ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

                        nahetumūlakaṃ
     [679]   Nahetuyā   paṇṇarasa   naārammaṇe   paṇṇarasa  naadhipatiyā
paṇṇarasa       naanantare      paṇṇarasa      nasamanantare      paṇṇarasa
nasahajāte    ekādasa   naaññamaññe   ekādasa   nanissaye   ekādasa
naupanissaye    paṇṇarasa   napurejāte   terasa   napacchājāte   paṇṇarasa
naāsevane     paṇṇarasa    nakamme    paṇṇarasa    navipāke    paṇṇarasa
naāhāre   paṇṇarasa   naindriye   paṇṇarasa   najhāne  paṇṇarasa  namagge
Paṇṇarasa   nasampayutte   ekādasa   navippayutte   nava   noatthiyā  nava
nonatthiyā paṇṇarasa novigate paṇṇarasa noavigate nava.
     [680]   Nahetupaccayā   naārammaṇe   paṇṇarasa  ...  naadhipatiyā
paṇṇarasa    naanantare    paṇṇarasa    nasamanantare   paṇṇarasa   nasahajāte
ekādasa   naaññamaññe   ekādasa   nanissaye   ekādasa   naupanissaye
paṇṇarasa    napurejāte   terasa   napacchājāte   paṇṇarasa   naāsevane
paṇṇarasa   nakamme   paṇṇarasa   navipāke   paṇṇarasa   naāhāre  paṇṇarasa
naindriye   paṇṇarasa   najhāne   paṇṇarasa  namagge  paṇṇarasa  nasampayutte
ekādasa     navippayutte     nava     noatthiyā    nava    nonatthiyā
paṇṇarasa novigate paṇṇarasa noavigate nava.
     [681]   Nahetupaccayā   naārammaṇapaccayā   naadhipatiyā   paṇṇarasa
...   naanantare   paṇṇarasa  nasamanantare  paṇṇarasa  nasahajāte  ekādasa
naaññamaññe    ekādasa    nanissaye   ekādasa   naupanissaye   terasa
napurejāte    terasa   napacchājāte   paṇṇarasa   naāsevane   paṇṇarasa
nakamme   paṇṇarasa   navipāke   paṇṇarasa  naāhāre  paṇṇarasa  naindriye
paṇṇarasa   najhāne   paṇṇarasa   namagge   paṇṇarasa  nasampayutte  ekādasa
navippayutte   nava   noatthiyā   nava   nonatthiyā   paṇṇarasa   novigate
paṇṇarasa noavigate nava.
     [682]     Nahetupaccayā     naārammaṇapaccayā    naadhipatipaccayā
naanantarapaccayā  nasamanantarapaccayā  nasahajāte  ekādasa ... Naaññamaññe
Ekādasa    nanissaye    ekādasa   naupanissaye   terasa   napurejāte
terasa   napacchājāte   paṇṇarasa  naāsevane  paṇṇarasa  nakamme  paṇṇarasa
navipāke   paṇṇarasa   naāhāre   paṇṇarasa  naindriye  paṇṇarasa  najhāne
paṇṇarasa   namagge   paṇṇarasa   nasampayutte   ekādasa  navippayutte  nava
noatthiyā nava nonatthiyā paṇṇarasa novigate paṇṇarasa noavigate nava.
     [683]     Nahetupaccayā     naārammaṇapaccayā    naadhipatipaccayā
naanantarapaccayā     nasamanantarapaccayā    nasahajātapaccayā    naaññamaññe
ekādasa  ...  nanissaye ekādasa naupanissaye satta napurejāte ekādasa
napacchājāte   nava  naāsevane  ekādasa  nakamme  ekādasa  navipāke
ekādasa  naāhāre  ekādasa  naindriye  ekādasa  najhāne  ekādasa
namagge   ekādasa  nasampayutte  ekādasa  navippayutte  nava  noatthiyā
nava nonatthiyā ekādasa novigate ekādasa noavigate nava.
     [684]     Nahetupaccayā     naārammaṇapaccayā    naadhipatipaccayā
naanantarapaccayā   nasamanantarapaccayā   nasahajātapaccayā   naaññamaññapaccayā
nanissaye   ekādasa   ...   naupanissaye  satta  napurejāte  ekādasa
napacchājāte   nava  naāsevane  ekādasa  nakamme  ekādasa  navipāke
ekādasa  naāhāre  ekādasa  naindriye  ekādasa  najhāne  ekādasa
namagge   ekādasa  nasampayutte  ekādasa  navippayutte  nava  noatthiyā
nava nonatthiyā ekādasa novigate ekādasa noavigate nava.
     [685]     Nahetupaccayā     naārammaṇapaccayā    naadhipatipaccayā
Naanantarapaccayā   nasamanantarapaccayā   nasahajātapaccayā   naaññamaññapaccayā
nanissayapaccayā     naupanissaye     pañca     napurejāte     ekādasa
napacchājāte   nava  naāsevane  ekādasa  nakamme  ekādasa  navipāke
ekādasa  naāhāre  ekādasa  naindriye  ekādasa  najhāne  ekādasa
namagge   ekādasa  nasampayutte  ekādasa  navippayutte  nava  noatthiyā
nava nonatthiyā ekādasa novigate ekādasa noavigate nava.
     [686]     Nahetupaccayā     naārammaṇapaccayā    naadhipatipaccayā
naanantarapaccayā   nasamanantarapaccayā   nasahajātapaccayā   naaññamaññapaccayā
nanissayapaccayā        naupanissayapaccayā       napurejāte       pañca
...   napacchājāte   tīṇi  naāsevane  pañca  nakamme  pañca  navipāke
pañca   naāhāre   pañca   naindriye   pañca   najhāne  pañca  namagge
pañca    nasampayutte    pañca    navippayutte   tīṇi   noatthiyā   dve
nonatthiyā pañca novigate pañca noavigate dve.
     [687]     Nahetupaccayā     naārammaṇapaccayā    naadhipatipaccayā
naanantarapaccayā   nasamanantarapaccayā   nasahajātapaccayā   naaññamaññapaccayā
nanissayapaccayā           naupanissayapaccayā          napurejātapaccayā
napacchājāte   tīṇi   ...  naāsevane  pañca  nakamme  pañca  navipāke
pañca   naāhāre   pañca   naindriye   pañca   najhāne  pañca  namagge
pañca    nasampayutte    pañca    navippayutte   tīṇi   noatthiyā   dve
nonatthiyā pañca novigate pañca noavigate dve.
     [688]     Nahetupaccayā     naārammaṇapaccayā    naadhipatipaccayā
naanantarapaccayā   nasamanantarapaccayā   .   saṅkhittaṃ  .  napurejātapaccayā
napacchājātapaccayā   naāsevane   tīṇi   ...  nakamme  ekaṃ  navipāke
tīṇi    naāhāre    tīṇi   naindriye   tīṇi   najhāne   tīṇi   namagge
tīṇi    nasampayutte    tīṇi    navippayutte    tīṇi    noatthiyā   dve
nonatthiyā tīṇi novigate tīṇi noavigate dve.
     [689]  Nahetupaccayā  naārammaṇapaccayā  .pe. Napacchājātapaccayā
naāsevanapaccayā   nakammapaccayā   navipāke   ekaṃ   ...   naāhāre
ekaṃ   naindriye   ekaṃ   najhāne   ekaṃ  namagge  ekaṃ  nasampayutte
ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
     [690]   Nahetupaccayā   naārammaṇapaccayā   .pe.  nakammapaccayā
navipākapaccayā   naāhārapaccayā   najhānapaccayā   namagge   ekaṃ  ...
Nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
     [691]     Nahetupaccayā    naārammaṇapaccayā    naāhārapaccayā
najhānapaccayā  namagge  ekaṃ  ...  nasampayutte  ekaṃ  navippayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
     [692]   Nahetupaccayā  naārammaṇapaccayā  .pe.  naāhārapaccayā
najhānapaccayā     namaggapaccayā    nasampayuttapaccayā    navippayuttapaccayā
nonatthipaccayā novigate ekaṃ.
     [693]   Nahetupaccayā   naārammaṇapaccayā   .pe.  nakammapaccayā
Navipākapaccayā   naindriyapaccayā   najhāne   ekaṃ  ...  namagge  ekaṃ
nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
     [694]   Nahetupaccayā   naārammaṇapaccayā   .pe.  nakammapaccayā
navipākapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā
navippayuttapaccayā nonatthipaccayā novigate ekaṃ.
                     Nahetumūlakaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 228-233. https://84000.org/tipitaka/read/roman_read.php?B=40&A=4579              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=4579              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=679&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=91              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=679              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]