ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

                       Sahajātamūlakaṃ
     [823]   Sahajātapaccayā   nahetuyā  nava  ...  naārammaṇe  nava
naadhipatiyā    nava   naanantare   nava   nasamanantare   nava   naaññamaññe
pañca  naupanissaye  nava  napurejāte  nava  napacchājāte  nava naāsevane
nava   nakamme   nava   navipāke   nava  naāhāre  nava  naindriye  nava
najhāne   nava   namagge   nava   nasampayutte   pañca   navippayutte  tīṇi
nonatthiyā nava novigate nava.
     [824]    Sahajātanissayaatthiavigatanti    nahetuyā    nava    ...
Naārammaṇe   nava   naadhipatiyā   nava  naanantare  nava  nasamanantare  nava
naaññamaññe   pañca   naupanissaye   nava  napurejāte  nava  napacchājāte
nava   naāsevane   nava   nakamme  nava  navipāke  nava  naāhāre  nava
naindriye   nava   najhāne   nava   namagge   nava   nasampayutte   pañca
vippayutte tīṇi nonatthiyā nava novigate nava.
     [825]     Sahajātaaññamaññanissayaatthiavigatanti    nahetuyā    tīṇi

--------------------------------------------------------------------------------------------- page273.

... Naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi nasampayutte ekaṃ navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi. [826] Sahajātaaññamaññanissayasampayuttaatthiavigatanti nahetuyā tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi. [827] Sahajātanissayavippayuttaatthiavigatanti nahetuyā tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi nasampayutte tīṇi nonatthiyā tīṇi novigate tīṇi. [828] Sahajātaaññamaññanissayavippayuttaatthiavigatanti nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ

--------------------------------------------------------------------------------------------- page274.

Napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ navipāke ekaṃ naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ. [829] Sahajātanissayavipākaatthiavigatanti nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ. [830] Sahajātaaññamaññanissayavipākaatthiavigatanti nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ. [831] Sahajātaaññamaññanissayavipākasampayuttaatthiavigatanti nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ navippayutte ekaṃ

--------------------------------------------------------------------------------------------- page275.

Nonatthiyā ekaṃ novigate ekaṃ. [832] Sahajātanissayavipākavippayuttaatthiavigatanti nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ. [833] Sahajātaaññamaññanissayavipākavippayuttaatthiavigatanti nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ. Sahajātamūlakaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 40 page 272-275. https://84000.org/tipitaka/read/roman_read.php?B=40&A=5448&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=5448&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=823&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=108              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=823              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]