ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

     [496]    Kusalo    dhammo   kusalassa   dhammassa   adhipatipaccayena
paccayo     ārammaṇādhipati     sahajātādhipati     .    ārammaṇādhipati:
dānaṃ   datvā   sīlaṃ   samādiyitvā  uposathakammaṃ  katvā  taṃ  garuṃ  katvā
paccavekkhati    pubbe   suciṇṇāni   garuṃ   katvā   paccavekkhati   jhānā
vuṭṭhahitvā   jhānaṃ   garuṃ   katvā   paccavekkhati   sekkhā  gotrabhuṃ  garuṃ
katvā   paccavekkhanti   vodānaṃ   garuṃ   katvā   paccavekkhanti  sekkhā
maggā   vuṭṭhahitvā  maggaṃ  garuṃ  katvā  paccavekkhanti  .  sahajātādhipati:
kusalādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
     [497]    Kusalo   dhammo   akusalassa   dhammassa   adhipatipaccayena
paccayo   ārammaṇādhipati:   dānaṃ  datvā  sīlaṃ  samādiyitvā  uposathakammaṃ
katvā    taṃ    garuṃ    katvā    assādeti    abhinandati    taṃ    garuṃ
katvā    rāgo    uppajjati    diṭṭhi    uppajjati   pubbe   suciṇṇāni
garuṃ   katvā   assādeti   abhinandati  taṃ  garuṃ  katvā  rāgo  uppajjati
diṭṭhi   uppajjati   jhānā   vuṭṭhahitvā   jhānaṃ   garuṃ  katvā  assādeti
abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati.
     [498]   Kusalo   dhammo   abyākatassa   dhammassa  adhipatipaccayena
paccayo     ārammaṇādhipati     sahajātādhipati     .    ārammaṇādhipati:
arahā    maggā   vuṭṭhahitvā   maggaṃ   garuṃ   katvā   paccavekkhati  .
Sahajātādhipati:    kusalādhipati   cittasamuṭṭhānānaṃ   rūpānaṃ   adhipatipaccayena
paccayo   .   kusalo   dhammo   kusalassa   ca  abyākatassa  ca  dhammassa
adhipatipaccayena    paccayo    sahajātādhipati:   kusalādhipati   sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     [499]   Akusalo   dhammo   akusalassa   dhammassa   adhipatipaccayena
paccayo     ārammaṇādhipati     sahajātādhipati     .    ārammaṇādhipati:
rāgaṃ   garuṃ   katvā   assādeti   abhinandati   taṃ   garuṃ  katvā  rāgo
uppajjati   diṭṭhi   uppajjati   diṭṭhi   garuṃ  katvā  assādeti  abhinandati
taṃ   garuṃ   katvā  rāgo  uppajjati  diṭṭhi  uppajjati  .  sahajātādhipati:
akusalādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
     [500]   Akusalo   dhammo   abyākatassa  dhammassa  adhipatipaccayena
paccayo     sahajātādhipati:    akusalādhipati    cittasamuṭṭhānānaṃ    rūpānaṃ
adhipatipaccayena paccayo.
     [501]   Akusalo  dhammo  akusalassa  ca  abyākatassa  ca  dhammassa
adhipatipaccayena    paccayo   sahajātādhipati:   akusalādhipati   sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     [502]   Abyākato  dhammo  abyākatassa  dhammassa  adhipatipaccayena
paccayo     ārammaṇādhipati     sahajātādhipati     .    ārammaṇādhipati:
arahā  phalaṃ  garuṃ  katvā  paccavekkhati  nibbānaṃ  garuṃ  katvā  paccavekkhati
nibbānaṃ    phalassa    adhipatipaccayena    paccayo    .    sahajātādhipati:
Vipākābyākatā    kiriyābyākatā    adhipati    sampayuttakānaṃ    khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     [503]   Abyākato   dhammo   kusalassa   dhammassa  adhipatipaccayena
paccayo   ārammaṇādhipati:   sekkhā   phalaṃ   garuṃ   katvā  paccavekkhanti
nibbānaṃ   garuṃ   katvā   paccavekkhanti   nibbānaṃ  gotrabhussa  vodānassa
maggassa adhipatipaccayena paccayo.
     [504]   Abyākato   dhammo   akusalassa  dhammassa  adhipatipaccayena
paccayo   ārammaṇādhipati:   cakkhuṃ   garuṃ   katvā   assādeti  abhinandati
taṃ   garuṃ   katvā  rāgo  uppajjati  diṭṭhi  uppajjati  sotaṃ  ...  ghānaṃ
jivhaṃ   kāyaṃ   rūpe   sadde   gandhe   rase   phoṭṭhabbe  vatthuṃ  ...
Vipākābyākate    kiriyābyākate    khandhe   garuṃ   katvā   assādeti
abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati.



             The Pali Tipitaka in Roman Character Volume 40 page 160-162. https://84000.org/tipitaka/read/roman_read.php?B=40&A=3165              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=3165              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=496&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=496              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11357              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11357              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]