ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

     [609]   Kusalo  dhammo  kusalassa  dhammassa  atthipaccayena  paccayo
kusalo    eko   khandho   tiṇṇannaṃ   khandhānaṃ   atthipaccayena   paccayo
tayo   khandhā   ekassa   khandhassa  atthipaccayena  paccayo  dve  khandhā
dvinnaṃ khandhānaṃ atthipaccayena paccayo.
     [610]   Kusalo   dhammo   abyākatassa   dhammassa   atthipaccayena
paccayo    sahajātaṃ    pacchājātaṃ    .    sahajātā:   kusalā   khandhā
cittasamuṭṭhānānaṃ    rūpānaṃ   atthipaccayena   paccayo   .   pacchājātā:
kusalā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.
     [611]   Kusalo   dhammo   kusalassa  ca  abyākatassa  ca  dhammassa
atthipaccayena    paccayo   kusalo   eko   khandho   tiṇṇannaṃ   khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ    atthipaccayena   paccayo   tayo   khandhā
Ekassa   khandhassa   cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena  paccayo
dve     khandhā     dvinnaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ
atthipaccayena paccayo.
     [612]    Akusalo   dhammo   akusalassa   dhammassa   atthipaccayena
paccayo   akusalo   eko   khandho   tiṇṇannaṃ   khandhānaṃ   atthipaccayena
paccayo    tayo   khandhā   ekassa   khandhassa   atthipaccayena   paccayo
dve khandhā dvinnaṃ khandhānaṃ atthipaccayena paccayo.
     [613]   Akusalo   dhammo   abyākatassa   dhammassa  atthipaccayena
paccayo    sahajātaṃ    pacchājātaṃ    .   sahajātā:   akusalā   khandhā
cittasamuṭṭhānānaṃ    rūpānaṃ   atthipaccayena   paccayo   .   pacchājātā:
akusalā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.
     [614]   Akusalo  dhammo  akusalassa  ca  abyākatassa  ca  dhammassa
atthipaccayena   paccayo   akusalo   eko   khandho   tiṇṇannaṃ   khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ    atthipaccayena   paccayo   tayo   khandhā
ekassa   khandhassa   cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena  paccayo
dve    khandhā    dvinnaṃ    khandhānaṃ    cittasamuṭṭhānānañca      rūpānaṃ
atthipaccayena paccayo.
     [615]   Abyākato   dhammo  abyākatassa  dhammassa  atthipaccayena
paccayo    sahajātaṃ    purejātaṃ    pacchājātaṃ   āhāraṃ   indriyaṃ  .
Sahajāto:   vipākābyākato   kiriyābyākato   eko   khandho  tiṇṇannaṃ
Khandhānaṃ    cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena   paccayo   tayo
khandhā   ekassa   khandhassa   cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena
paccayo   dve   khandhā   dvinnaṃ   khandhānaṃ   cittasamuṭṭhānānañca  rūpānaṃ
atthipaccayena     paccayo    paṭisandhikkhaṇe    vipākābyākato    eko
khandho    tiṇṇannaṃ    khandhānaṃ    kaṭattā    ca   rūpānaṃ   atthipaccayena
paccayo    tayo    khandhā   ekassa   khandhassa   kaṭattā   ca   rūpānaṃ
atthipaccayena    paccayo    dve   khandhā   dvinnaṃ   khandhānaṃ   kaṭattā
ca rūpānaṃ atthipaccayena paccayo
     {615.1}  khandhā  vatthussa  atthipaccayena  paccayo  vatthu  khandhānaṃ
atthipaccayena     paccayo    ekaṃ    mahābhūtaṃ    tiṇṇannaṃ    mahābhūtānaṃ
atthipaccayena  paccayo  tayo  mahābhūtā  ekassa  mahābhūtassa atthipaccayena
paccayo   dve   mahābhūtā   dvinnaṃ   mahābhūtānaṃ  atthipaccayena  paccayo
mahābhūtā    cittasamuṭṭhānānaṃ    rūpānaṃ    kaṭattārūpānaṃ    upādārūpānaṃ
atthipaccayena  paccayo  bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ    ekaṃ    mahābhūtaṃ   tiṇṇannaṃ   mahābhūtānaṃ   atthipaccayena
paccayo   tayo   mahābhūtā   ekassa  mahābhūtassa  atthipaccayena  paccayo
dve   mahābhūtā   dvinnaṃ   mahābhūtānaṃ  atthipaccayena  paccayo  mahābhūtā
cittasamuṭṭhānānaṃ    rūpānaṃ   kaṭattārūpānaṃ   upādārūpānaṃ   atthipaccayena
paccayo.
     {615.2}  Purejātaṃ:  arahā  cakkhuṃ  aniccato  dukkhato  anattato
vipassati   sotaṃ   ...   ghānaṃ  jivhaṃ  kāyaṃ  rūpe  sadde  gandhe  rase
Phoṭṭhabbe    ...    vatthuṃ   aniccato   dukkhato   anattato   vipassati
dibbena    cakkhunā    rūpaṃ    passati    dibbāya    sotadhātuyā   saddaṃ
suṇāti      rūpāyatanaṃ     cakkhuviññāṇassa     atthipaccayena     paccayo
saddāyatanaṃ      .pe.     gandhāyatanaṃ     rasāyatanaṃ     phoṭṭhabbāyatanaṃ
kāyaviññāṇassa    atthipaccayena    paccayo   cakkhāyatanaṃ   cakkhuviññāṇassa
atthipaccayena        paccayo        sotāyatanaṃ        sotaviññāṇassa
ghānāyatanaṃ       ghānaviññāṇassa       jivhāyatanaṃ      jivhāviññāṇassa
kāyāyatanaṃ      kāyaviññāṇassa     atthipaccayena     paccayo     vatthu
vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ atthipaccayena paccayo.
     {615.3}   Pacchājātā:  vipākābyākatā  kiriyābyākatā  khandhā
purejātassa  imassa  kāyassa  atthipaccayena paccayo. Kabaḷiṃkāro āhāro
imassa   kāyassa  atthipaccayena  paccayo  .  rūpajīvitindriyaṃ  kaṭattārūpānaṃ
atthipaccayena paccayo.
     [616]   Abyākato   dhammo   kusalassa   dhammassa   atthipaccayena
paccayo   purejātaṃ:   sekkhā   vā   puthujjanā   vā  cakkhuṃ  aniccato
dukkhato   anattato   vipassanti   sotaṃ   ...  ghānaṃ  jivhaṃ  kāyaṃ  rūpe
sadde  gandhe  rase  phoṭṭhabbe  ...  vatthuṃ  aniccato dukkhato anattato
vipassanti    dibbena   cakkhunā   rūpaṃ   passanti   dibbāya   sotadhātuyā
saddaṃ suṇanti. Vatthu kusalānaṃ khandhānaṃ atthipaccayena paccayo.
     [617]   Abyākato   dhammo   akusalassa   dhammassa  atthipaccayena
Paccayo    purejātaṃ:    cakkhuṃ    assādeti   abhinandati   taṃ   ārabbha
rāgo    uppajjati   diṭṭhi   uppajjati   vicikicchā   uppajjati   uddhaccaṃ
uppajjati   domanassaṃ   uppajjati   sotaṃ  ...  ghānaṃ  jivhaṃ  kāyaṃ  rūpe
sadde   gandhe   rase   phoṭṭhabbe   ...  vatthuṃ  assādeti  abhinandati
taṃ    ārabbha   rāgo   uppajjati   .pe.   domanassaṃ   uppajjati  .
Vatthu akusalānaṃ khandhānaṃ atthipaccayena paccayo.
     [618]   Kusalo   ca   abyākato   ca  dhammā  kusalassa  dhammassa
atthipaccayena   paccayo   sahajātaṃ   purejātaṃ   .   sahajāto:   kusalo
eko    khandho    ca   vatthu   ca   tiṇṇannaṃ   khandhānaṃ   atthipaccayena
paccayo    .pe.   dve   khandhā   ca   vatthu   ca   dvinnaṃ   khandhānaṃ
atthipaccayena paccayo.
     [619]   Kusalo  ca  abyākato  ca  dhammā  abyākatassa  dhammassa
atthipaccayena   paccayo   sahajātaṃ   pacchājātaṃ   āhāraṃ   indriyaṃ  .
Sahajātā:    kusalā    khandhā    ca   mahābhūtā   ca   cittasamuṭṭhānānaṃ
rūpānaṃ   atthipaccayena   paccayo   .   pacchājātā:  kusalā  khandhā  ca
kabaḷiṃkāro   āhāro   ca   imassa  kāyassa  atthipaccayena  paccayo .
Pacchājātā:    kusalā    khandhā   ca   rūpajīvitindriyañca   kaṭattārūpānaṃ
atthipaccayena paccayo.
     [620]   Akusalo   ca  abyākato  ca  dhammā  akusalassa  dhammassa
atthipaccayena   paccayo   sahajātaṃ   purejātaṃ   .   sahajāto:  akusalo
Eko   khandho   ca  vatthu  ca  tiṇṇannaṃ  khandhānaṃ  atthipaccayena  paccayo
tayo   khandhā   ca   vatthu  ca  ekassa  khandhassa  atthipaccayena  paccayo
dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ atthipaccayena paccayo.
     [621]  Akusalo  ca  abyākato  ca  dhammā  abyākatassa  dhammassa
atthipaccayena   paccayo   sahajātaṃ   pacchājātaṃ   āhāraṃ   indriyaṃ  .
Sahajātā:   akusalā   khandhā  ca  mahābhūtā  ca  cittasamuṭṭhānānaṃ  rūpānaṃ
atthipaccayena    paccayo    .    pacchājātā:   akusalā   khandhā   ca
kabaḷiṃkāro   āhāro   ca   imassa  kāyassa  atthipaccayena  paccayo .
Pacchājātā:    akusalā   khandhā   ca   rūpajīvitindriyañca   kaṭattārūpānaṃ
atthipaccayena paccayo



             The Pali Tipitaka in Roman Character Volume 40 page 195-200. https://84000.org/tipitaka/read/roman_read.php?B=40&A=3883              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=3883              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=609&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=62              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=609              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]