![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Āsevanamūlakaṃ [880] Āsevanapaccayā nahetuyā tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi nasahajāte tīṇi naaññamaññe tīṇi nanissaye tīṇi naupanissaye tīṇi napurejāte tīṇi napacchājāte tīṇi nakamme tīṇi navipāke tīṇi naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi nasampayutte tīṇi navippayutte tīṇi noatthiyā tīṇi noavigate tīṇi. [881] Āsevanaanantarasamanantaraupanissayanatthivigatanti nahetuyā tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi nasahajāte tīṇi naaññamaññe tīṇi nanissaye tīṇi napurejāte tīṇi napacchājāte tīṇi nakamme tīṇi navipāke tīṇi naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi nasampayutte tīṇi navippayutte tīṇi noatthiyā tīṇi noavigate tīṇi. Āsevanamūlakaṃ niṭṭhitaṃ.The Pali Tipitaka in Roman Character Volume 40 page 290. https://84000.org/tipitaka/read/roman_read.php?B=40&A=5806 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=5806 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=880&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=114 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=880 Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]