ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

     [531]    Kusalo    dhammo   kusalassa   dhammassa   nissayapaccayena
paccayo   kusalo   eko   khandho   tiṇṇannaṃ   khandhānaṃ   nissayapaccayena
paccayo   tayo   khandhā   ekassa   khandhassa   nissayapaccayena   paccayo
dve khandhā dvinnaṃ khandhānaṃ nissayapaccayena paccayo.
     [532]   Kusalo   dhammo   abyākatassa   dhammassa  nissayapaccayena
paccayo    kusalā    khandhā   cittasamuṭṭhānānaṃ   rūpānaṃ   nissayapaccayena
paccayo.

--------------------------------------------------------------------------------------------- page170.

[533] Kusalo dhammo kusalassa ca abyākatassa ca dhammassa nissayapaccayena paccayo kusalo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo. [534] Akusalo dhammo akusalassa dhammassa nissayapaccayena paccayo akusalo eko khandho tiṇṇannaṃ khandhānaṃ nissayapaccayena paccayo tayo khandhā ekassa khandhassa nissayapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ nissayapaccayena paccayo. [535] Akusalo dhammo abyākatassa dhammassa nissayapaccayena paccayo akusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena paccayo. [536] Akusalo dhammo akusalassa ca abyākatassa ca dhammassa nissayapaccayena paccayo akusalo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo. [537] Abyākato dhammo abyākatassa dhammassa nissayapaccayena

--------------------------------------------------------------------------------------------- page171.

Paccayo vipākābyākato kiriyābyākato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ nissayapaccayena paccayo tayo khandhā ekassa khandhassa kaṭattā ca rūpānaṃ nissayapaccayena paccayo {537.1} dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ nissayapaccayena paccayo khandhā vatthussa nissayapaccayena paccayo vatthu khandhānaṃ nissayapaccayena paccayo ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ nissayapaccayena paccayo tayo mahābhūtā ekassa mahābhūtassa nissayapaccayena paccayo dve mahābhūtā dvinnaṃ mahābhūtānaṃ nissayapaccayena paccayo mahābhūtā cittasamuṭṭhānānañca rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ nissayapaccayena paccayo bāhiraṃ ... Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ nissayapaccayena paccayo tayo mahābhūtā ekassa mahābhūtassa nissayapaccayena paccayo dve mahābhūtā dvinnaṃ mahābhūtānaṃ nissayapaccayena paccayo mahābhūtā kaṭattārūpānaṃ upādārūpānaṃ nissayapaccayena paccayo cakkhāyatanaṃ cakkhuviññāṇassa nissayapaccayena paccayo sotāyatanaṃ ... ghānāyatanaṃ ...

--------------------------------------------------------------------------------------------- page172.

Jivhāyatanaṃ ... kāyāyatanaṃ kāyaviññāṇassa nissayapaccayena paccayo vatthu vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ nissayapaccayena paccayo. [538] Abyākato dhammo kusalassa dhammassa nissayapaccayena paccayo vatthu kusalānaṃ khandhānaṃ nissayapaccayena paccayo. [539] Abyākato dhammo akusalassa dhammassa nissayapaccayena paccayo vatthu akusalānaṃ khandhānaṃ nissayapaccayena paccayo. [540] Kusalo ca abyākato ca dhammā kusalassa dhammassa nissayapaccayena paccayo kusalo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ nissayapaccayena paccayo tayo khandhā ca vatthu ca ekassa khandhassa nissayapaccayena paccayo dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ nissayapaccayena paccayo. [541] Kusalo ca abyākato ca dhammā abyākatassa dhammassa nissayapaccayena paccayo kusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena paccayo. [542] Akusalo ca abyākato ca dhammā akusalassa dhammassa nissayapaccayena paccayo akusalo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ nissayapaccayena paccayo tayo khandhā ca vatthu ca ekassa khandhassa nissayapaccayena paccayo dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ nissayapaccayena paccayo.

--------------------------------------------------------------------------------------------- page173.

[543] Akusalo ca abyākato ca dhammā abyākatassa dhammassa nissayapaccayena paccayo akusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena paccayo.


             The Pali Tipitaka in Roman Character Volume 40 page 169-173. https://84000.org/tipitaka/read/roman_read.php?B=40&A=3357&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=3357&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=531&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=49              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=531              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]