ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

page213.

Indriyamūlakaṃ [654] Indriyapaccayā hetuyā cattāri ... adhipatiyā satta sahajāte satta aññamaññe tīṇi nissaye satta purejāte ekaṃ vipāke ekaṃ āhāre satta jhāne satta magge satta sampayutte tīṇi vippayutte tīṇi atthiyā satta avigate satta. [655] Indriyaatthiavigatanti satta . indriyanissayaatthiavigatanti satta . indriyanissayavippayuttaatthiavigatanti tīṇi . Indriyanissayapurejātavippayuttaatthiavigatanti ekaṃ . Indriyasahajātanissayaatthiavigatanti satta. Indriyasahajātaaññamaññanissayaatthiavigatanti tīṇi . Indriyasahajātaaññamaññanissayasampayuttaatthiavigatanti tīṇi . Indriyasahajātanissayavippayuttaatthiavigatanti tīṇi. {655.1} Indriyasahajātanissayavipākaatthiavigatanti ekaṃ . Indriyasahajātaaññamaññanissayavipākaatthiavigatanti ekaṃ . Indriyasahajātaaññamaññanissayavipākasampayuttaatthiavigatanti ekaṃ . indriyasahajātanissayavipākavippayuttaatthiavigatanti ekaṃ . Indriyasahajātaaññamaññanissayavipākavippayuttaatthiavigatanti ekaṃ. {655.2} Indriyasahajātanissayamaggaatthiavigatanti satta . Indriyasahajātaaññamaññanissayamaggaatthiavigatanti tīṇi . Indriyasahajātaaññamaññanissayamaggasampayuttaatthiavigatanti tīṇi. Indriyasahajātanissayamaggavippayuttaatthiavigatanti tīṇi.

--------------------------------------------------------------------------------------------- page214.

{655.3} Indriyasahajātanissayavipākamaggaatthiavigatanti ekaṃ . Indriyasahajātaaññamaññanissayavipākamaggaatthiavigatanti ekaṃ . Indriyasahajātaaññamaññanissayavipākamaggasampayuttaatthi- avigatanti ekaṃ . indriyasahajātanissayavipākamaggavippayuttaatthi- avigatanti ekaṃ . indriyasahajātaaññamaññanissayavipākamagga- vippayuttaatthiavigatanti ekaṃ. {655.4} Indriyasahajātanissayajhānaatthiavigatanti satta . Indriyasahajātaaññamaññanissayajhānaatthiavigatanti tīṇi . Indriyasahajātaaññamaññanissayajhānasampayuttaatthiavigatanti tīṇi. Indriyasahajātanissayajhānavippayuttaatthiavigatanti tīṇi. {655.5} Indriyasahajātanissayavipākajhānaatthiavigatanti ekaṃ . Indriyasahajātaaññamaññanissayavipākajhānaatthiavigatanti ekaṃ . Indriyasahajātaaññamaññanissayavipākajhānasampayuttaatthiavigatanti ekaṃ . indriyasahajātanissayavipākajhānavippayuttaatthiavigatanti ekaṃ . Indriyasahajātaaññamaññanissayavipākajhānavippayuttaatthiavigatanti ekaṃ. {655.6} Indriyasahajātanissayajhānamaggaatthiavigatanti satta . Indriyasahajātaaññamaññanissayajhānamaggaatthiavigatanti tīṇi . Indriyasahajātaaññamaññanissayajhānamaggasampayuttaatthiavigatanti tīṇi. Indriyasahajātanissayajhānamaggavippayuttaatthiavigatanti tīṇi. {655.7} Indriyasahajātanissayavipākajhānamaggaatthiavigatanti ekaṃ . Indriyasahajātaaññamaññanissayavipākajhānamaggaatthiavigatanti ekaṃ .

--------------------------------------------------------------------------------------------- page215.

Indriyasahajātaaññamaññanissayavipākajhānamaggasampayuttaatthi- avigatanti ekaṃ . indriyasahajātanissayavipākajhānamaggavippayutta- atthiavigatanti ekaṃ . indriyasahajātaaññamaññanissayavipāka- jhānamaggavippayuttaatthiavigatanti ekaṃ. {655.8} Indriyasahajātanissayaāhāraatthiavigatanti satta . Indriyasahajātaaññamaññanissayaāhāraatthiavigatanti tīṇi . Indriyasahajātaaññamaññanissayaāhārasampayuttaatthiavigatanti tīṇi. Indriyasahajātanissayaāhāravippayuttaatthiavigatanti tīṇi. {655.9} Indriyasahajātanissayavipākaāhāraatthiavigatanti ekaṃ . Indriyasahajātaaññamaññanissayavipākaāhāraatthiavigatanti ekaṃ . Indriyasahajātaaññamaññanissayavipākaāhārasampayuttaatthiavigatanti ekaṃ . indriyasahajātanissayavipākaāhāravippayuttaatthiavigatanti ekaṃ . Indriyasahajātaaññamaññanissayavipākaāhāravippayuttaatthiavigatanti ekaṃ. {655.10} Indriyaadhipatisahajātanissayaāhāraatthiavigatanti satta . indriyaadhipatisahajātaaññamaññanissayaāhārasampayutta- atthiavigatanti tīṇi . indriyaadhipatisahajātanissayaāhāravippayutta- atthiavigatanti tīṇi. {655.11} Indriyaadhipatisahajātanissayavipākaāhāraatthiavigatanti ekaṃ . indriyaadhipatisahajātaaññamaññanissayavipākaāhārasampayutta- atthiavigatanti ekaṃ . indriyaadhipatisahajātanissayavipākaāhāravippayutta- atthiavigatanti ekaṃ. {655.12} Indriyaadhipatisahajātanissayamaggaatthiavigatanti

--------------------------------------------------------------------------------------------- page216.

Satta . indriyaadhipatisahajātaaññamaññanissayamaggasampayutta- atthiavigatanti tīṇi . indriyaadhipatisahajātanissayamaggavippayutta- atthiavigatanti tīṇi. {655.13} Indriyaadhipatisahajātanissayavipākamaggaatthiavigatanti ekaṃ . indriyaadhipatisahajātaaññamaññanissayavipākamaggasampayutta- atthiavigatanti ekaṃ . indriyaadhipatisahajātanissayavipākamaggavippayutta- atthiavigatanti ekaṃ. {655.14} Indriyahetusahajātanissayamaggaatthiavigatanti cattāri . Indriyahetusahajātaaññamaññanissayamaggaatthiavigatanti dve . Indriyahetusahajātaaññamaññanissayamaggasampayuttaatthiavigatanti dve. Indriyahetusahajātanissayamaggavippayuttaatthiavigatanti dve. {655.15} Indriyahetusahajātanissayavipākamaggaatthiavigatanti ekaṃ . indriyahetusahajātaaññamaññanissayavipākamaggaatthiavigatanti ekaṃ . indriyahetusahajātaaññamaññanissayavipākamaggasampayutta- atthiavigatanti ekaṃ . indriyahetusahajātanissayavipākamaggavippayutta- atthiavigatanti ekaṃ . indriyahetusahajātaaññamaññanissayavipāka- maggavippayuttaatthiavigatanti ekaṃ. {655.16} Indriyahetuadhipatisahajātanissayamaggaatthiavigatanti cattāri . indriyahetuadhipatisahajātaaññamaññanissayamaggasampayutta- atthiavigatanti dve . indriyahetuadhipatisahajātanissayamaggavippayutta- atthiavigatanti dve. {655.17} Indriyahetuadhipatisahajātanissayavipākamaggaatthi- avigatanti ekaṃ . indriyahetuadhipatisahajātaaññamaññanissaya- vipākamaggasampayuttaatthiavigatanti

--------------------------------------------------------------------------------------------- page217.

Ekaṃ . indriyahetuadhipatisahajātanissayavipākamaggavippayutta- atthiavigatanti ekaṃ.


             The Pali Tipitaka in Roman Character Volume 40 page 213-217. https://84000.org/tipitaka/read/roman_read.php?B=40&A=4247&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=4247&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=654&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=81              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=654              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]