บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
ThaiVersion McuVersion PaliThai PaliRoman |
[487] Kusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati pubbe suciṇṇāni paccavekkhati jhānā vuṭṭhahitvā jhānaṃ paccavekkhati sekkhā gotrabhuṃ paccavekkhanti vodānaṃ paccavekkhanti sekkhā maggā vuṭṭhahitvā maggaṃ paccavekkhanti sekkhā vā puthujjanā vā kusalaṃ aniccato dukkhato anattato vipassanti cetopariyañāṇena kusalacittasamaṅgissa cittaṃ jānanti ākāsānañcāyatanakusalaṃ viññāṇañcāyatanakusalassa ārammaṇapaccayena paccayo ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanakusalassa ārammaṇapaccayena paccayo kusalā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo. [488] Kusalo dhammo akusalassa dhammassa ārammaṇapaccayena paccayo dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati pubbe suciṇṇāni assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati jhānā vuṭṭhahitvā jhānaṃ assādeti abhinandati taṃ Ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati jhāne parihīne vippaṭisārissa domanassaṃ uppajjati. [489] Kusalo dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo arahā maggā vuṭṭhahitvā maggaṃ paccavekkhati pubbe suciṇṇāni paccavekkhati kusalaṃ aniccato dukkhato anattato vipassati cetopariyañāṇena kusalacittasamaṅgissa cittaṃ jānāti sekkhā vā puthujjanā vā kusalaṃ aniccato dukkhato anattato vipassanti kusale niruddhe vipāko tadārammaṇatā uppajjati kusalaṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati akusale niruddhe vipāko tadārammaṇatā uppajjati ākāsānañcāyatanakusalaṃ viññāṇañcāyatanavipākassa ca kiriyassa ca ārammaṇapaccayena paccayo ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanavipākassa ca kiriyassa ca ārammaṇapaccayena paccayo kusalā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [490] Akusalo dhammo akusalassa dhammassa ārammaṇapaccayena paccayo rāgaṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ Uppajjati diṭṭhiṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati vicikicchaṃ ārabbha vicikicchā uppajjati diṭṭhi uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati uddhaccaṃ ārabbha uddhaccaṃ uppajjati diṭṭhi uppajjati vicikicchā uppajjati domanassaṃ uppajjati domanassaṃ ārabbha domanassaṃ uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati. [491] Akusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo sekkhā pahīnakilese paccavekkhanti vikkhambhitakilese paccavekkhanti pubbe samudāciṇṇe kilese jānanti sekkhā vā puthujjanā vā akusalaṃ aniccato dukkhato anattato vipassanti cetopariyañāṇena akusalacittasamaṅgissa cittaṃ jānanti akusalā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [492] Akusalo dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo arahā pahīnakilese paccavekkhati pubbe samudāciṇṇe kilese jānāti akusalaṃ aniccato dukkhato anattato vipassati cetopariyañāṇena akusalacittasamaṅgissa cittaṃ jānāti sekkhā vā puthujjanā vā akusalaṃ aniccato dukkhato anattato Vipassanti akusale niruddhe vipāko tadārammaṇatā uppajjati akusalaṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati akusale niruddhe vipāko tadārammaṇatā uppajjati akusalā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [493] Abyākato dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo arahā phalaṃ paccavekkhati nibbānaṃ paccavekkhati nibbānaṃ phalassa āvajjanāya ārammaṇapaccayena paccayo arahā cakkhuṃ aniccato dukkhato anattato vipassati sotaṃ ... ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ ... Vipākābyākate kiriyābyākate khandhe aniccato dukkhato anattato vipassati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti cetopariyañāṇena vipākābyākatakiriyābyākatacittasamaṅgissa cittaṃ jānāti ākāsānañcāyatanakiriyaṃ viññāṇañcāyatanakiriyassa ārammaṇapaccayena paccayo ākiñcaññāyatanakiriyaṃ nevasaññānāsaññāyatanakiriyassa ārammaṇapaccayena paccayo rūpāyatanaṃ cakkhuviññāṇassa ārammaṇapaccayena paccayo saddāyatanaṃ sotaviññāṇassa gandhāyatanaṃ ghānaviññāṇassa rasāyatanaṃ jivhāviññāṇassa Phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo abyākatā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [494] Abyākato dhammo kusalassa dhammassa ārammaṇapaccayena paccayo sekkhā phalaṃ paccavekkhanti nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa ārammaṇapaccayena paccayo sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti sotaṃ ... ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ ... vipākābyākate kiriyābyākate khandhe aniccato dukkhato anattato vipassanti dibbena cakkhunā rūpaṃ passanti dibbāya sotadhātuyā saddaṃ suṇanti cetopariyañāṇena vipākābyākatakiriyābyākatacittasamaṅgissa cittaṃ jānanti abyākatā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo. [495] Abyāto dhammo akusalassa dhammassa ārammaṇapaccayena paccayo cakkhuṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati sotaṃ ... ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ ... vipākābyākate kiriyābyākate khandhe assādeti Abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati.The Pali Tipitaka in Roman Character Volume 40 page 155-160. https://84000.org/tipitaka/read/roman_read.php?B=40&A=3064 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=3064 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=487&items=9 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=43 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=487 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11291 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11291 Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]