![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[565] Kusalo dhammo kusalassa dhammassa kammapaccayena paccayo kusalā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. [566] Kusalo dhammo abyākatassa dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . sahajātā: kusalā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: kusalā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. [567] Kusalo dhammo kusalassa ca abyākatassa ca dhammassa kammapaccayena paccayo kusalā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. [568] Akusalo dhammo akusalassa dhammassa kammapaccayena paccayo akusalā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. [569] Akusalo dhammo abyākatassa dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . sahajātā: akusalā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: akusalā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. [570] Akusalo dhammo akusalassa ca abyākatassa ca dhammassa kammapaccayena paccayo akusalā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. [571] Abyākato dhammo abyākatassa dhammassa kammapaccayena paccayo vipākābyākatā kiriyābyākatā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo paṭisandhikkhaṇe vipākābyākatā cetanā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo cetanā vatthussa kammapaccayena paccayo.The Pali Tipitaka in Roman Character Volume 40 page 186-187. https://84000.org/tipitaka/read/roman_read.php?B=40&A=3704 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=3704 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=565&items=7 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=54 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=565 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11680 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11680 Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]