ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

                        Vipākamūlakaṃ
     [894]   Vipākapaccayā  nahetuyā  ekaṃ  ...  naārammaṇe  ekaṃ
naadhipatiyā   ekaṃ   naanantare   ekaṃ   nasamanantare  ekaṃ  naaññamaññe
ekaṃ   naupanissaye   ekaṃ   napurejāte   ekaṃ   napacchājāte   ekaṃ
naāsevane   ekaṃ   nakamme  ekaṃ  naāhāre  ekaṃ  naindriye  ekaṃ
Najhāne   ekaṃ   namagge   ekaṃ  nasampayutte  ekaṃ  navippayutte  ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
     [895]     Vipākasahajātanissayaatthiavigatanti     nahetuyā    ekaṃ
...  naārammaṇe  ekaṃ  naadhipatiyā  ekaṃ  naanantare  ekaṃ nasamanantare
ekaṃ    naaññamaññe   ekaṃ   naupanissaye   ekaṃ   napurejāte   ekaṃ
napacchājāte  ekaṃ  naāsevane  ekaṃ  nakamme  ekaṃ  naāhāre  ekaṃ
naindriye   ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  ekaṃ
navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
     [896]      Vipākasahajātaaññamaññanissayaatthiavigatanti     nahetuyā
ekaṃ   ...   naārammaṇe   ekaṃ   naadhipatiyā  ekaṃ  naanantare  ekaṃ
nasamanantare   ekaṃ  naupanissaye  ekaṃ  napurejāte  ekaṃ  napacchājāte
ekaṃ   naāsevane   ekaṃ  nakamme  ekaṃ  naāhāre  ekaṃ  naindriye
ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  ekaṃ  navippayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
     [897] Vipākasahajātaaññamaññanissayasampayuttaatthiavigatanti
nahetuyā   ekaṃ  ...  naārammaṇe  ekaṃ  naadhipatiyā  ekaṃ  naanantare
ekaṃ  nasamanantare  ekaṃ  naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ   naāsevane   ekaṃ  nakamme  ekaṃ  naāhāre  ekaṃ  naindriye
ekaṃ   najhāne   ekaṃ   namagge   ekaṃ  navippayutte  ekaṃ  nonatthiyā
ekaṃ novigate ekaṃ.
     [898]      Vipākasahajātanissayavippayuttaatthiavigatanti     nahetuyā
ekaṃ   ...   naārammaṇe   ekaṃ   naadhipatiyā  ekaṃ  naanantare  ekaṃ
nasamanantare   ekaṃ   naaññamaññe  ekaṃ  naupanissaye  ekaṃ  napurejāte
ekaṃ  napacchājāte  ekaṃ  naāsevane  ekaṃ  nakamme  ekaṃ  naāhāre
ekaṃ   naindriye   ekaṃ   najhāne   ekaṃ  namagge  ekaṃ  nasampayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
     [899] Vipākasahajātaaññamaññanissayavippayuttaatthiavigatanti
nahetuyā   ekaṃ  ...  naārammaṇe  ekaṃ  naadhipatiyā  ekaṃ  naanantare
ekaṃ  nasamanantare  ekaṃ  naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ   naāsevane   ekaṃ  nakamme  ekaṃ  naāhāre  ekaṃ  naindriye
ekaṃ   najhāne   ekaṃ   namagge   ekaṃ  nasampayutte  ekaṃ  nonatthiyā
ekaṃ novigate ekaṃ.
                     Vipākamūlakaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 294-296. https://84000.org/tipitaka/read/roman_read.php?B=40&A=5896              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=5896              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=894&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=116              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=894              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]