ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

page291.

Kammamūlakaṃ [882] Kammapaccayā nahetuyā satta ... naārammaṇe satta naadhipatiyā satta naanantare satta nasamanantare satta nasahajāte dve naaññamaññe tīṇi nanissaye dve naupanissaye satta napurejāte satta napacchājāte satta naāsevane satta navipāke satta naāhāre dve naindriye satta najhāne satta namagge satta nasampayutte tīṇi navippayutte pañca noatthiyā dve nonatthiyā satta novigate satta noavigate dve. [883] Kammaupanissayanti nahetuyā dve ... naārammaṇe dve naadhipatiyā dve naanantare dve nasamanantare dve nasahajāte dve naaññamaññe dve nanissaye dve napurejāte dve napacchājāte dve naāsevane dve navipāke dve naāhāre dve naindriye dve najhāne dve namagge dve nasampayutte dve navippayutte dve noatthiyā dve nonatthiyā dve novigate dve noavigate dve. [884] Kammaanantarasamanantaraupanissayanatthivigatanti nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ nasahajāte ekaṃ naaññamaññe ekaṃ nanissaye ekaṃ napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ navipāke ekaṃ naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ noatthiyā ekaṃ noavigate ekaṃ.

--------------------------------------------------------------------------------------------- page292.

[885] Kammasahajātanissayaāhāraatthiavigatanti nahetuyā satta ... naārammaṇe satta naadhipatiyā satta naanantare satta nasamanantare satta naaññamaññe tīṇi naupanissaye satta napurejāte satta napacchājāte satta naāsevane satta navipāke satta naindriye satta najhāne satta namagge satta nasampayutte tīṇi navippayutte tīṇi nonatthiyā satta novigate satta. [886] Kammasahajātaaññamaññanissayaāhāraatthiavigatanti nahetuyā tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi navipāke tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi nasampayutte ekaṃ navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi. [887] Kammasahajātaaññamaññanissayaāhārasampayuttaatthiavigatanti nahetuyā tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi navipāke tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi. [888] Kammasahajātanissayaāhāravippayuttaatthiavigatanti nahetuyā tīṇi ... naārammaṇe tīṇi naadhipatiyā tīṇi naanantare

--------------------------------------------------------------------------------------------- page293.

Tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi navipāke tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi nasampayutte tīṇi nonatthiyā tīṇi novigate tīṇi. [889] Kammasahajātanissayavipākaāhāraatthiavigatanti nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ. [890] Kammasahajātaaññamaññanissayavipākaāhāraatthiavigatanti nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ. [891] Kammasahajātaaññamaññanissayavipākaāhārasampayuttaatthiavigatanti nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ naindriye ekaṃ najhāne

--------------------------------------------------------------------------------------------- page294.

Ekaṃ namagge ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ. [892] Kammasahajātanissayavipākaāhāravippayuttaatthiavigatanti nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ. [893] Kammasahajātaaññamaññanissayavipākaāhāravippayuttaatthiavigatanti nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ. Kammamūlakaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 40 page 291-294. https://84000.org/tipitaka/read/roman_read.php?B=40&A=5821&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=5821&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=882&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=115              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=882              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]