ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

     [544]   Kusalo   dhammo   kusalassa   dhammassa   upanissayapaccayena
paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo.
     {544.1}   Ārammaṇūpanissayo:   dānaṃ   datvā  sīlaṃ  samādiyitvā
uposathakammaṃ   katvā   taṃ   garuṃ   katvā  paccavekkhati  pubbe  suciṇṇāni
garuṃ  katvā  paccavekkhati  jhānā  vuṭṭhahitvā  jhānaṃ garuṃ katvā paccavekkhati
sekkhā  gotrabhuṃ  garuṃ katvā paccavekkhanti vodānaṃ garuṃ katvā paccavekkhanti
sekkhā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti.
     {544.2}  Anantarūpanissayo:  purimā  purimā kusalā khandhā pacchimānaṃ
pacchimānaṃ    kusalānaṃ    khandhānaṃ   upanissayapaccayena   paccayo   anulomaṃ
gotrabhussa   anulomaṃ   vodānassa   gotrabhu   maggassa  vodānaṃ  maggassa
upanissayapaccayena paccayo.
     {544.3}  Pakatūpanissayo:  saddhaṃ upanissāya dānaṃ deti sīlaṃ samādiyati
uposathakammaṃ  karoti  jhānaṃ  uppādeti  vipassanaṃ uppādeti maggaṃ uppādeti
abhiññaṃ  uppādeti  samāpattiṃ uppādeti sīlaṃ ... Sutaṃ ... Cāgaṃ ... Paññaṃ
upanissāya   dānaṃ   deti   sīlaṃ   samādiyati   uposathakammaṃ  karoti  jhānaṃ
uppādeti   vipassanaṃ   uppādeti   maggaṃ  uppādeti  abhiññaṃ  uppādeti
samāpattiṃ    uppādeti    saddhā    ...   sīlaṃ   sutaṃ   cāgo   ...
Paññā   saddhāya   sīlassa   sutassa   cāgassa  paññāya  upanissayapaccayena
paccayo
     {544.4}    paṭhamassa    jhānassa    parikammaṃ   paṭhamassa   jhānassa
upanissayapaccayena    paccayo    dutiyassa    jhānassa   parikammaṃ   dutiyassa
jhānassa    upanissayapaccayena    paccayo    tatiyassa   jhānassa   parikammaṃ
tatiyassa    jhānassa    upanissayapaccayena   paccayo   catutthassa   jhānassa
parikammaṃ      catutthassa      jhānassa     upanissayapaccayena     paccayo
ākāsānañcāyatanassa          parikammaṃ          ākāsānañcāyatanassa
upanissayapaccayena       paccayo       viññānañcāyatanassa      parikammaṃ
viññāṇañcāyatanassa    upanissayapaccayena    paccayo    ākiñcaññāyatanassa
parikammaṃ       ākiñcaññāyatanassa       upanissayapaccayena      paccayo
nevasaññānāsaññāyatanassa       parikammaṃ       nevasaññānāsaññāyatanassa
upanissayapaccayena paccayo
     {544.5}    paṭhamaṃ   jhānaṃ   dutiyassa   jhānassa   upanisayapaccayena
paccayo   .pe.  catutthaṃ  jhānaṃ  ākāsānañcāyatanassa  ākāsānañcāyatanaṃ
viññāṇañcāyatanassa         viññāṇañcātayanaṃ         ākiñcaññāyatanassa
ākiñcaññāyatanaṃ       nevasaññānāsaññāyatanassa       upanissayapaccayena
paccayo   dibbassa  cakkhussa  parikammaṃ  dibbassa  cakkhussa  upanissayapaccayena
paccayo    dibbāya    sotadhātuyā    parikammaṃ    dibbāya   sotadhātuyā
upanissayapaccayena    paccayo   iddhividhañāṇassa   parikammaṃ   iddhividhañāṇassa
upanissayapaccayena       paccayo       cetopariyañāṇassa       parikammaṃ
cetopariyañāṇassa   upanissayapaccayena   paccayo  pubbenivāsānussatiñāṇassa
Parikammaṃ          pubbenivāsānussatiñāṇassa          upanissayapaccayena
paccayo       yathākammūpagañāṇassa      parikammaṃ      yathākammūpagañāṇassa
upanissayapaccayena paccayo
     {544.6}      anāgataṃsañāṇassa     parikammaṃ     anāgataṃsañāṇassa
upanissayapaccayena    paccayo    dibbaṃ    cakkhu    dibbāya   sotadhātuyā
upanissayapaccayena     paccayo     dibbā    sotadhātu    iddhividhañāṇassa
upanissayapaccayena      paccayo      iddhividhañāṇaṃ      cetopariyañāṇassa
upanissayapaccayena    paccayo   cetopariyañāṇaṃ   pubbenivāsānussatiñāṇassa
upanissayapaccayena           paccayo           pubbenivāsānussatiñāṇaṃ
yathākammūpagañāṇassa upanissayapaccayena paccayo
yathākammūpagañāṇaṃ      anāgataṃsañāṇassa     upanissayapaccayena     paccayo
paṭhamassa    maggassa    parikammaṃ    paṭhamassa   maggassa   upanissayapaccayena
paccayo   dutiyassa  maggassa  parikammaṃ  dutiyassa  maggassa  upanissayapaccayena
paccayo     tatiyassa     maggassa     parikammaṃ     tatiyassa     maggassa
upanissayapaccayena paccayo
     {544.7}    catutthassa   maggassa   parikammaṃ   catutthassa   maggassa
upanissayapaccayena    paccayo    paṭhamo    maggo    dutiyassa    maggassa
upanissayapaccayena    paccayo    dutiyo    maggo    tatiyassa    maggassa
upanissayapaccayena    paccayo    tatiyo    maggo    catutthassa   maggassa
upanissayapaccayena    paccayo    sekkhā   maggaṃ   upanissāya   anuppannaṃ
samāpattiṃ    uppādenti   uppannaṃ   samāpajjanti   saṅkhāre   aniccato
dukkhato       anattato       vipassanti       maggo       sekkhānaṃ
Atthapaṭisambhidāya           dhammapaṭisambhidāya          niruttipaṭisambhidāya
paṭibhāṇapaṭisambhidāya        ṭhānāṭhānakosallassa        upanissayapaccayena
paccayo.
     [545]   Kusalo   dhammo   akusalassa   dhammassa  upanissayapaccayena
paccayo    ārammaṇūpanissayo    pakatūpanissayo    .   ārammaṇūpanissayo:
dānaṃ   datvā   sīlaṃ   samādiyitvā  uposathakammaṃ  katvā  taṃ  garuṃ  katvā
assādeti    abhinandati   taṃ   garuṃ   katvā   rāgo   uppajjati   diṭṭhi
uppajjati   pubbe  suciṇṇāni  garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ
katvā   rāgo   uppajjati   diṭṭhi   uppajjati  jhānā  vuṭṭhahitvā  jhānaṃ
garuṃ   katvā   assādeti   abhinandati  taṃ  garuṃ  katvā  rāgo  uppajjati
diṭṭhi uppajjati.
     {545.1}  Pakatūpanissayo:  saddhaṃ  upanissāya  mānaṃ  jappeti  diṭṭhiṃ
gaṇhāti  sīlaṃ  ... Sutaṃ ... Cāgaṃ ... Paññaṃ upanissāya mānaṃ jappeti diṭṭhiṃ
gaṇhāti  saddhā  ...  sīlaṃ sutaṃ cāgo ... Paññā rāgassa dosassa mohassa
mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo.
     [546]   Kusalo   dhammo  abyākatassa  dhammassa  upanissayapaccayena
paccayo     ārammaṇūpanissayo    anantarūpanissayo    pakatūpanissayo   .
Ārammaṇūpanissayo:   arahā   maggā   vuṭṭhahitvā   maggaṃ   garuṃ   katvā
paccavekkhati.
     {546.1}   Anantarūpanissayo:   kusalaṃ   vuṭṭhānassa  maggo  phalassa
sekkhānaṃ   anulomaṃ   phalasamāpattiyā   nirodhā  vuṭṭhahantassa  nevasaññā-
nāsaññāyatanakusalaṃ phalasamāpattiyā upanissayapaccayena paccayo.
     {546.2}   Pakatūpanissayo:  saddhaṃ  upanissāya  attānaṃ  ātāpeti
paritāpeti  pariyiṭṭhimūlakaṃ  dukkhaṃ  paccanubhoti  sīlaṃ  ... Sutaṃ ... Cāgaṃ ...
Paññaṃ   upanissāya   attānaṃ   ātāpeti  paritāpeti  pariyiṭṭhimūlakaṃ  dukkhaṃ
paccanubhoti  saddhā  ...  sīlaṃ  sutaṃ  cāgo  ...  paññā kāyikassa sukhassa
kāyikassa   dukkhassa   phalasamāpattiyā   upanissayapaccayena   paccayo  kusalaṃ
kammaṃ   vipākassa  upanissaya  paccayena  paccayo  arahā  maggaṃ  upanissāya
anuppannaṃ   kiriyasamāpattiṃ   uppādeti   uppannaṃ   samāpajjati   saṅkhāre
aniccato   dukkhato  anattato  vipassati  maggo  arahato  atthapaṭisambhidāya
dhammapaṭisambhidāya          niruttipaṭisambhidāya         paṭibhāṇapaṭisambhidāya
ṭhānāṭhānakosallassa       upanissayapaccayena       paccayo      maggo
phalasamāpattiyā upanissayapaccayena paccayo.
     [547]   Akusalo   dhammo   akusalassa  dhammassa  upanissayapaccayena
paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo.
     {547.1}   Ārammaṇūpanissayo:   rāgaṃ   garuṃ   katvā  assādeti
abhinandati  taṃ  garuṃ  katvā  rāgo  uppajjati  diṭṭhi  uppajjati  diṭṭhiṃ  garuṃ
katvā   assādeti   abhinandati   taṃ   garuṃ   katvā   rāgo   uppajjati
diṭṭhi    uppajjati    .   anantarūpanissayo:   purimā   purimā   akusalā
khandhā    pacchimānaṃ   pacchimānaṃ   akusalānaṃ   khandhānaṃ   upanissayapaccayena
paccayo.
     {547.2}   Pakatūpanissayo:  rāgaṃ  upanissāya  pāṇaṃ  hanati  adinnaṃ
ādiyati    musā   bhaṇati   pisuṇaṃ   bhaṇati   pharusaṃ   phaṇati   samphaṃ   palapati
Sandhiṃ   chindati   nillopaṃ   harati   ekāgārikaṃ  karoti  paripanthe  tiṭṭhati
paradāraṃ   gacchati   gāmaghātaṃ   karoti   nigamaghātaṃ  karoti  mātaraṃ  jīvitā
voropeti   pitaraṃ   jīvitā   voropeti   arahantaṃ   jīvitā   voropeti
duṭṭhena   cittena   tathāgatassa   lohitaṃ  uppādeti  saṅghaṃ  bhindati  dosaṃ
upanissāya  ...  mohaṃ  upanissāya  mānaṃ upanissāya diṭṭhiṃ upanissāya ...
Patthanaṃ   upanissāya   pāṇaṃ   hanati   .pe.  saṅghaṃ  bhindati  rāgo  ...
Doso   moho  māno  diṭṭhi  ...  patthanā  rāgassa  dosassa  mohassa
mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo.
     [548]   Pāṇātipāto  pāṇātipātassa  upanissayapaccayena  paccayo
pāṇātipāto   adinnādānassa  ...  kāmesu  micchācārassa  musāvādassa
pisuṇāvācāya        pharusavācāya       samphappalāpassa       abhijjhāya
byāpādassa  ...  micchādiṭṭhiyā  upanissayapaccayena paccayo. Adinnādānaṃ
adinnādānassa   kāmesu   micchācārassa   musāvādassa   .  saṅkhittaṃ .
Micchādiṭṭhiyā   pāṇātipātassa   upanissayapaccayena   paccayo   .   cakkaṃ
bandhitabbaṃ.
     [549]  Kāmesu micchācāro ... Musāvādo pisuṇāvācā pharusavācā
samphappalāpo   abhijjhā   byāpādo  ...  .  micchādiṭṭhi  micchādiṭṭhiyā
upanissayapaccayena     paccayo     micchādiṭṭhi    pāṇātipātassa    ...
Adinnādānassa    kāmesu    micchācārassa   musāvādassa   pisuṇāvācāya
pharusavācāya  samphappalāpassa  abhijjhāya  ... Byāpādassa upanissayapaccayena
Paccayo.
     [550]     Mātughātakammaṃ    mātughātakammassa    upanissayapaccayena
paccayo    mātughātakammaṃ    pitughātakammassa    ...   arahantaghātakammassa
ruhiruppādakammassa  saṅghabhedakammassa ... Niyatamicchādiṭṭhiyā upanissayapaccayena
paccayo   .   pitughātakammaṃ   pitughātakammassa   ...   arahantaghātakammassa
ruhiruppādakammassa      saṅghabhedakammassa      niyatamicchādiṭṭhiyā     ...
Mātughātakammassa   upanissayapaccayena   paccayo  .  arahantaghātakammaṃ  ...
Ruhiruppādakammaṃ   ...   saṅghabhedakammaṃ   ...   .  niyatamicchādiṭṭhi  ...
Niyatamicchādiṭṭhiyā      upanissayapaccayena     paccayo     niyatamicchādiṭṭhi
mātughātakammassa    upanissayapaccayena    paccayo   pitughātakammassa   ...
Arahantaghātakammassa    ...   ruhiruppādakammassa   ...   saṅghabhedakammassa
upanissayapaccayena paccayo. Cakkaṃ kātabbaṃ.
     [551]   Akusalo   dhammo   kusalassa   dhammassa  upanissayapaccayena
paccayo    pakatūpanissayo:    rāgaṃ    upanissāya    dānaṃ   deti   sīlaṃ
samādiyati   uposathakammaṃ   karoti   jhānaṃ  uppādeti  vipassanaṃ  uppādeti
maggaṃ   uppādeti  abhiññaṃ  uppādeti  samāpattiṃ  uppādeti  dosaṃ  ...
Mohaṃ  mānaṃ  diṭṭhiṃ  ...  patthanaṃ  upanissāya  dānaṃ  deti  sīlaṃ  samādiyati
uposathakammaṃ   karoti   jhānaṃ   uppādeti   vipassanaṃ   uppādeti   maggaṃ
uppādeti   abhiññaṃ   uppādeti  samāpattiṃ  uppādeti  .  rāgo  ...
Doso   moho   māno   diṭṭhi  ...  patthanā  saddhāya  sīlassa  sutassa
Cāgassa paññāya upanissayapaccayena paccayo.
     {551.1}   Pāṇaṃ  hantvā  tassa  paṭighātatthāya  dānaṃ  deti  sīlaṃ
samādiyati   uposathakammaṃ   karoti   jhānaṃ  uppādeti  vipassanaṃ  uppādeti
maggaṃ   uppādeti   abhiññaṃ  uppādeti  samāpattiṃ  uppādeti  .  adinnaṃ
ādiyitvā   ...   musā  bhaṇitvā  pisuṇaṃ  bhaṇitvā  pharusaṃ  bhaṇitvā  samphaṃ
palapitvā   sandhiṃ   chinditvā   nillopaṃ   haritvā   ekāgārikaṃ  karitvā
paripanthe   ṭhatvā  paradāraṃ  gantvā  gāmaghātaṃ  karitvā  ...  nigamaghātaṃ
karitvā   tassa   paṭighātatthāya  dānaṃ  deti  sīlaṃ  samādiyati  uposathakammaṃ
karoti    jhānaṃ   uppādeti   vipassanaṃ   uppādeti   maggaṃ   uppādeti
abhiññaṃ    uppādeti    samāpattiṃ    uppādeti    .   mātaraṃ   jīvitā
voropetvā    tassa    paṭighātatthāya   dānaṃ   deti   sīlaṃ   samādiyati
uposathakammaṃ   karoti   .   pitaraṃ   jīvitā  voropetvā  ...  arahantaṃ
jīvitā  voropetvā  ... Duṭṭhena cittena tathāgatassa lohitaṃ uppādetvā
...    saṅghaṃ    bhinditvā   tassa   paṭighātatthāya   dānaṃ   deti   sīlaṃ
samādiyati uposathakammaṃ karoti.
     [552]   Akusalo  dhammo  abyākatassa  dhammassa  upanissayapaccayena
paccayo     anantarūpanissayo    pakatūpanissayo    .    anantarūpanissayo:
akusalaṃ    vuṭṭhānassa   upanissayapaccayena   paccayo   .   pakatūpanissayo:
rāgaṃ    upanissāya    attānaṃ    ātāpeti   paritāpeti   pariyiṭṭhimūlakaṃ
dukkhaṃ  paccanubhoti  dosaṃ  ...  mohaṃ  mānaṃ  diṭṭhiṃ  ... Patthanaṃ upanissāya
Attānaṃ   ātāpeti   paritāpeti   pariyiṭṭhimūlakaṃ   dukkhaṃ   paccanubhoti .
Rāgo  ...  doso  moho  māno  diṭṭhi  ... Patthanā kāyikassa sukhassa
kāyikassa    dukkhassa   phalasamāpattiyā   upanissayapaccayena   paccayo  .
Akusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo.
     [553]      Abyākato     dhammo     abyākatassa     dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo.
     {553.1}  Ārammaṇūpanissayo:  arahā  phalaṃ  garuṃ katvā paccavekkhati
nibbānaṃ   garuṃ   katvā   paccavekkhati  nibbānaṃ  phalassa  upanissayapaccayena
paccayo    .    anantarūpanissayo:    purimā   purimā   vipākābyākatā
kiriyābyākatā     khandhā    pacchimānaṃ    pacchimānaṃ    vipākābyākatānaṃ
kiriyābyākatānaṃ     khandhānaṃ     upanissayapaccayena    paccayo    bhavaṅgaṃ
āvajjanāya    kiriyaṃ    vuṭṭhānassa   arahato   anulomaṃ   phalasamāpattiyā
nirodhā     vuṭṭhahantassa    nevasaññānāsaññāyatanakiriyaṃ    phalasamāpattiyā
upanissayapaccayena paccayo.
     {553.2}      Pakatūpanissayo:     kāyikaṃ     sukhaṃ     kāyikassa
sukhassa      kāyikassa    dukkhassa    phalasamāpattiyā    upanissayapaccayena
paccayo    kāyikaṃ    dukkhaṃ    kāyikassa    sukhassa   kāyikassa   dukkhassa
phalasamāpattiyā     upanissayapaccayena     paccayo     utu     kāyikassa
sukhassa     kāyikassa     dukkhassa    phalasamāpattiyā    upanissayapaccayena
paccayo   bhojanaṃ   kāyikassa   sukhassa  kāyikassa  dukkhassa  phalasamāpattiyā
upanissayapaccayena      paccayo      senāsanaṃ     kāyikassa     sukhassa
Kāyikassa     dukkhassa    phalasamāpattiyā    upanissayapaccayena    paccayo
kāyikaṃ  sukhaṃ  ...  kāyikaṃ  dukkhaṃ  utu  bhojanaṃ  ...  senāsanaṃ  kāyikassa
sukhassa     kāyikassa     dukkhassa    phalasamāpattiyā    upanissayapaccayena
paccayo   phalasamāpattiyā   kāyikassa   sukhassa  upanissayapaccayena  paccayo
arahā   kāyikaṃ   sukhaṃ   upanissāya   anuppannaṃ  kiriyasamāpattiṃ  uppādeti
uppannaṃ    samāpajjati    saṅkhāre    aniccato    dukkhato    anattato
vipassati   kāyikaṃ   dukkhaṃ  ...  utuṃ  bhojanaṃ  ...  senāsanaṃ  upanissāya
anuppannaṃ   kiriyasamāpattiṃ   uppādeti   uppannaṃ   samāpajjati   saṅkhāre
aniccato dukkhato anattato vipassati.
     [554]   Abyākato   dhammo  kusalassa  dhammassa  upanissayapaccayena
paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo.
     {554.1}  Ārammaṇūpanissayo:  sekhā  phalaṃ garuṃ katvā paccavekkhanti
nibbānaṃ   garuṃ   katvā   paccavekkhanti   nibbānaṃ  gotrabhussa  vodānassa
maggassa   upanissayapaccayena   paccayo   .  anantarūpanissayo:  āvajjanā
kusalānaṃ khandhānaṃ upanissayapaccayena paccayo.
     {554.2}  Pakatūpanissayo:  kāyikaṃ  sukhaṃ  upanissāya  dānaṃ deti sīlaṃ
samādiyati   uposathakammaṃ   karoti   jhānaṃ  uppādeti  vipassanaṃ  uppādeti
maggaṃ   uppādeti   abhiññaṃ   uppādeti   samāpattiṃ   uppādeti  kāyikaṃ
dukkhaṃ ... Utuṃ ... Bhojanaṃ ... Senāsanaṃ upanissāya dānaṃ deti sīlaṃ samādiyati
uposathakammaṃ  karoti  jhānaṃ  uppādeti  vipassanaṃ uppādeti maggaṃ uppādeti
Abhiññaṃ   uppādeti   samāpattiṃ   uppādeti   kāyikaṃ  sukhaṃ  ...  kāyikaṃ
dukkhaṃ   utu   bhojanaṃ   ...  senāsanaṃ  saddhāya  sīlassa  sutassa  cāgassa
paññāya upanissayapaccayena paccayo.
     [555]   Abyākato  dhammo  akusalassa  dhammassa  upanissayapaccayena
paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo.
     {555.1}   Ārammaṇūpanissayo:   cakkhuṃ   garuṃ   katvā  assādeti
abhinandati  taṃ  garuṃ  katvā  rāgo uppajjati diṭṭhi uppajjati sotaṃ ... Ghānaṃ
jivhaṃ  kāyaṃ  rūpe sadde gandhe rase phoṭṭhabbe ... Vatthuṃ vipākābyākate
kiriyābyākate    khandhe    garuṃ    katvā   assādeti   abhinandati   taṃ
garuṃ   katvā   rāgo   uppajjati  diṭṭhi  uppajjati  .  anantarūpanissayo:
āvajjanā akusalānaṃ khandhānaṃ upanissayapaccayena paccayo.
     {555.2}   Pakatūpanissayo:   kāyikaṃ  sukhaṃ  upanissāya  pāṇaṃ  hanati
adinnaṃ   ādiyati   musā   bhaṇati  pisuṇaṃ  bhaṇati  pharusaṃ  bhaṇati  samphaṃ  palapati
sandhiṃ  chindati  nillopaṃ  harati  ekāgārikaṃ  karoti paripanthe tiṭṭhati paradāraṃ
gacchati   gāmaghātaṃ   karoti  nigamaghātaṃ  karoti  mātaraṃ  jīvitā  voropeti
pitaraṃ   jīvitā  voropeti  arahantaṃ  jīvitā  voropeti  duṭṭhena  cittena
tathāgatassa  lohitaṃ  uppādeti  saṅghaṃ  bhindati  kāyikaṃ  dukkhaṃ ... Utuṃ ...
Bhojanaṃ  ...  senāsanaṃ  upanissāya pāṇaṃ hanati. Saṅkhittaṃ. Saṅghaṃ bhindati.
Kāyikaṃ  sukhaṃ  ...  kāyikaṃ  dukkhaṃ utu bhojanaṃ ... Senāsanaṃ rāgassa dosassa
mohassa mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo.



             The Pali Tipitaka in Roman Character Volume 40 page 173-183. https://84000.org/tipitaka/read/roman_read.php?B=40&A=3428              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=3428              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=544&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=544              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11486              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11486              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]