ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

     [544]   Kusalo   dhammo   kusalassa   dhammassa   upanissayapaccayena
paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo.
     {544.1}   Ārammaṇūpanissayo:   dānaṃ   datvā  sīlaṃ  samādiyitvā
uposathakammaṃ   katvā   taṃ   garuṃ   katvā  paccavekkhati  pubbe  suciṇṇāni
garuṃ  katvā  paccavekkhati  jhānā  vuṭṭhahitvā  jhānaṃ garuṃ katvā paccavekkhati
sekkhā  gotrabhuṃ  garuṃ katvā paccavekkhanti vodānaṃ garuṃ katvā paccavekkhanti
sekkhā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti.
     {544.2}  Anantarūpanissayo:  purimā  purimā kusalā khandhā pacchimānaṃ
pacchimānaṃ    kusalānaṃ    khandhānaṃ   upanissayapaccayena   paccayo   anulomaṃ
gotrabhussa   anulomaṃ   vodānassa   gotrabhu   maggassa  vodānaṃ  maggassa
upanissayapaccayena paccayo.
     {544.3}  Pakatūpanissayo:  saddhaṃ upanissāya dānaṃ deti sīlaṃ samādiyati
uposathakammaṃ  karoti  jhānaṃ  uppādeti  vipassanaṃ uppādeti maggaṃ uppādeti
abhiññaṃ  uppādeti  samāpattiṃ uppādeti sīlaṃ ... Sutaṃ ... Cāgaṃ ... Paññaṃ
upanissāya   dānaṃ   deti   sīlaṃ   samādiyati   uposathakammaṃ  karoti  jhānaṃ
uppādeti   vipassanaṃ   uppādeti   maggaṃ  uppādeti  abhiññaṃ  uppādeti
samāpattiṃ    uppādeti    saddhā    ...   sīlaṃ   sutaṃ   cāgo   ...

--------------------------------------------------------------------------------------------- page174.

Paññā saddhāya sīlassa sutassa cāgassa paññāya upanissayapaccayena paccayo {544.4} paṭhamassa jhānassa parikammaṃ paṭhamassa jhānassa upanissayapaccayena paccayo dutiyassa jhānassa parikammaṃ dutiyassa jhānassa upanissayapaccayena paccayo tatiyassa jhānassa parikammaṃ tatiyassa jhānassa upanissayapaccayena paccayo catutthassa jhānassa parikammaṃ catutthassa jhānassa upanissayapaccayena paccayo ākāsānañcāyatanassa parikammaṃ ākāsānañcāyatanassa upanissayapaccayena paccayo viññānañcāyatanassa parikammaṃ viññāṇañcāyatanassa upanissayapaccayena paccayo ākiñcaññāyatanassa parikammaṃ ākiñcaññāyatanassa upanissayapaccayena paccayo nevasaññānāsaññāyatanassa parikammaṃ nevasaññānāsaññāyatanassa upanissayapaccayena paccayo {544.5} paṭhamaṃ jhānaṃ dutiyassa jhānassa upanisayapaccayena paccayo .pe. catutthaṃ jhānaṃ ākāsānañcāyatanassa ākāsānañcāyatanaṃ viññāṇañcāyatanassa viññāṇañcātayanaṃ ākiñcaññāyatanassa ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa upanissayapaccayena paccayo dibbassa cakkhussa parikammaṃ dibbassa cakkhussa upanissayapaccayena paccayo dibbāya sotadhātuyā parikammaṃ dibbāya sotadhātuyā upanissayapaccayena paccayo iddhividhañāṇassa parikammaṃ iddhividhañāṇassa upanissayapaccayena paccayo cetopariyañāṇassa parikammaṃ cetopariyañāṇassa upanissayapaccayena paccayo pubbenivāsānussatiñāṇassa

--------------------------------------------------------------------------------------------- page175.

Parikammaṃ pubbenivāsānussatiñāṇassa upanissayapaccayena paccayo yathākammūpagañāṇassa parikammaṃ yathākammūpagañāṇassa upanissayapaccayena paccayo {544.6} anāgataṃsañāṇassa parikammaṃ anāgataṃsañāṇassa upanissayapaccayena paccayo dibbaṃ cakkhu dibbāya sotadhātuyā upanissayapaccayena paccayo dibbā sotadhātu iddhividhañāṇassa upanissayapaccayena paccayo iddhividhañāṇaṃ cetopariyañāṇassa upanissayapaccayena paccayo cetopariyañāṇaṃ pubbenivāsānussatiñāṇassa upanissayapaccayena paccayo pubbenivāsānussatiñāṇaṃ yathākammūpagañāṇassa upanissayapaccayena paccayo yathākammūpagañāṇaṃ anāgataṃsañāṇassa upanissayapaccayena paccayo paṭhamassa maggassa parikammaṃ paṭhamassa maggassa upanissayapaccayena paccayo dutiyassa maggassa parikammaṃ dutiyassa maggassa upanissayapaccayena paccayo tatiyassa maggassa parikammaṃ tatiyassa maggassa upanissayapaccayena paccayo {544.7} catutthassa maggassa parikammaṃ catutthassa maggassa upanissayapaccayena paccayo paṭhamo maggo dutiyassa maggassa upanissayapaccayena paccayo dutiyo maggo tatiyassa maggassa upanissayapaccayena paccayo tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo sekkhā maggaṃ upanissāya anuppannaṃ samāpattiṃ uppādenti uppannaṃ samāpajjanti saṅkhāre aniccato dukkhato anattato vipassanti maggo sekkhānaṃ

--------------------------------------------------------------------------------------------- page176.

Atthapaṭisambhidāya dhammapaṭisambhidāya niruttipaṭisambhidāya paṭibhāṇapaṭisambhidāya ṭhānāṭhānakosallassa upanissayapaccayena paccayo. [545] Kusalo dhammo akusalassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo pakatūpanissayo . ārammaṇūpanissayo: dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati pubbe suciṇṇāni garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati. {545.1} Pakatūpanissayo: saddhaṃ upanissāya mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ ... Sutaṃ ... Cāgaṃ ... Paññaṃ upanissāya mānaṃ jappeti diṭṭhiṃ gaṇhāti saddhā ... sīlaṃ sutaṃ cāgo ... Paññā rāgassa dosassa mohassa mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo. [546] Kusalo dhammo abyākatassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . Ārammaṇūpanissayo: arahā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhati. {546.1} Anantarūpanissayo: kusalaṃ vuṭṭhānassa maggo phalassa sekkhānaṃ anulomaṃ phalasamāpattiyā nirodhā vuṭṭhahantassa nevasaññā- nāsaññāyatanakusalaṃ phalasamāpattiyā upanissayapaccayena paccayo.

--------------------------------------------------------------------------------------------- page177.

{546.2} Pakatūpanissayo: saddhaṃ upanissāya attānaṃ ātāpeti paritāpeti pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti sīlaṃ ... Sutaṃ ... Cāgaṃ ... Paññaṃ upanissāya attānaṃ ātāpeti paritāpeti pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti saddhā ... sīlaṃ sutaṃ cāgo ... paññā kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo kusalaṃ kammaṃ vipākassa upanissaya paccayena paccayo arahā maggaṃ upanissāya anuppannaṃ kiriyasamāpattiṃ uppādeti uppannaṃ samāpajjati saṅkhāre aniccato dukkhato anattato vipassati maggo arahato atthapaṭisambhidāya dhammapaṭisambhidāya niruttipaṭisambhidāya paṭibhāṇapaṭisambhidāya ṭhānāṭhānakosallassa upanissayapaccayena paccayo maggo phalasamāpattiyā upanissayapaccayena paccayo. [547] Akusalo dhammo akusalassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo. {547.1} Ārammaṇūpanissayo: rāgaṃ garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati diṭṭhiṃ garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati . anantarūpanissayo: purimā purimā akusalā khandhā pacchimānaṃ pacchimānaṃ akusalānaṃ khandhānaṃ upanissayapaccayena paccayo. {547.2} Pakatūpanissayo: rāgaṃ upanissāya pāṇaṃ hanati adinnaṃ ādiyati musā bhaṇati pisuṇaṃ bhaṇati pharusaṃ phaṇati samphaṃ palapati

--------------------------------------------------------------------------------------------- page178.

Sandhiṃ chindati nillopaṃ harati ekāgārikaṃ karoti paripanthe tiṭṭhati paradāraṃ gacchati gāmaghātaṃ karoti nigamaghātaṃ karoti mātaraṃ jīvitā voropeti pitaraṃ jīvitā voropeti arahantaṃ jīvitā voropeti duṭṭhena cittena tathāgatassa lohitaṃ uppādeti saṅghaṃ bhindati dosaṃ upanissāya ... mohaṃ upanissāya mānaṃ upanissāya diṭṭhiṃ upanissāya ... Patthanaṃ upanissāya pāṇaṃ hanati .pe. saṅghaṃ bhindati rāgo ... Doso moho māno diṭṭhi ... patthanā rāgassa dosassa mohassa mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo. [548] Pāṇātipāto pāṇātipātassa upanissayapaccayena paccayo pāṇātipāto adinnādānassa ... kāmesu micchācārassa musāvādassa pisuṇāvācāya pharusavācāya samphappalāpassa abhijjhāya byāpādassa ... micchādiṭṭhiyā upanissayapaccayena paccayo. Adinnādānaṃ adinnādānassa kāmesu micchācārassa musāvādassa . saṅkhittaṃ . Micchādiṭṭhiyā pāṇātipātassa upanissayapaccayena paccayo . cakkaṃ bandhitabbaṃ. [549] Kāmesu micchācāro ... Musāvādo pisuṇāvācā pharusavācā samphappalāpo abhijjhā byāpādo ... . micchādiṭṭhi micchādiṭṭhiyā upanissayapaccayena paccayo micchādiṭṭhi pāṇātipātassa ... Adinnādānassa kāmesu micchācārassa musāvādassa pisuṇāvācāya pharusavācāya samphappalāpassa abhijjhāya ... Byāpādassa upanissayapaccayena

--------------------------------------------------------------------------------------------- page179.

Paccayo. [550] Mātughātakammaṃ mātughātakammassa upanissayapaccayena paccayo mātughātakammaṃ pitughātakammassa ... arahantaghātakammassa ruhiruppādakammassa saṅghabhedakammassa ... Niyatamicchādiṭṭhiyā upanissayapaccayena paccayo . pitughātakammaṃ pitughātakammassa ... arahantaghātakammassa ruhiruppādakammassa saṅghabhedakammassa niyatamicchādiṭṭhiyā ... Mātughātakammassa upanissayapaccayena paccayo . arahantaghātakammaṃ ... Ruhiruppādakammaṃ ... saṅghabhedakammaṃ ... . niyatamicchādiṭṭhi ... Niyatamicchādiṭṭhiyā upanissayapaccayena paccayo niyatamicchādiṭṭhi mātughātakammassa upanissayapaccayena paccayo pitughātakammassa ... Arahantaghātakammassa ... ruhiruppādakammassa ... saṅghabhedakammassa upanissayapaccayena paccayo. Cakkaṃ kātabbaṃ. [551] Akusalo dhammo kusalassa dhammassa upanissayapaccayena paccayo pakatūpanissayo: rāgaṃ upanissāya dānaṃ deti sīlaṃ samādiyati uposathakammaṃ karoti jhānaṃ uppādeti vipassanaṃ uppādeti maggaṃ uppādeti abhiññaṃ uppādeti samāpattiṃ uppādeti dosaṃ ... Mohaṃ mānaṃ diṭṭhiṃ ... patthanaṃ upanissāya dānaṃ deti sīlaṃ samādiyati uposathakammaṃ karoti jhānaṃ uppādeti vipassanaṃ uppādeti maggaṃ uppādeti abhiññaṃ uppādeti samāpattiṃ uppādeti . rāgo ... Doso moho māno diṭṭhi ... patthanā saddhāya sīlassa sutassa

--------------------------------------------------------------------------------------------- page180.

Cāgassa paññāya upanissayapaccayena paccayo. {551.1} Pāṇaṃ hantvā tassa paṭighātatthāya dānaṃ deti sīlaṃ samādiyati uposathakammaṃ karoti jhānaṃ uppādeti vipassanaṃ uppādeti maggaṃ uppādeti abhiññaṃ uppādeti samāpattiṃ uppādeti . adinnaṃ ādiyitvā ... musā bhaṇitvā pisuṇaṃ bhaṇitvā pharusaṃ bhaṇitvā samphaṃ palapitvā sandhiṃ chinditvā nillopaṃ haritvā ekāgārikaṃ karitvā paripanthe ṭhatvā paradāraṃ gantvā gāmaghātaṃ karitvā ... nigamaghātaṃ karitvā tassa paṭighātatthāya dānaṃ deti sīlaṃ samādiyati uposathakammaṃ karoti jhānaṃ uppādeti vipassanaṃ uppādeti maggaṃ uppādeti abhiññaṃ uppādeti samāpattiṃ uppādeti . mātaraṃ jīvitā voropetvā tassa paṭighātatthāya dānaṃ deti sīlaṃ samādiyati uposathakammaṃ karoti . pitaraṃ jīvitā voropetvā ... arahantaṃ jīvitā voropetvā ... Duṭṭhena cittena tathāgatassa lohitaṃ uppādetvā ... saṅghaṃ bhinditvā tassa paṭighātatthāya dānaṃ deti sīlaṃ samādiyati uposathakammaṃ karoti. [552] Akusalo dhammo abyākatassa dhammassa upanissayapaccayena paccayo anantarūpanissayo pakatūpanissayo . anantarūpanissayo: akusalaṃ vuṭṭhānassa upanissayapaccayena paccayo . pakatūpanissayo: rāgaṃ upanissāya attānaṃ ātāpeti paritāpeti pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti dosaṃ ... mohaṃ mānaṃ diṭṭhiṃ ... Patthanaṃ upanissāya

--------------------------------------------------------------------------------------------- page181.

Attānaṃ ātāpeti paritāpeti pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti . Rāgo ... doso moho māno diṭṭhi ... Patthanā kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo . Akusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo. [553] Abyākato dhammo abyākatassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo. {553.1} Ārammaṇūpanissayo: arahā phalaṃ garuṃ katvā paccavekkhati nibbānaṃ garuṃ katvā paccavekkhati nibbānaṃ phalassa upanissayapaccayena paccayo . anantarūpanissayo: purimā purimā vipākābyākatā kiriyābyākatā khandhā pacchimānaṃ pacchimānaṃ vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ upanissayapaccayena paccayo bhavaṅgaṃ āvajjanāya kiriyaṃ vuṭṭhānassa arahato anulomaṃ phalasamāpattiyā nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakiriyaṃ phalasamāpattiyā upanissayapaccayena paccayo. {553.2} Pakatūpanissayo: kāyikaṃ sukhaṃ kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo kāyikaṃ dukkhaṃ kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo utu kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo bhojanaṃ kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo senāsanaṃ kāyikassa sukhassa

--------------------------------------------------------------------------------------------- page182.

Kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo kāyikaṃ sukhaṃ ... kāyikaṃ dukkhaṃ utu bhojanaṃ ... senāsanaṃ kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo phalasamāpattiyā kāyikassa sukhassa upanissayapaccayena paccayo arahā kāyikaṃ sukhaṃ upanissāya anuppannaṃ kiriyasamāpattiṃ uppādeti uppannaṃ samāpajjati saṅkhāre aniccato dukkhato anattato vipassati kāyikaṃ dukkhaṃ ... utuṃ bhojanaṃ ... senāsanaṃ upanissāya anuppannaṃ kiriyasamāpattiṃ uppādeti uppannaṃ samāpajjati saṅkhāre aniccato dukkhato anattato vipassati. [554] Abyākato dhammo kusalassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo. {554.1} Ārammaṇūpanissayo: sekhā phalaṃ garuṃ katvā paccavekkhanti nibbānaṃ garuṃ katvā paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa upanissayapaccayena paccayo . anantarūpanissayo: āvajjanā kusalānaṃ khandhānaṃ upanissayapaccayena paccayo. {554.2} Pakatūpanissayo: kāyikaṃ sukhaṃ upanissāya dānaṃ deti sīlaṃ samādiyati uposathakammaṃ karoti jhānaṃ uppādeti vipassanaṃ uppādeti maggaṃ uppādeti abhiññaṃ uppādeti samāpattiṃ uppādeti kāyikaṃ dukkhaṃ ... Utuṃ ... Bhojanaṃ ... Senāsanaṃ upanissāya dānaṃ deti sīlaṃ samādiyati uposathakammaṃ karoti jhānaṃ uppādeti vipassanaṃ uppādeti maggaṃ uppādeti

--------------------------------------------------------------------------------------------- page183.

Abhiññaṃ uppādeti samāpattiṃ uppādeti kāyikaṃ sukhaṃ ... kāyikaṃ dukkhaṃ utu bhojanaṃ ... senāsanaṃ saddhāya sīlassa sutassa cāgassa paññāya upanissayapaccayena paccayo. [555] Abyākato dhammo akusalassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo. {555.1} Ārammaṇūpanissayo: cakkhuṃ garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati sotaṃ ... Ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe ... Vatthuṃ vipākābyākate kiriyābyākate khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati . anantarūpanissayo: āvajjanā akusalānaṃ khandhānaṃ upanissayapaccayena paccayo. {555.2} Pakatūpanissayo: kāyikaṃ sukhaṃ upanissāya pāṇaṃ hanati adinnaṃ ādiyati musā bhaṇati pisuṇaṃ bhaṇati pharusaṃ bhaṇati samphaṃ palapati sandhiṃ chindati nillopaṃ harati ekāgārikaṃ karoti paripanthe tiṭṭhati paradāraṃ gacchati gāmaghātaṃ karoti nigamaghātaṃ karoti mātaraṃ jīvitā voropeti pitaraṃ jīvitā voropeti arahantaṃ jīvitā voropeti duṭṭhena cittena tathāgatassa lohitaṃ uppādeti saṅghaṃ bhindati kāyikaṃ dukkhaṃ ... Utuṃ ... Bhojanaṃ ... senāsanaṃ upanissāya pāṇaṃ hanati. Saṅkhittaṃ. Saṅghaṃ bhindati. Kāyikaṃ sukhaṃ ... kāyikaṃ dukkhaṃ utu bhojanaṃ ... Senāsanaṃ rāgassa dosassa mohassa mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo.


             The Pali Tipitaka in Roman Character Volume 40 page 173-183. https://84000.org/tipitaka/read/roman_read.php?B=40&A=3428&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=3428&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=544&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=544              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11486              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11486              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]