  nissaye  ekaṃ  upanissaye  ekaṃ  āhāre  ekaṃ  indriye  ekaṃ
jhāne   ekaṃ   sampayutte  ekaṃ  atthiyā  ekaṃ  natthiyā  ekaṃ  vigate
ekaṃ avigate ekaṃ (sabbattha ekaṃ).
     [461]     Nahetupaccayā     naadhipatipaccayā    napurejātapaccayā
napacchājātapaccayā    naāsevanapaccayā    nakammapaccayā   navipākapaccayā
namaggapaccayā  navippayuttapaccayā  ārammaṇe  ekaṃ  ...  anantare  ekaṃ
samanantare   ekaṃ   sahajāte   ekaṃ   aññamaññe  ekaṃ  nissaye  ekaṃ
upanissaye  ekaṃ  āhāre  ekaṃ  indriye  ekaṃ jhāne ekaṃ sampayutte
ekaṃ   atthiyā   ekaṃ  natthiyā  ekaṃ  vigate  ekaṃ  avigate  ekaṃ .
Navipākaṃ namaggaṃ navippayuttaṃ nakammapaccayasadisaṃ.
     [462]   Naadhipatipaccayā  hetuyā  tīṇi  ...  ārammaṇe  tīṇi .
Saṅkhittaṃ   .   ...   avigate   tīṇi   .  naadhipatipaccayā  nahetupaccayā
ārammaṇe  dve  .  saṅkhittaṃ  .  ...  avigate  dve  .  naadhipatimūlakaṃ
nahetumhi ṭhitena nahetumūlakasadisaṃ kātabbaṃ.
     [463]  Napurejātapaccayā  hetuyā  tīṇi  ...  ārammaṇe  tīṇi.
Saṅkhittaṃ  .  ...  āsevane  tīṇi  kamme  tīṇi  vipāke ekaṃ. Sabbāni
padāni   vitthāretabbāni  .  imāni  alikkhitesu  padesu  tīṇi  pañhā .
Napurejātamūlake  nahetuyā  ṭhitena  āsevane  ca  magge ca eko pañho
kātabbo   .   avasesāni   nahetupaccayasadisāni   .  napacchājātapaccayā
paripuṇṇaṃ naadhipatipaccayasadisaṃ.
     [464]   Nakammapaccayā   hetuyā   tīṇi   ...   ārammaṇe  tīṇi
adhipatiyā    tīṇi   anantare   tīṇi   samanantare   tīṇi   sahajāte   tīṇi
aññamaññe   tīṇi   nissaye   tīṇi   upanissaye   tīṇi   purejāte   tīṇi
āsevane   tīṇi   āhāre   tīṇi   indriye  tīṇi  jhāne  tīṇi  magge
tīṇi    sampayutte    tīṇi   vippayutte   tīṇi   atthiyā   tīṇi   natthiyā
tīṇi vigate tīṇi avigate tīṇi.
     [465]  Nakammapaccayā  nahetupaccayā ārammaṇe ekaṃ ... Anantare
ekaṃ   samanantare   ekaṃ   sahajāte   ekaṃ  aññamaññe  ekaṃ  nissaye
ekaṃ   upanissaye   ekaṃ  purejāte  ekaṃ  āsevane  ekaṃ  āhāre
ekaṃ   indriye   ekaṃ   jhāne   ekaṃ   sampayutte  ekaṃ  vippayutte
ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
     [466]  Nakammapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā
ārammaṇe    ekaṃ    ...    anantare    ekaṃ    samanantare   ekaṃ
sahajāte   ekaṃ   aññamaññe   ekaṃ   nissaye  ekaṃ  upanissaye  ekaṃ
āhāre  ekaṃ  indriye  ekaṃ  jhāne  ekaṃ  sampayutte  ekaṃ atthiyā
ekaṃ  natthiyā  ekaṃ  vigate  ekaṃ  avigate  ekaṃ  .  avasesāni padāni
etena upāyena vitthāretabbāni. Saṅkhittaṃ.
     [467]  Navipākapaccayā  hetuyā  tīṇi  .  saṅkhittaṃ  .  paripuṇṇaṃ.
...   Avigate   tīṇi   .  navipākapaccayā  nahetupaccayā  naadhipatipaccayā
napurejātapaccayā  ārammaṇe  dve  ...  anantare dve samanantare dve
Sahajāte   dve   aññamaññe   dve   nissaye  dve  upanissaye  dve
āsevane  ekaṃ  kamme  dve  āhāre  dve  indriye  dve  jhāne
dve   magge   ekaṃ   sampayutte  dve  atthiyā  dve  natthiyā  dve
vigate   dve   avigate   dve   .   navipākamūlakaṃ  imaṃ  nānākaraṇaṃ .
Avasesāni yathā nahetumūlakaṃ.
     [468]   Najhānapaccayā   ārammaṇe  ekaṃ  ...  anantare  ekaṃ
samanantare   ekaṃ   sahajāte   ekaṃ   aññamaññe  ekaṃ  nissaye  ekaṃ
upanissaye  ekaṃ  purejāte  ekaṃ  kamme  ekaṃ  vipāke ekaṃ āhāre
ekaṃ   indriye   ekaṃ   sampayutte   ekaṃ  vippayutte  ekaṃ  atthiyā
ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
     [469]      Najhānapaccayā      nahetupaccayā     naadhipatipaccayā
napacchājātapaccayā   naāsevanapaccayā   namaggapaccayā   ārammaṇe  ekaṃ
...   anantare   ekaṃ   samanantare  ekaṃ  sahajāte  ekaṃ  aññamaññe
ekaṃ   nissaye  ekaṃ  upanissaye  ekaṃ  purejāte  ekaṃ  kamme  ekaṃ
vipāke   ekaṃ   āhāre   ekaṃ   indriye   ekaṃ  sampayutte  ekaṃ
vippayutte ekaṃ atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
     [470]   Namaggapaccayā   ārammaṇe  ekaṃ  ...  anantare  ekaṃ
samanantare   ekaṃ   sahajāte   ekaṃ   aññamaññe  ekaṃ  nissaye  ekaṃ
upanissaye   ekaṃ   purejāte   ekaṃ   āsevane  ekaṃ  kamme  ekaṃ
vipāke  ekaṃ  āhāre  ekaṃ  indriye  ekaṃ  jhāne  ekaṃ sampayutte
Ekaṃ   vippayutte   ekaṃ   atthiyā  ekaṃ  natthiyā  ekaṃ  vigate  ekaṃ
avigate ekaṃ.
     [471]      Namaggapaccayā      nahetupaccayā     naadhipatipaccayā
napurejātapaccayā  ārammaṇe  ekaṃ  ...  anantare ekaṃ samanantare ekaṃ
sahajāte   ekaṃ   aññamaññe   ekaṃ   nissaye  ekaṃ  upanissaye  ekaṃ
kamme   ekaṃ   vipāke  ekaṃ  āhāre  ekaṃ  indriye  ekaṃ  jhāne
ekaṃ   sampayutte   ekaṃ   vippayutte   ekaṃ   atthiyā  ekaṃ  natthiyā
ekaṃ   vigate  ekaṃ  avigate  ekaṃ  .  namaggapaccayā  nahetupaccayā .
Saṅkhittaṃ.
     [472]   Navippayuttapaccayā   hetuyā  tīṇi  ...  ārammaṇe  tīṇi
adhipatiyā    tīṇi   anantare   tīṇi   samanantare   tīṇi   sahajāte   tīṇi
aññamaññe   tīṇi   nissaye   tīṇi   upanissaye   tīṇi   āsevane   tīṇi
kamme   tīṇi   vipāke  tīṇi  āhāre  tīṇi  indriye  tīṇi  jhāne  tīṇi
magge   tīṇi   sampayutte   tīṇi   atthiyā   tīṇi   natthiyā  tīṇi  vigate
tīṇi avigate tīṇi.
     [473]    Navippayuttapaccayā    nahetupaccayā   ārammaṇe   dve
...   anantare   dve   samanantare  dve  sahajāte  dve  aññamaññe
dve   nissaye  dve  upanissaye  dve  āsevane  ekaṃ  kamme  dve
āhāre  dve  indriye  dve  jhāne  dve  magge  ekaṃ  sampayutte
dve atthiyā dve natthiyā dve vigate dve avigate dve.
     [474]  Navippayuttapaccayā  nahetupaccayā naadhipatipaccayā napurejāta-
paccayā   napacchājātapaccayā  naāsevanapaccayamūlakampi  nahetumūlakasadisaṃ .
Nakammapaccayā      navipākapaccayā     namaggapaccayā     imāni     tīṇi
mūlāni  ekasadisāni  .  ...  ārammaṇe  ekaṃ anantare ekaṃ samanantare
ekaṃ   sahajāte   ekaṃ   aññamaññe   ekaṃ  nissaye  ekaṃ  upanissaye
ekaṃ   āhāre  ekaṃ  indriye  ekaṃ  jhāne  ekaṃ  sampayutte  ekaṃ
atthiyā ekaṃ natthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                   Saṃsaṭṭhavāro niṭṭhito.



             The Pali Tipitaka in Roman Character Volume 40 page 146-151. https://84000.org/tipitaka/read/roman_read.php?B=40&A=2891              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=2891              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=457&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=40              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=457              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11234              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11234              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]