ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

     [519]    Kusalo   dhammo   kusalassa   dhammassa   sahajātapaccayena
paccayo   kusalo   eko   khandho   tiṇṇannaṃ   khandhānaṃ  sahajātapaccayena
paccayo   tayo   khandhā   ekassa   khandhassa   sahajātapaccayena  paccayo
dve khandhā dvinnaṃ khandhānaṃ sahajātapaccayena paccayo.
     [520]   Kusalo   dhammo   abyākatassa  dhammassa  sahajātapaccayena
paccayo    kusalā   khandhā   cittasamuṭṭhānānaṃ   rūpānaṃ   sahajātapaccayena
paccayo.
     [521]   Kusalo   dhammo   kusalassa  ca  abyākatassa  ca  dhammassa
sahajātapaccayena   paccayo   kusalo   eko   khandho   tiṇṇannaṃ  khandhānaṃ
cittasamuṭṭhānānañca   rūpānaṃ   sahajātapaccayena   paccayo   tayo   khandhā
ekassa     khandhassa    cittasamuṭṭhānānañca    rūpānaṃ    sahajātapaccayena
paccayo   dve   khandhā   dvinnaṃ   khandhānaṃ   cittasamuṭṭhānānañca  rūpānaṃ
sahajātapaccayena paccayo.
     [522]   Akusalo   dhammo   akusalassa   dhammassa  sahajātapaccayena
paccayo   akusalo   eko   khandho   tiṇṇannaṃ  khandhānaṃ  sahajātapaccayena
paccayo     tayo     khandhā    ekassa    khandhassa    sahajātapaccayena
paccayo dve khandhā dvinnaṃ khandhānaṃ sahajātapaccayena paccayo.
     [523]   Akusalo   dhammo  abyākatassa  dhammassa  sahajātapaccayena

--------------------------------------------------------------------------------------------- page166.

Paccayo akusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo. [524] Akusalo dhammo akusalassa ca abyākatassa ca dhammassa sahajātapaccayena paccayo akusalo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo. [525] Abyākato dhammo abyākatassa dhammassa sahajātapaccayena paccayo vipākābyākato kiriyābyākato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo {525.1} paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ sahajātapaccayena paccayo tayo khandhā ekassa khandhassa kaṭattā ca rūpānaṃ sahajātapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ sahajātapaccayena paccayo khandhā vatthussa sahajātapaccayena paccayo vatthu khandhānaṃ sahajātapaccayena paccayo ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena

--------------------------------------------------------------------------------------------- page167.

Paccayo tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena paccayo dve mahābhūtā dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ sahajātapaccayena paccayo bāhiraṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena paccayo tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena paccayo dve mahābhūtā dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo {525.2} mahābhūtā upādārūpānaṃ sahajātapaccayena paccayo āhārasamuṭṭhānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena paccayo tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena paccayo dve mahābhūtā dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo mahābhūtā upādārūpānaṃ sahajātapaccayena paccayo utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena paccayo tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena paccayo dve mahābhūtā dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo mahābhūtā upādārūpānaṃ sahajātapaccayena paccayo asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena paccayo tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena paccayo dve mahābhūtā dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo mahābhūtā kaṭattārūpānaṃ upādārūpānaṃ sahajātapaccayena paccayo.

--------------------------------------------------------------------------------------------- page168.

[526] Kusalo ca abyākato ca dhammā abyākatassa dhammassa sahajātapaccayena paccayo kusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo. [527] Akusalo ca abyākato ca dhammā abyākatassa dhammassa sahajātapaccayena paccayo akusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo.


             The Pali Tipitaka in Roman Character Volume 40 page 165-168. https://84000.org/tipitaka/read/roman_read.php?B=40&A=3265&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=3265&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=519&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=519              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]