ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

                        Maggamūlakaṃ
     [958]   Maggapaccayā   nahetuyā  satta  ...  naārammaṇe  satta
naadhipatiyā  satta  naanantare  satta  nasamanantare  satta  nasahajāte  satta
naaññamaññe   tīṇi   nanissaye   satta   naupanissaye   satta  napurejāte
satta   napacchājāte  satta  naāsevane  satta  nakamme  satta  navipāke
satta   naāhāre   satta  naindriye  satta  najhāne  satta  nasampayutte
tīṇi navippayutte tīṇi nonatthiyā satta novigate satta.
     [959]     Maggasahajātanissayaatthiavigatanti     nahetuyā     satta

--------------------------------------------------------------------------------------------- page321.

Saṅkhittaṃ. ... Novigate satta. {959.1} Maggasahajātaaññamaññanissayaatthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi. {959.2} Maggasahajātaaññamaññanissayasampayutta- atthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi. {959.3} Maggasahajātanissayavippayuttaatthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi. {959.4} Maggasahajātanissayavipākaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ. {959.5} Maggasahajātaaññamaññanissayavipākaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ. {959.6} Maggasahajātaaññamaññanissayavipākasampayutta- atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ. {959.7} Maggasahajātanissayavipākavippayuttaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ. {959.8} Maggasahajātaaññamaññanissayavipākavippayutta- atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ. {959.9} Maggasahajātanissayaindriyaatthiavigatanti nahetuyā satta .pe. Novigate satta. {959.10} Maggasahajātaaññamaññanissayaindriyaatthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi. {959.11} Maggasahajātaaññamaññanissayaindriyasampayutta- atthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi. {959.12} Maggasahajātanissayaindriyavippayuttaatthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi. {959.13} Maggasahajātanissayavipākaindriyaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ. {959.14} Maggasahajātaaññamaññanissayavipākaindriya- atthiavigatanti nahetuyā ekaṃ .pe.

--------------------------------------------------------------------------------------------- page322.

Novigate ekaṃ. {959.15} Maggasahajātaaññamaññanissayavipākaindriya- sampayuttaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ. {959.16} Maggasahajātanissayavipākaindriyavippayutta- atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ. {959.17} Maggasahajātaaññamaññanissayavipāka- indriyavippayuttaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ. {959.18} Maggasahajātanissayajhānaatthiavigatanti nahetuyā satta .pe. Novigate satta. {959.19} Maggasahajātaaññamaññanissayajhānaatthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi. {959.20} Maggasahajātaaññamaññanissayajhānasampayutta- atthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi. {959.21} Maggasahajātanissayajhānavippayuttaatthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi. {959.22} Maggasahajātanissayavipākajhānaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ. {959.23} Maggasahajātaaññamaññanissayavipākajhāna- atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ. {959.24} Maggasahajātaaññamaññanissayavipākajhāna- sampayuttaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ. {959.25} Maggasahajātanissayavipākajhānavippayuttaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ. {959.26} Maggasahajātaaññamaññanissayavipākajhāna- vippayuttaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ. {959.27} Maggasahajātanissayaindriyajhānaatthiavigatanti nahetuyā satta .pe. Novigate satta.

--------------------------------------------------------------------------------------------- page323.

{959.28} Maggasahajātaaññamaññanissayaindriyajhāna- atthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi. {959.29} Maggasahajātaaññamaññanissayaindriyajhāna- sampayuttaatthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi. {959.30} Maggasahajātanissayaindriyajhānavippayutta- atthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi. {959.31} Maggasahajātanissayavipākaindriyajhānaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ. {959.32} Maggasahajātaaññamaññanissayavipākaindriyajhāna- atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ. {959.33} Maggasahajātaaññamaññanissayavipākaindriyajhāna- sampayuttaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ. {959.34} Maggasahajātanissayavipākaindriyajhānavippayutta- atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ. {959.35} Maggasahajātaaññamaññanissayavipākaindriyajhāna- vippayuttaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ. {959.36} Maggaadhipatisahajātanissayaindriyaatthiavigatanti nahetuyā satta .pe. Novigate satta. {959.37} Maggaadhipatisahajātaaññamaññanissayaindriya- sampayuttaatthiavigatanti nahetuyā tīṇi .pe. Novigate tīṇi. {959.38} Maggaadhipatisahajātanissayaindriyavippayuttaatthi- avigatanti nahetuyā tīṇi .pe. Novigate tīṇi. {959.39} Maggaadhipatisahajātanissayavipākaindriyaatthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ. {959.40} Maggaadhipatisahajātaaññamaññanissayavipākaindriya- sampayuttaatthiavigatanti

--------------------------------------------------------------------------------------------- page324.

Nahetuyā ekaṃ .pe. Novigate ekaṃ. {959.41} Maggaadhipatisahajātanissayavipākaindriyavippayutta- atthiavigatanti nahetuyā ekaṃ .pe. Novigate ekaṃ. {959.42} Maggahetusahajātanissayaindriyaatthiavigatanti naārammaṇe cattāri .pe. Novigate cattāri. {959.43} Maggahetusahajātaaññamaññanissayaindriya- atthiavigatanti naārammaṇe dve .pe. Novigate dve. {959.44} Maggahetusahajātaaññamaññanissaya indriya- sampayuttaatthiavigatanti naārammaṇe dve .pe. Novigate dve. {959.45} Maggahetusahajātanissayaindriyavippayuttaatthiavigatanti naārammaṇe dve .pe. Novigate dve. {959.46} Maggahetusahajātanissayavipākaindriyaatthiavigatanti naārammaṇe ekaṃ .pe. Novigate ekaṃ. {959.47} Maggahetusahajātaaññamaññanissayavipākaindriya- atthiavigatanti naārammaṇe ekaṃ .pe. Novigate ekaṃ. {959.48} Maggahetusahajātaaññamaññanissayavipākaindriya- sampayuttaatthiavigatanti naārammaṇe ekaṃ .pe. Novigate ekaṃ. {959.49} Maggahetusahajātanissayavipākaindriyavippayutta- atthiavigatanti naārammaṇe ekaṃ .pe. Novigate ekaṃ. {959.50} Maggahetusahajātaaññamaññanissayavipākaindriya- vippayuttaatthiavigatanti naārammaṇe ekaṃ .pe. Novigate ekaṃ. {959.51} Maggahetuadhipatisahajātanissayaindriyaatthiavigatanti naārammaṇe cattāri .pe. Novigate cattāri. {959.52} Maggahetuadhipatisahajātaaññamaññanissayaindriya- sampayuttaatthiavigatanti naārammaṇe

--------------------------------------------------------------------------------------------- page325.

Dve .pe. Novigate dve. {959.53} Maggahetuadhipatisahajātanissayaindriyavippayutta- atthiavigatanti naārammaṇe dve .pe. Novigate dve. {959.54} Maggahetuadhipatisahajātanissayavipākaindriya- atthiavigatanti naārammaṇe ekaṃ .pe. Novigate ekaṃ. {959.55} Maggahetuadhipatisahajātaaññamaññanissayavipāka- indriyasampayuttaatthiavigatanti naārammaṇe ekaṃ .pe. novigate ekaṃ. {959.56} Maggahetuadhipatisahajātanissayavipākaindriyavippayutta- atthiavigatanti naārammaṇe ekaṃ .pe. Novigate ekaṃ. Maggamūlakaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 40 page 320-325. https://84000.org/tipitaka/read/roman_read.php?B=40&A=6460&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=6460&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=958&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=120              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=958              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]