ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

                      Napurejātamūlakaṃ
     [710]  Napurejātapaccayā  nahetuyā terasa ... Naārammaṇe terasa
naadhipatiyā   terasa   naanantare  terasa  nasamanantare  terasa  nasahajāte
ekādasa   naaññamaññe   ekādasa   nanissaye   ekādasa   naupanissaye
terasa   napacchājāte   terasa   naāsevane   terasa   nakamme  terasa
navipāke  terasa  naāhāre  terasa  naindriye  terasa  najhāne  terasa
namagge   terasa   nasampayutte   ekādasa  navippayutte  nava  noatthiyā
nava nonatthiyā terasa novigate terasa noavigate nava.
     [711]    Napurejātapaccayā    nahetupaccayā    naārammaṇapaccayā
naadhipatiyā  terasa  ...  naanantare  terasa nasamanantare terasa nasahajāte
ekādasa   naaññamaññe   ekādasa   nanissaye   ekādasa   naupanissaye
nava  napacchājāte  terasa  naāsevane  terasa  nakamme  terasa navipāke
terasa   naāhāre  terasa  naindriye  terasa  najhāne  terasa  namagge
Terasa   nasampayutte   ekādasa   navippayutte   nava   noatthiyā   nava
nonatthiyā terasa novigate terasa noavigate nava.
     [712]    Napurejātapaccayā    nahetupaccayā    naārammaṇapaccayā
naadhipatipaccayā    naanantarapaccayā    nasamanantarapaccayā   nasahajātapaccayā
naaññamaññe   ekādasa   ...   nanissaye  ekādasa  naupanissaye  pañca
napacchājāte   nava  naāsevane  ekādasa  nakamme  ekādasa  navipāke
ekādasa  naāhāre  ekādasa  naindriye  ekādasa  najhāne  ekādasa
namagge    ekādasa    nasampayutte    ekādasa    navippayutte    nava
noatthiyā nava nonatthiyā ekādasa novigate ekādasa noavigate nava.
     [713]    Napurejātapaccayā    nahetupaccayā    naārammaṇapaccayā
naadhipatipaccayā    naanantarapaccayā    nasamanantarapaccayā   nasahajātapaccayā
naaññamaññapaccayā        nanissayapaccayā       naupanissaye       pañca
...   napacchājāte   nava   naāsevane   ekādasa  nakamme  ekādasa
navipāke  ekādasa  naāhāre  ekādasa  naindriye  ekādasa  najhāne
ekādasa    namagge   ekādasa   nasampayutte   ekādasa   navippayutte
nava    noatthiyā   nava   nonatthiyā   ekādasa   novigate   ekādasa
noavigate nava.
     [714]   Napurejātapaccayā   nahetupaccayā   naārammaṇapaccayā .
Saṅkhittaṃ    .   nanissayapaccayā   naupanissayapaccayā   napacchājāte   tīṇi
...   naāsevane   pañca   nakamme  pañca  navipāke  pañca  naāhāre
Pañca   naindriye   pañca   najhāne   pañca  namagge  pañca  nasampayutte
pañca    navippayutte    tīṇi    noatthiyā    dve   nonatthiyā   pañca
novigate pañca noavigate dve.
                      Napacchājātamūlakaṃ
     [715]  Napacchājātapaccayā  nahetuyā  paṇṇarasa  ...  naārammaṇe
paṇṇarasa    naadhipatiyā    paṇṇarasa    naanantare   paṇṇarasa   nasamanantare
paṇṇarasa    nasahajāte   nava   naaññamaññe   ekādasa   nanissaye   nava
naupanissaye    paṇṇarasa    napurejāte   terasa   naāsevane   paṇṇarasa
nakamme     paṇṇarasa     navipāke    paṇṇarasa    naāhāre    paṇṇarasa
naindriye     paṇṇarasa     najhāne     paṇṇarasa    namagge    paṇṇarasa
nasampayutte   ekādasa   navippayutte   nava  noatthiyā  nava  nonatthiyā
paṇṇarasa novigate paṇṇarasa noavigate nava.
     [716]    Napacchājātapaccayā    nahetupaccayā   naārammaṇapaccayā
naadhipatiyā   paṇṇarasa   ...   naanantare  paṇṇarasa  nasamanantare  paṇṇarasa
nasahajāte   nava   naaññamaññe   ekādasa   nanissaye  nava  naupanissaye
terasa   napurejāte   terasa   naāsevane   paṇṇarasa  nakamme  paṇṇarasa
navipāke   paṇṇarasa   naāhāre   paṇṇarasa  naindriye  paṇṇarasa  najhāne
paṇṇarasa    namagge    paṇṇarasa    nasampayutte   ekādasa   navippayutte
nava    noatthiyā    nava    nonatthiyā   paṇṇarasa   novigate   paṇṇarasa
noavigate nava.
     [717]    Napacchājātapaccayā    nahetupaccayā   naārammaṇapaccayā
naadhipatipaccayā    naanantarapaccayā    nasamanantarapaccayā   nasahajātapaccayā
naaññamaññe    nava    ...    nanissaye    nava    naupanissaye   pañca
napurejāte   nava   naāsevane   nava   nakamme   nava   navipāke  nava
naāhāre  nava  naindriye  nava  najhāne  nava  namagge  nava nasampayutte
nava   navippayutte   nava   noatthiyā   nava   nonatthiyā  nava  novigate
nava noavigate nava.
     [718]    Napacchājātapaccayā    nahetupaccayā   naārammaṇapaccayā
naadhipatipaccayā    naanantarapaccayā    nasamanantarapaccayā   nasahajātapaccayā
naaññamaññapaccayā        nanissayapaccayā        naupanissaye       tīṇi
...   napurejāte  nava  naāsevane  nava  nakamme  nava  navipāke  nava
naāhāre  nava  naindriye  nava  najhāne  nava  namagge  nava nasampayutte
nava   navippayutte  nava  noatthiyā  nava  nonatthiyā  nava  novigate  nava
noavigate nava.
     [719]    Napacchājātapaccayā   nahetupaccayā   .   saṅkhittaṃ  .
Nanissayapaccayā   naupanissayapaccayā   napurejāte  tīṇi  ...  naāsevane
tīṇi   nakamme   ekaṃ   navipāke   tīṇi   naāhāre   tīṇi   naindriye
tīṇi   najhāne   tīṇi   namagge   tīṇi   nasampayutte   tīṇi   navippayutte
tīṇi   noatthiyā   dve   nonatthiyā   tīṇi   novigate  tīṇi  noavigate
dve. Saṅkhittaṃ. Naāsevanapaccayā yathā nahetupaccayā evaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 239-242. https://84000.org/tipitaka/read/roman_read.php?B=40&A=4793              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=4793              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=710&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=97              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=710              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]